Fundstellen

RRS, 11, 19.0
  niṣkampavegas tīvrāgnāv āyurārogyado mṛtaḥ //Kontext
RRS, 11, 91.1
  pakvamevaṃ mṛtair lohairmarditaṃ vipaced rasam /Kontext
RRS, 11, 113.2
  sajīvaṃ marditaṃ yantre pācitaṃ mriyate dhruvam //Kontext
RRS, 11, 119.2
  saptadhā sveditaḥ sūto mriyate gomayāgninā //Kontext
RRS, 11, 120.3
  puṭayedbhūdhare yantre dinānte sa mṛto bhavet //Kontext
RRS, 2, 13.1
  niścandrikaṃ mṛtaṃ vyoma sevyaṃ sarvagadeṣu ca /Kontext
RRS, 2, 22.2
  puṭitaṃ daśavāreṇa mriyate nātra saṃśayaḥ /Kontext
RRS, 2, 64.2
  mriyate 'ṣṭapuṭair gandhanimbukadravasaṃyutaḥ //Kontext
RRS, 2, 70.1
  bhasmatvaṃ samupāgato vikṛtako hemnā mṛtenānvitaḥ pādāṃśena kaṇājyavellasahito guñjāmitaḥ sevitaḥ /Kontext
RRS, 2, 71.2
  mṛtābhrasattvamubhayostulitaṃ parimarditam //Kontext
RRS, 2, 79.2
  pañcakroḍapuṭair dagdhaṃ mriyate mākṣikaṃ khalu //Kontext
RRS, 2, 80.3
  evaṃ mṛtaṃ rase yojyaṃ rasāyanavidhāv api //Kontext
RRS, 2, 93.0
  gandhāśmalakucāmlaiśca mriyate daśabhiḥ puṭaiḥ //Kontext
RRS, 2, 99.2
  tārabhasmadaśāṃśena tāvadvaikrāntakaṃ mṛtaṃ //Kontext
RRS, 2, 113.2
  puṭitaṃ hi śilādhātu mriyate 'ṣṭagiriṇḍakaiḥ //Kontext
RRS, 2, 125.2
  nirudhya mūṣikāmadhye mriyate kaukkuṭaiḥ puṭaiḥ //Kontext
RRS, 2, 160.1
  tadbhasma mṛtakāntena samena saha yojayet /Kontext
RRS, 3, 163.2
  puṭanātsaptavāreṇa rājāvarto mṛto bhavet //Kontext
RRS, 4, 39.3
  niścitaṃ mriyate vajraṃ bhasma vāritaraṃ bhavet //Kontext
RRS, 4, 62.2
  vajraṃ vinānyaratnāni mriyante 'ṣṭapuṭaiḥ khalu //Kontext
RRS, 5, 14.2
  luṃgāṃbubhasmasūtena mriyate daśabhiḥ puṭaiḥ //Kontext
RRS, 5, 15.1
  drute vinikṣipetsvarṇe lohamānaṃ mṛtaṃ rasam /Kontext
RRS, 5, 16.1
  hemnaḥ pādaṃ mṛtaṃ sūtaṃ piṣṭamamlena kenacit /Kontext
RRS, 5, 16.2
  patre liptvā puṭaiḥ pacyādaṣṭabhirmriyate dhruvam //Kontext
RRS, 5, 30.2
  aśuddhaṃ na mṛtaṃ tāraṃ śuddhaṃ māryamato budhaiḥ //Kontext
RRS, 5, 117.3
  mriyate nātra saṃdeho dattvā dattvaiva hiṅgulam //Kontext
RRS, 5, 123.1
  tasmādāhṛtya saṃtāḍya mṛtamādāya lohakam /Kontext
RRS, 5, 125.2
  puṭīkṛtaṃ kiyatkālamavaśyaṃ mriyate hyayaḥ //Kontext
RRS, 5, 126.2
  bahuvāraṃ vinikṣiptaṃ mriyate nātra saṃśayaḥ //Kontext
RRS, 5, 128.3
  ekaviṃśatpuṭairevaṃ mriyate trividhaṃ hyayaḥ //Kontext
RRS, 5, 131.1
  mṛtasūtasya pādena praliptāni puṭānale /Kontext
RRS, 5, 135.3
  kāntaṃ tīkṣṇaṃ ca muṃḍaṃ ca nirutthaṃ jāyate mṛtam //Kontext
RRS, 5, 140.1
  mṛtāni lohāni rasībhavanti nighnanti yuktāni mahāmayāṃśca /Kontext
RRS, 5, 154.1
  dhavalaṃ mṛtaṃ snigdhaṃ drutadrāvaṃ sagauravam /Kontext
RRS, 5, 161.2
  tālena puṭitaṃ paścānmriyate nātra saṃśayaḥ //Kontext
RRS, 5, 179.2
  tanmṛtaṃ sīsakaṃ sarvadoṣamuktaṃ rasāyanam //Kontext
RRS, 5, 200.1
  mṛtārakūṭakaṃ kāntaṃ vyomasattvaṃ ca māritam /Kontext
RRS, 5, 210.0
  mriyate gandhatālābhyāṃ nirutthaṃ pañcabhiḥ puṭaiḥ //Kontext
RRS, 5, 216.1
  mriyate gandhatālābhyāṃ puṭitaṃ vartalohakam /Kontext
RRS, 8, 17.1
  mṛtena vā baddharasena vānyallohena vā sādhitamanyaloham /Kontext
RRS, 8, 27.0
  mṛtaṃ tarati yattoye lohaṃ vāritaraṃ hi tat //Kontext
RRS, 8, 28.2
  mṛtalohaṃ taduddiṣṭaṃ rekhāpūrṇābhidhānataḥ //Kontext
RRS, 8, 42.0
  mṛtasya punarudbhūtiḥ samproktotthāpanākhyayā //Kontext
RRS, 9, 71.2
  gandhālakaśilānāṃ hi kajjalyā vā mṛtāhinā //Kontext
RRS, 9, 72.2
  tārārthaṃ tārapattrāṇi mṛtavaṅgena dhūpayet //Kontext