Fundstellen

ÅK, 1, 25, 35.2
  niryātaṃ mardanādvastrāddhānyābhramiti kathyate //Kontext
ÅK, 1, 25, 83.1
  peṣaṇaṃ mardanākhyaṃ syādbahirmalavināśanam /Kontext
ÅK, 1, 25, 83.2
  mardanādiṣṭabhaiṣajyair naṣṭapiṣṭitvakārakam //Kontext
ÅK, 1, 26, 1.2
  khalvayantraṃ dvidhā proktaṃ mardanādikakarmaṇi //Kontext
ÅK, 1, 26, 3.1
  khalvayantraṃ dvidhā proktaṃ rasādimukhamardane /Kontext
ÅK, 1, 26, 5.1
  khalvapramāṇaṃ tajjñeyaṃ śreṣṭhaṃ syādrasamardane /Kontext
ÅK, 1, 26, 7.1
  ayaṃ hi vartulaḥ khalvo mardane'tisukhapradaḥ /Kontext
ÅK, 2, 1, 157.2
  puṭaṃ kuryāttato'mlena secanaṃ mardanaṃ punaḥ //Kontext
ÅK, 2, 1, 179.1
  gharmapākaṃ mardanaṃ ca sthālīpākaṃ puṭaṃ kramāt /Kontext
BhPr, 2, 3, 156.2
  svedāttīvro bhavetsūto mardanācca sunirmalaḥ //Kontext
RAdhy, 1, 26.2
  dvitīyo mardano nāma tṛtīyaḥ śodhano mataḥ //Kontext
RAdhy, 1, 112.1
  mardanamūrchanapātaiḥ kadarthito bhavati mandavīryastu /Kontext
RAdhy, 1, 145.2
  pattrābhram abhracūrṇaṃ vā vanyaṃ taptena lohacūrṇena piṣṭiḥ syānmardane rase //Kontext
RAdhy, 1, 394.1
  vāraṃ vāraṃ ca prakṣepyo mardane naimbuko rasaḥ /Kontext
RArṇ, 10, 10.1
  svedanaṃ mardanaṃ caiva cāraṇaṃ jāraṇaṃ tathā /Kontext
RArṇ, 10, 11.1
  tīvratvaṃ jāyate svedāt amalatvaṃ ca mardanāt /Kontext
RArṇ, 10, 24.2
  svedanaṃ ca tataḥ karma dīyamānasya mardanam //Kontext
RArṇ, 11, 4.2
  mardanaṃ vandanaṃ tasya grāsaḥ pūjā vidhīyate //Kontext
RArṇ, 11, 41.2
  mardanājjāyate piṣṭī nātra kāryā vicāraṇā //Kontext
RArṇ, 11, 49.0
  pūrvābhiṣekayogena garbhe dravati mardanāt //Kontext
RArṇ, 12, 30.1
  dvisaptāhaṃ rase tasyā mardanādvaravarṇini /Kontext
RArṇ, 12, 61.2
  rasagrāsaṃ tato dattvā mardanādgolakaṃ kuru //Kontext
RArṇ, 12, 299.1
  tatsiddhatailenābhyaṅgaṃ mardanaṃ cāpi kārayet /Kontext
RArṇ, 15, 41.2
  mardanaṃ svedanaṃ caiva pūrvavacchuddhamānasaḥ //Kontext
RArṇ, 16, 102.2
  mardanaṃ svedanaṃ kuryāttrivārānevameva ca //Kontext
RArṇ, 5, 21.2
  mriyate badhyate caiva rasaḥ svedanamardanāt //Kontext
RCint, 3, 3.2
  no previewKontext
RCint, 3, 10.1
  maladoṣāpanuttyarthaṃ mardanotthāpane śubhe /Kontext
RCint, 3, 44.1
  mardanaṃ vandanaṃ caiva grāsaḥ pūjā vidhīyate /Kontext
RCint, 4, 22.0
  taṇḍulīyakabṛhatīnāgavallītagarapunarnavāhilamocikāmaṇḍūkaparṇītiktikākhuparṇikāmadanārkārdrakapalāśasūtamātṛkādibhir mardanapuṭanairapi māraṇīyam //Kontext
RCint, 8, 164.1
  maṇḍūkaparṇikāyāḥ pūrvarasenaiva mardanaṃ kuryāt /Kontext
RCūM, 10, 39.2
  mardane mardane samyak śoṣayedraviraśmibhiḥ //Kontext
RCūM, 10, 39.2
