Fundstellen

BhPr, 1, 8, 94.2
  ajarīkaroti hi mṛtaḥ ko'nyaḥ karuṇākaraḥ sūtāt //Kontext
BhPr, 1, 8, 125.2
  dīrghāyuṣkāñjanayati sutān vikramaiḥ siṃhatulyān mṛtyorbhītiṃ harati satataṃ sevyamānaṃ mṛtābhram //Kontext
BhPr, 1, 8, 178.2
  sevitaṃ sarvarogaghnaṃ mṛtaṃ vajraṃ na saṃśayaḥ //Kontext
BhPr, 2, 3, 66.0
  pācyaṃ gajapuṭe kṣiptaṃ mṛtaṃ bhavati niścitam //Kontext
BhPr, 2, 3, 101.2
  ekaviṃśativārais tanmriyate nātra saṃśayaḥ /Kontext
BhPr, 2, 3, 106.2
  mriyante dvādaśapuṭaiḥ satyaṃ guruvaco yathā //Kontext
BhPr, 2, 3, 110.2
  takreṇa vājamūtreṇa mriyate svarṇamākṣikam //Kontext
BhPr, 2, 3, 123.2
  evaṃ puṭadvayātkāṃsyaṃ rītiśca mriyate dhruvam //Kontext
BhPr, 2, 3, 173.1
  evaṃ dvādaśabhiryāmairmriyate rasa uttamaḥ /Kontext
BhPr, 2, 3, 174.1
  adhasthaṃ ca mṛtaṃ sūtaṃ gṛhṇīyāttaṃ tu mātrayā /Kontext
BhPr, 2, 3, 213.2
  mriyate nātra saṃdehaḥ prayojyaṃ sarvakarmasu //Kontext
BhPr, 2, 3, 214.1
  tulyaṃ ghṛtaṃ mṛtābhreṇa lohapātre vipācayet /Kontext
BhPr, 2, 3, 218.2
  dīrghāyuṣkāñjanayati sutān siṃhatulyaprabhāvānmṛtyor bhītiṃ harati sutarāṃ sevyamānaṃ mṛtābhram //Kontext
BhPr, 2, 3, 226.1
  evaṃ tanmriyate tālaṃ mātrā tasyaikaraktikā /Kontext
BhPr, 2, 3, 246.2
  kṛtvā tanmadhyagaṃ vajraṃ mriyate dhmātameva hi //Kontext
BhPr, 2, 3, 247.2
  sevitaṃ sarvarogaghnaṃ mṛtaṃ vajraṃ na saṃśayaḥ //Kontext