Fundstellen

RCūM, 10, 13.1
  niścandrikaṃ mṛtaṃ vyoma sevyaṃ sarvagadeṣu ca /Kontext
RCūM, 10, 29.2
  puṭettacchatavārāṇi mriyate nātra saṃśayaḥ //Kontext
RCūM, 10, 58.2
  puṭanātsaptarātreṇa rājāvartto mṛto bhavet //Kontext
RCūM, 10, 65.2
  mriyate'ṣṭapuṭair gandhanimbūkadravasaṃyutaḥ //Kontext
RCūM, 10, 67.1
  bhasmatvaṃ samupāgato vikṛtako hemnā mṛtenānvitaḥ pādāṃśena kaṇājyavellasahito vallonmitaḥ sevitaḥ /Kontext
RCūM, 10, 68.2
  mṛtābhrasattvamubhayostulitaṃ parimarditam //Kontext
RCūM, 10, 76.2
  nirudhya mūṣikāmadhye mriyate kaukkuṭaiḥ puṭaiḥ //Kontext
RCūM, 10, 88.2
  gandhāśmalakucābhyāṃ sa mriyate daśabhiḥ puṭaiḥ //Kontext
RCūM, 10, 92.2
  tārabhasma daśāṃśena tāvadvaikrāntakaṃ mṛtam //Kontext
RCūM, 10, 104.2
  puṭitaṃ hi śilādhātur mriyate 'ṣṭagiriṇḍakaiḥ //Kontext
RCūM, 10, 125.2
  tadbhasma mṛtakāntena samena saha yojitam //Kontext
RCūM, 10, 134.1
  pañcakroḍapuṭairdagdhaṃ mriyate mākṣikaṃ khalu /Kontext
RCūM, 10, 135.2
  evaṃ mṛtaṃ rase yojyaṃ rasāyanavidhāvapi //Kontext
RCūM, 10, 142.1
  mṛtamākṣīkapāṣāṇas tadardhaṃ mṛtamabhrakam /Kontext
RCūM, 10, 142.1
  mṛtamākṣīkapāṣāṇas tadardhaṃ mṛtamabhrakam /Kontext
RCūM, 10, 145.1
  bhaveddhi mṛtamākṣīkaṃ sarvavyādhivināśanam /Kontext
RCūM, 12, 34.2
  niścitaṃ mriyate vajraṃ bhasma vāritaraṃ bhavet //Kontext
RCūM, 12, 56.2
  vajraṃ vinānyaratnāni mriyante'ṣṭapuṭaiḥ khalu //Kontext
RCūM, 13, 20.1
  catuṣpalaṃ pravālasya bhasmano mṛtatārakam /Kontext
RCūM, 13, 30.2
  mṛtasvarṇārkakāntānāṃ niṣkadvayamitaṃ pṛthak //Kontext
RCūM, 13, 31.1
  lohabhasma mṛtaṃ sūtaṃ sarvamekatra mardayet /Kontext
RCūM, 13, 36.2
  vajrabhasma tadardhaṃ ca sarvatulyaṃ mṛtābhrakam //Kontext
RCūM, 13, 41.1
  ekakarṣaṃ mṛtaṃ vajraṃ tāvadbhūnāgasattvakam /Kontext
RCūM, 13, 53.2
  sarvametanmṛtaṃ grāhyaṃ samagandhakasaṃyutam //Kontext
RCūM, 13, 65.2
  tadbhasmanāṣṭaśāṇena tadardhaṃ mṛtahema ca //Kontext
RCūM, 13, 66.1
  tayoḥ samaṃ tīkṣṇarajo mṛtaṃ rūpyaṃ ca tatsamam /Kontext
RCūM, 13, 66.2
  mṛtaṃ ca vimalaṃ sarvaiḥ samaṃ sarvaṃ vimarditam //Kontext
RCūM, 14, 16.1
  luṅgāmbubhasmasūtena mriyante daśabhiḥ puṭaiḥ /Kontext
RCūM, 14, 16.2
  drute vinikṣipet svarṇe lohamānaṃ mṛtaṃ rasam //Kontext
RCūM, 14, 61.1
  yāmamātraṃ pacet samyak mṛtānyākṛṣya cūrṇayet /Kontext
RCūM, 14, 111.1
  tasmādāhṛtya saṃtāḍya mṛtamādāya lohakam /Kontext
RCūM, 14, 113.2
  puñjīkṛtaṃ kiyatkālaṃ chāyāsthaṃ mriyate hyayaḥ //Kontext
RCūM, 14, 154.2
  tanmṛtaṃ sīsakaṃ sarvadoṣamuktaṃ rasāyanam //Kontext
RCūM, 14, 170.2
  mṛtārakūṭakaṃ kāntaṃ vyomasattvaṃ ca māritam //Kontext
RCūM, 14, 178.2
  mriyate gandhatālābhyāṃ nirutthaṃ pañcabhiḥ puṭaiḥ //Kontext
RCūM, 14, 182.2
  mriyate gandhatālābhyāṃ puṭitaṃ varttalohakam //Kontext
RCūM, 14, 204.2
  vadhyate mriyate sūtastailenānena niścitam //Kontext
RCūM, 16, 51.1
  mṛtamutthāpayenmartyaścakṣuṣoḥ kṣepamātrataḥ /Kontext
RCūM, 4, 16.1
  mṛtena vā baddharasena vānyallohena vā sādhitamanyaloham /Kontext
RCūM, 4, 30.0
  mṛtaṃ tarati tattoye lohaṃ vāritaraṃ hi tat //Kontext
RCūM, 4, 31.2
  mṛtaṃ lohaṃ taduddiṣṭaṃ rekhāpūrṇābhidhānataḥ //Kontext
RCūM, 4, 53.2
  mṛtasya punarudbhūtiḥ sā coktotthāpanākhyayā //Kontext
RCūM, 5, 83.2
  gandhālakaśilānāṃ hi kajjalyā vā mṛtāhinā //Kontext
RCūM, 5, 84.2
  tārārthaṃ tārapattrāṇi mṛtavaṅgena dhūpayet //Kontext