  mardane mardane samyak śoṣayedraviraśmibhiḥ //Kontext
RCūM, 15, 28.1
  sūte 'ṣṭādaśasaṃskriyā nigaditāḥ syuḥ svedanaṃ mardanaṃ mūrcchotthāpanapātarodhaniyamāḥ proddīpanaṃ grāsajam /Kontext
RCūM, 15, 31.1
  svedamardanamūrcchābhiḥ saptavārordhvapātanaiḥ /Kontext
RCūM, 15, 32.1
  svedanaṃ mardanaṃ tadvatsaptavārān vimūrcchanam /Kontext
RCūM, 15, 33.1
  mardanasvedasaṃnyāsaiḥ śudhyatīti dineśvaraḥ /Kontext
RCūM, 15, 34.1
  svedanaṃ mardanaṃ mūrcchā pratyutthānaṃ ca pātanam /Kontext
RCūM, 15, 39.1
  vyoṣasaubhāgyasaṃyuktalakucadrāvamardanāt /Kontext
RCūM, 16, 28.1
  mardanoktavidhānena yāmamātraṃ vimardayet /Kontext
RCūM, 4, 37.2
  niryātaṃ mardanādvastrāddhānyābhramiti kathyate //Kontext
RCūM, 4, 83.2
  peṣaṇaṃ mardanākhyaṃ syādbahirmalavināśanam //Kontext
RCūM, 4, 84.1
  mardanoddiṣṭabhaiṣajyairnaṣṭapiṣṭatvakārakam /Kontext
RCūM, 5, 5.1
  khalvayantraṃ tridhā proktaṃ mardanādikakarmaṇi /Kontext
RHT, 2, 1.1
  svedanamardanamūrchotthāpanapātananirodhaniyamāśca /Kontext
RHT, 2, 4.2
  rasaṣoḍaśāṃśamānaiḥ sakāñjikairmardanaṃ tridinam //Kontext
RHT, 2, 16.1
  mardanamūrchanapātaiḥ kadarthito bhajati mandavīryatvāt /Kontext
RHT, 5, 34.1
  jñātvā bījabalābalamardanayogaṃ kṛtaṃ ca rasarāje /Kontext
RHT, 6, 6.1
  itthaṃ ca śoṣitajalaḥ karamardanataḥ sunirmalībhūtaḥ /Kontext
RHT, 6, 18.1
  svedanato mardanataḥ kacchapayantrasthito raso jarati /Kontext
RKDh, 1, 1, 17.1
  khalvayantraṃ tridhā proktam mardanādiṣu karmasu /Kontext
RKDh, 1, 2, 26.2
  atra sūryapuṭāni prātaḥkālād ārabhya sandhyāparyantaṃ śuṣkamardanena saṃpādanīyāni /Kontext
RKDh, 1, 2, 26.4
  lohakarmaṇi bhāvanāyāṃ niyamo nāsti mardanasyaiva bhasmasaṃpādakatvāt /Kontext
RPSudh, 1, 23.1
  svedanaṃ mardanaṃ caiva mūrcchanaṃ syāttadutthitam /Kontext
RPSudh, 1, 154.2
  mardanāttīkṣṇacūrṇena rañjayetsūtakaṃ sadā //Kontext
RRÅ, R.kh., 6, 38.2
  gharmapākaṃ mardanaṃ ca puṭaṃ caivam anukramāt //Kontext
RRÅ, V.kh., 11, 2.1
  svedanaṃ mardanaṃ mūrchotthāpanaṃ pātanaṃ tridhā /Kontext
RRÅ, V.kh., 11, 24.3
  ityevaṃ saptadhā kuryānmardanaṃ pātanaṃ kramāt //Kontext
RRÅ, V.kh., 12, 32.2
  khalvapītaṃ raso liṅgaṃ mardanaṃ mārjanaṃ smṛtam //Kontext
RRÅ, V.kh., 12, 41.1
  kramād eṣāṃ dravaireva mardanaṃ puṭapācanam /Kontext
RRÅ, V.kh., 15, 4.3
  etad bījaṃ dravatyeva rasagarbhe tu mardanāt //Kontext
RRÅ, V.kh., 15, 7.2
  etadbījaṃ rasendrasya garbhe dravati mardanāt //Kontext
RRÅ, V.kh., 15, 10.2
  etadbījaṃ rasendrasya garbhe dravati mardanāt //Kontext
RRÅ, V.kh., 15, 119.1
  garbhadrāvaṇayogaṃ vā dattvā dravati mardanāt /Kontext
