Fundstellen

ÅK, 2, 1, 213.2
  gomūtragandhi kṛṣṇaṃ guggulukābhaṃ saśarkaraṃ mṛtsnam /Kontext
BhPr, 1, 8, 81.1
  chedi yogavahaṃ hanti kaphamehāśmaśarkarāḥ /Kontext
BhPr, 1, 8, 134.2
  malānubandhaṃ kila mūtrarodhaṃ saśarkaraṃ kṛcchragadaṃ ca kuryāt //Kontext
BhPr, 1, 8, 149.1
  vālukā sikatā proktā śarkarā retajāpi ca /Kontext
BhPr, 2, 3, 144.2
  rasāyanaṃ yogavāhi śleṣmamehāśmaśarkarāḥ //Kontext
BhPr, 2, 3, 230.2
  malasya bandhaṃ kila mūtrarodhaṃ saśarkaraṃ kṛcchragadaṃ ca kuryāt //Kontext
KaiNigh, 2, 126.1
  ahṛdyā ghnanti gulmārśaḥśarkarāśmarīpīnasān /Kontext
RAdhy, 1, 469.1
  madhvājyaṃ dadhi dugdhaṃ ca śarkarā ceti pañcamī /Kontext
RArṇ, 17, 70.1
  tat kalkaṃ madhusaṃyuktaṃ śarkarāṭaṅkaṇānvitam /Kontext
RājNigh, 13, 171.2
  vicchāyaṃ śarkarāṅgābhaṃ puṣparāgaṃ sadoṣakam //Kontext
RājNigh, 13, 182.1
  mṛccharkarāśmakalilo vicchāyo malino laghuḥ /Kontext
RājNigh, 13, 189.2
  vicchāyaṃ śarkarāgāraṃ gomedaṃ vibudhas tyajet //Kontext
RCint, 6, 33.2
  sitaśarkarāpyevaṃ puṭadāne mṛtirbhavet //Kontext
RCūM, 3, 11.2
  śikhitrā govaraṃ caiva śarkarā ca sitopalā //Kontext
RCūM, 5, 100.1
  mṛttikā pāṇḍurasthūlā śarkarā śoṇapāṇḍurā /Kontext
RKDh, 1, 1, 173.1
  lohakiṭṭaṃ tuṣā dagdhā śukticūrṇaṃ saśarkaram /Kontext
RMañj, 6, 53.1
  śarkarā dadhibhaktaṃ ca pathyaṃ deyaṃ prayatnataḥ /Kontext
RMañj, 6, 55.1
  saindhavaṃ maricaṃ ciñcātvagbhasmāpi ca śarkarāḥ /Kontext
RMañj, 6, 176.2
  kṣīrājyaśarkarāmiśraṃ śālyannaṃ pathyamācaret //Kontext
RMañj, 6, 294.1
  sarvaiḥ samāṃ śarkarāṃ ca dattvā śāṇonmitaṃ dadet /Kontext
RMañj, 6, 306.1
  samūlaṃ vānarībījaṃ muśalī śarkarāsamam /Kontext
RPSudh, 2, 51.2
  śarkarālaśunābhyāṃ ca rāmaṭhena ca saṃyutam //Kontext
RRÅ, R.kh., 8, 55.1
  sitaśarkarayāpyevaṃ puṭatraye mṛtaṃ bhavet /Kontext
RRÅ, V.kh., 3, 121.2
  sitaśarkarayā pañcapuṭaṃ deyaṃ mṛtaṃ bhavet //Kontext
RRS, 10, 6.1
  mṛttikā pāṇḍurasthūlā śarkarā śoṇapāṇḍurā /Kontext
RRS, 11, 133.2
  tṛṣṇāyāṃ nārikelāmbu mudgaṃ saśarkaram //Kontext
RRS, 11, 134.2
  rasavīryavivṛddhyarthaṃ dadhikṣīrekṣuśarkarāḥ /Kontext
RRS, 7, 14.3
  śikhitrā govaraṃ caiva śarkarā ca sitopalā //Kontext
ŚdhSaṃh, 2, 12, 74.2
  rasāccej jāyate tāpastadā śarkarayā yutam //Kontext
ŚdhSaṃh, 2, 12, 76.1
  arucau nistuṣaṃ dhānyaṃ ghṛtabhṛṣṭaṃ saśarkaram /Kontext
ŚdhSaṃh, 2, 12, 77.1
  uśīravāsakakvāthaṃ dadyātsamadhuśarkaram /Kontext
ŚdhSaṃh, 2, 12, 81.1
  dūrvāyāḥ svarasaṃ nasye pradadyāccharkarāyutam /Kontext
ŚdhSaṃh, 2, 12, 81.2
  kolamajjā kaṇā barhipakṣabhasma saśarkaram //Kontext
ŚdhSaṃh, 2, 12, 265.2
  sarvaiḥ samāṃ śarkarāṃ ca dattvā śāṇonmitāṃ pibet //Kontext