Fundstellen

RHT, 11, 4.1
  mṛdulatāmrakāntaghanasatvaṃ mṛtanāgatīkṣṇakanakaṃ ca /Kontext
RHT, 11, 5.1
  mṛtanāgaṃ vaṅgaṃ vā śulvaṃ ghanasatvatārakanakaṃ vā /Kontext
RHT, 11, 7.2
  mṛtalohoparasādyair nirvyūḍhaṃ bhavati śṛṅkhalābījam //Kontext
RHT, 11, 10.1
  raktasnehaviśodhitamṛtaloharasādibhistu sarveṣām /Kontext
RHT, 12, 12.2
  pūrvoktakalkasahitaṃ mākṣīkamṛtanāgatālaśilam //Kontext
RHT, 14, 6.2
  eṣaḥ mṛtasūtarājo golakavadbhavati ca sa sukhādhmātaḥ //Kontext
RHT, 14, 10.1
  mṛtaśulvatāpyacūrṇaṃ kāntayutaṃ tena rañjayetkhoṭam /Kontext
RHT, 14, 14.2
  sūtaḥ puṭito mriyate dhmātaḥ khoṭaṃ bhavatyeva //Kontext
RHT, 14, 15.2
  mriyate puṭasaṃyogād dhmātaṃ khoṭaṃ kṛtaṃ vimalam //Kontext
RHT, 18, 2.2
  puṭamṛtaśulbaṃ tāre nirvyūḍhaṃ hemakṛṣṭiriyam //Kontext
RHT, 18, 21.1
  aṣṭaguṇaṃ mṛtaśulbaṃ kaladhautena mūkamūṣayā liptam /Kontext
RHT, 18, 40.2
  prāguktaṃ tasyopari mṛtanāgaṃ śataguṇaṃ vāhyam /Kontext
RHT, 18, 42.2
  mahiṣīṇāṃ karṇamalair mṛtalohaṃ vāyasasya viṣṭhā ca //Kontext
RHT, 18, 64.1
  athavā daradaśilālair gandhakamākṣīkapakvamṛtanāgaiḥ /Kontext
RHT, 18, 69.1
  tārākṛṣṭiṃ vakṣye mṛtavaṅgaṃ tālakena tulyāṃśam /Kontext
RHT, 3, 25.2
  itthaṃ hemnā sūto milati dvaṃdve tathā kṣaṇānmriyate //Kontext
RHT, 4, 19.2
  vaṭakīkṛtamṛtagaganaṃ nirañjanaṃ kiṭṭarahitaṃ ca //Kontext
RHT, 5, 8.2
  etat puṭanatritayāt sumṛtaṃ saṃsthāpayedayaḥpātre //Kontext
RHT, 5, 12.1
  tānyagnitāpitāni ca paścādyantre mṛtāni dhūmena /Kontext
RHT, 5, 19.1
  rasadaradābhrakatāpyavimalāmṛtaśulbalohaparpaṭikā /Kontext
RHT, 5, 21.1
  vidhinānena ca puṭitaṃ mriyate nāgaṃ nirutthatāṃ ca gatam /Kontext
RHT, 5, 22.1
  mṛtanāgaṃ mṛtavaṅgaṃ mṛtavaraśulvaṃ mṛtaṃ tathā tīkṣṇam /Kontext
RHT, 5, 22.1
  mṛtanāgaṃ mṛtavaṅgaṃ mṛtavaraśulvaṃ mṛtaṃ tathā tīkṣṇam /Kontext
RHT, 5, 22.1
  mṛtanāgaṃ mṛtavaṅgaṃ mṛtavaraśulvaṃ mṛtaṃ tathā tīkṣṇam /Kontext
RHT, 5, 22.1
  mṛtanāgaṃ mṛtavaṅgaṃ mṛtavaraśulvaṃ mṛtaṃ tathā tīkṣṇam /Kontext
RHT, 5, 26.2
  garbhe dravati hi bījaṃ mriyate tathādhike dāhe //Kontext
RHT, 8, 13.2
  ekena vāpitamṛtaṃ kamalaṃ rañjayati rasarājam //Kontext
RHT, 8, 17.1
  triguṇena mākṣikeṇa tu kanakaṃ ca mṛtaṃ rasakatālayutam /Kontext
RHT, 9, 16.2
  mākṣikadaradena bhṛśaṃ śulvaṃ vā gandhakena mṛtam //Kontext