RRÅ, V.kh., 16, 50.2
  evaṃ punaḥ punaḥ kuryānmardanaṃ puṭapācanam //Kontext
RRÅ, V.kh., 18, 9.2
  pūrvavanmardanenaiva milanti drutayo rase //Kontext
RRÅ, V.kh., 18, 151.1
  dvyaṅgulyāṃ mardanenaiva gharme carati tatkṣaṇāt /Kontext
RRÅ, V.kh., 3, 17.2
  mardanātsvedanātsūto mriyate badhyate'pi ca //Kontext
RRÅ, V.kh., 4, 69.2
  mardanādipuṭāntāni tārāriṣṭakarāṇi vai //Kontext
RRÅ, V.kh., 4, 72.1
  siddhacūrṇena saṃyuktaṃ mardanādipuṭāntakam /Kontext
RRÅ, V.kh., 4, 79.1
  andhamūṣāgataṃ dhmātaṃ mardanādipuṭāntakam /Kontext
RRÅ, V.kh., 4, 137.2
  mardanādipuṭāntāni tārāriṣṭakarāṇi vai //Kontext
RRÅ, V.kh., 4, 140.1
  siddhacūrṇena saṃyuktaṃ mardanādipuṭāntakam /Kontext
RRÅ, V.kh., 4, 144.1
  andhamūṣāgataṃ dhmātaṃ mardanādipuṭāntakam /Kontext
RRÅ, V.kh., 5, 3.2
  siddhacūrṇena saṃyuktaṃ mardanādipuṭāntakam //Kontext
RRÅ, V.kh., 5, 11.2
  mardanaṃ puṭapākaṃ ca pūrvavat kārayet kramāt //Kontext
RRÅ, V.kh., 5, 24.1
  ityevaṃ tu tridhā kuryānmardanaṃ puṭapācanam /Kontext
RRÅ, V.kh., 6, 85.2
  kuṇḍagolakasaṃyuktaṃ mardanātpiṣṭikā bhavet //Kontext
RRÅ, V.kh., 6, 123.2
  evaṃ punaḥ punaḥ kuryānmardanaṃ puṭapācanam //Kontext
RRÅ, V.kh., 7, 95.2
  drutasūtaṃ krameṇaiva mardanaṃ ca puṭaṃ tathā //Kontext
RRÅ, V.kh., 8, 4.1
  ityevaṃ saptadhā kuryāt khoṭaṃ pākaṃ ca mardanam /Kontext
RRÅ, V.kh., 8, 48.2
  drutasūtaṃ pradātavyaṃ mardanaṃ ca puṭaṃ kramāt //Kontext
RRS, 11, 15.1
  syātsvedanaṃ tadanu mardanamūrchane ca utthāpanaṃ patanarodhaniyāmanāni /Kontext
RRS, 11, 33.2
  mardanākhyaṃ hi yatkarma tatsūtaguṇakṛd bhavet //Kontext
RRS, 11, 47.0
  mardanair mūrchanaiḥ pātair mandaḥ śānto bhaved rasaḥ //Kontext
RRS, 11, 115.2
  mardanapuṭanavidhānātsūtaṃ bhasmīkarotyeva //Kontext
RRS, 2, 21.2
  niryātaṃ mardanādvastrāddhānyābhramiti kathyate //Kontext
RRS, 2, 29.2
  mardane mardane samyakśoṣayedraviraśmibhiḥ //Kontext
RRS, 2, 29.2
  mardane mardane samyakśoṣayedraviraśmibhiḥ //Kontext
RRS, 8, 35.2
  niryātaṃ mardanādvastrāddhānyābhramiti kathyate //Kontext
RRS, 8, 50.0
  dravyayor mardanādhmānād dvaṃdvānaṃ parikīrtitam //Kontext
RRS, 8, 63.2
  peṣaṇaṃ mardanākhyaṃ syādbahirmalavināśanam //Kontext
RRS, 8, 64.1
  mardanādiṣṭabhaiṣajyair naṣṭapiṣṭatvakārakam /Kontext
RRS, 9, 12.1
  svedanato mardanataḥ kacchapayantrasthito raso jarati /Kontext
RRS, 9, 79.0
  khallayantraṃ tridhā proktaṃ rasādisukhamardane //Kontext
RRS, 9, 84.2
  ayaṃ tu vartulaḥ khallo mardane'tisukhapradaḥ //Kontext
RSK, 1, 42.2
  punarnavārase pakvo mardanānmriyate rasaḥ //Kontext