Fundstellen

RArṇ, 11, 39.2
  kalkena lepayet sūtaṃ gaganaṃ ca tadūrdhvagam //Kontext
RArṇ, 11, 130.1
  ādau tatraiva dātavyaṃ vajramauṣadhalepitam /Kontext
RArṇ, 11, 135.2
  sadratnaṃ lepayettena pradravet rasamadhyataḥ //Kontext
RArṇ, 11, 138.1
  śuddhāni hemapattrāṇi śatāṃśena tu lepayet /Kontext
RArṇ, 11, 146.2
  sāritaṃ jārayet paścāt lepyaṃ kṣepyaṃ sahasraśaḥ //Kontext
RArṇ, 12, 92.3
  karṣaikaṃ nāgapattrāṇi rasakalkena lepayet //Kontext
RArṇ, 12, 93.1
  veṣṭayedvṛścikālyā ca tatpiṇḍaṃ lepayet tataḥ /Kontext
RArṇ, 12, 94.1
  karṣaikaṃ tārapattrāṇi mṛtanāgena lepayet /Kontext
RArṇ, 12, 94.2
  vṛścikālyā ca tatpattraṃ lepitaṃ veṣṭayettataḥ //Kontext
RArṇ, 12, 178.2
  lepayet tārapattrāṇi dhmātaṃ bhavati kāñcanam //Kontext
RArṇ, 12, 217.1
  ajākṣīreṇa piṣṭvā tu śulvapattrāṇi lepayet /Kontext
RArṇ, 12, 228.3
  naṣṭapiṣṭīkṛtaṃ khalle tārapattrāṇi lepayet /Kontext
RArṇ, 12, 267.2
  tena lepitamātreṇa śulvaṃ bhavati kāñcanam //Kontext
RArṇ, 12, 271.2
  yāmamuṣṇāmbhasā ghṛṣṭaṃ tārapattrāṇi lepayet //Kontext
RArṇ, 14, 47.1
  hemnā ca sārayitvādau candrārkaṃ lepayettataḥ /Kontext
RArṇ, 14, 143.1
  aṣṭamāṃśena tenaiva nāgapattrāṇi lepayet /Kontext
RArṇ, 15, 94.2
  stanakṣīreṇa saṃpeṣya piṣṭikāṃ tena lepayet //Kontext
RArṇ, 15, 99.2
  lepayennāgapattrāṇi chāyāyāṃ śoṣayettataḥ //Kontext
RArṇ, 15, 100.1
  āṭarūṣakapiṇḍena nāgapattrāṇi lepayet /Kontext
RArṇ, 15, 177.1
  mūṣāyāṃ nigalo devi lepitaḥ śivaśāsanāt /Kontext
RArṇ, 16, 54.2
  lepayettārapatrāṇi dattvā śulvakapālikām //Kontext
RArṇ, 16, 70.1
  palaikanāgapatrāṇi tena kalkena lepayet /Kontext
RArṇ, 16, 103.1
  lepayeddeśadharmācca mardayed guḍakāñjikaiḥ /Kontext
RArṇ, 16, 109.2
  kārayeddaladharmāṃśca lepayet pūrvayogataḥ //Kontext
RArṇ, 17, 23.1
  mardayenmātuluṅgena nāgapattrāṇi lepayet /Kontext
RArṇ, 17, 25.2
  bhāgavṛddhaiḥ samadhvājyaiḥ pañcamāṃśena lepayet //Kontext
RArṇ, 17, 52.2
  gṛhītvā kramavṛddhyā tu śulvapattrāṇi lepayet //Kontext
RArṇ, 17, 65.1
  snuhyarkakṣīralavaṇaiḥ śulvapattrāṇi lepayet /Kontext
RArṇ, 17, 76.2
  madhunā saha saṃyojya nāgapattrāṇi lepayet //Kontext
RArṇ, 17, 98.1
  tālaṣoḍaśabhāgena śulvapattrāṇi lepayet /Kontext
RArṇ, 17, 119.1
  plutaṃ citrarasenaiva lepayeddhema pāṇḍuram /Kontext
RArṇ, 17, 141.1
  sāmudradhātukalkena lepayitvā vicakṣaṇaḥ /Kontext
RArṇ, 17, 146.1
  lepayet puṭayeccaiva varṇasaṃjananāya ca /Kontext
RArṇ, 6, 33.1
  kṛṣṇābhrapatraṃ saṃgṛhya pīlutailena lepayet /Kontext
RArṇ, 6, 35.2
  bṛhatītrayasaṃyuktaṃ kṣāravargaṃ ca lepayet //Kontext
RArṇ, 6, 38.2
  lepayettena kalkena kāṃsyapātre nidhāpayet /Kontext
RArṇ, 7, 128.2
  tatkalkam aṣṭamāṃśena lohapattrāṇi lepayet //Kontext