References

ÅK, 1, 25, 49.1
  svato lakṣaguṇāṃ haimīṃ śalākāṃ grasate dhruvam /Context
ÅK, 1, 26, 78.2
  tiryaglohaśalākāṃ ca tasmiṃstiryagvinikṣipet //Context
RArṇ, 11, 124.2
  tataḥ śalākayā grāsān agnistho grasate rasaḥ //Context
RArṇ, 11, 149.1
  agnistho jāyate sūtaḥ śalākāṃ grasate kṣaṇāt /Context
RArṇ, 11, 203.0
  śalākājāraṇādvāpi mūrtibandhatvamiṣyate //Context
RArṇ, 14, 124.2
  siddhaṃ bhasma bhavellohaśalākena ca cālayet //Context
RArṇ, 17, 160.2
  vāpayet siddhasūtena śalākāṃ caiva cālayet //Context
RCūM, 14, 200.1
  kumbhasya ca talacchidre śalākāmāyasīṃ kṣipet /Context
RCūM, 3, 16.2
  vaiṇavībhiḥ śalākābhinirmitā grathitā guṇaiḥ //Context
RCūM, 4, 51.1
  svato lakṣaguṇāṃ haimīṃ śalākāṃ grasati dhruvam /Context
RCūM, 5, 80.1
  tiryaglohaśalākāśca tanvīstiryag vinikṣipet /Context
RHT, 5, 10.2
  lohaśalākā yojyāstatrāpi ca hemapatrāṇi //Context
RKDh, 1, 1, 68.2
  tatra kṣiptvā gandhacūrṇaṃ taptatīkṣṇaśalākayā //Context
RKDh, 1, 1, 120.1
  tiryaglohaṃ śalākāśca tanvīstiryag vinikṣipet /Context
RPSudh, 6, 78.1
  pravālābhaḥ śalākāḍhyaḥ uttamo haṃsapākakaḥ /Context
RRÅ, V.kh., 19, 53.2
  chidraṃ kuryād bhāṇḍavaktre śalākāṃ lohajāṃ kṣipet //Context
RRS, 7, 9.2
  cālanī ca kaṭatrāṇi śalākā hi ca kuṇḍalī //Context
RRS, 7, 10.2
  vaiṇavībhiḥ śalākābhirnirmitā grathitā guṇaiḥ /Context
RRS, 9, 68.1
  tiryaglohaśalākāśca tanvīstiryag vinikṣipet /Context