References

RAdhy, 1, 50.1
  āranālamṛte sūtam utthāpyaṃ rasadhīmatā /Context
RAdhy, 1, 205.1
  mriyate na viṣeṇāpi dahyate naiva vahninā /Context
RAdhy, 1, 205.2
  ākāśe siddhavidyasya mṛto jīvati tatkṣaṇāt //Context
RAdhy, 1, 216.1
  māritaṃ mṛtanāgena hema tasyāpi cūrṇakam /Context
RAdhy, 1, 225.1
  nimbukānāṃ rasaiḥ kṣuttvā yannāgaṃ śilayā mṛtam /Context
RAdhy, 1, 233.1
  śilayā mṛtanāgasya tithisaṃkhyāpalāni ca /Context
RAdhy, 1, 240.2
  śilayā mṛtanāgāṣṭau thūthābhāgacatuṣṭayam //Context
RAdhy, 1, 248.2
  prabhṛtīnāṃ mṛtāṅgāraiḥ pūrṇaṃ pūrṇaṃ dhamenmuhuḥ //Context
RAdhy, 1, 254.1
  bhāvenāpi mṛto bheko yatra kutrāpi labhyate /Context
RAdhy, 1, 275.2
  jvalite śītalībhūte tāmraṃ grāhyaṃ mṛtaṃ budhaiḥ //Context
RAdhy, 1, 298.1
  jātyahīrān kṣipetteṣu tatastu mṛtajīvibhiḥ /Context
RAdhy, 1, 312.1
  sadvajrāṇi mriyante ca sukhasādhyāni niścitam /Context
RAdhy, 1, 312.2
  tacca cūrṇaṃ kumpe kṣepyaṃ mṛtahīrakasambhavam //Context
RAdhy, 1, 313.2
  jvālyamāneṣu teṣu taiśca kartavyā mṛtajīvinaḥ //Context
RAdhy, 1, 319.2
  sukhenāthānayā yuktyā mriyante jātyahīrakāḥ //Context
RAdhy, 1, 420.1
  bhramadbhirdṛśyate kvāpi bhāvena śaśako mṛtaḥ /Context
RAdhy, 1, 424.2
  tāpe ca mecakābhāve mriyante ca bubhukṣayā //Context
RAdhy, 1, 444.1
  vakravaktradhamaṇyāṃ dhmāpayenmṛtajīvibhiḥ /Context
RAdhy, 1, 469.2
  asmin pañcāmṛte svedyā yāmāṣṭāṣṭā mṛtaṃ prati //Context