References

RAdhy, 1, 205.2
  ākāśe siddhavidyasya mṛto jīvati tatkṣaṇāt //Context
RArṇ, 1, 46.1
  rasavidyā parā vidyā trailokye 'pi sudurlabhā /Context
RArṇ, 1, 46.1
  rasavidyā parā vidyā trailokye 'pi sudurlabhā /Context
RArṇ, 12, 148.0
  tathāca śatavedhi syād vidyāratnam anuttamam //Context
RArṇ, 12, 234.1
  mayā saṃjīvanī vidyā dattā codakarūpiṇī /Context
RArṇ, 7, 1.3
  anyacca tādṛśaṃ deva rasavidyopakārakam //Context
RCint, 8, 172.2
  oṃ namaścaṇḍavajrapāṇaye mahāyakṣasenādhipataye suraguruvidyāmahābalāya svāhā /Context
RCūM, 3, 14.2
  tatropayogi yaccānyattatsarvaṃ paravidyayā //Context
RCūM, 3, 30.1
  bhūtatrāsanavidyāśca te yojyāḥ balisādhane /Context
RMañj, 1, 3.2
  tvāmīśaṃ karuṇārṇavaṃ śaraṇadaṃ vidyānidhiṃ nirguṇaṃ sūtendraṃ girijāpatiṃ śaśidharaṃ māṅgalyadevaṃ namaḥ /Context
RMañj, 1, 10.1
  vidyāṃ gṛhītumicchanti cauryacchadmabalādinā /Context
RMañj, 1, 12.2
  etallakṣaṇasaṃyukto rasavidyāgururbhavet //Context
RMañj, 4, 29.2
  vidyaiṣā smṛtimātreṇa naśyante sapta japtena toyena prokṣayet kālacoditam //Context
RRÅ, R.kh., 8, 31.0
  buddhividyāsmṛtikaraṃ viṣahāri rasāyanam //Context
RRÅ, V.kh., 1, 14.2
  evaṃ lakṣaṇasaṃyukto rasavidyāgurur bhavet //Context
RRÅ, V.kh., 1, 19.1
  vidyāṃ gṛhītumicchanti cauryeṇa ca balācchalāt /Context
RRÅ, V.kh., 1, 21.2
  tathā śiṣyeṇa sā grāhyā rasavidyātmasiddhaye //Context
RRÅ, V.kh., 1, 36.2
  namo dvādaśaiteṣāṃ kāmavidyā rasāṅkuśā //Context
RRÅ, V.kh., 1, 50.1
  aghoramaṅkuśīṃ vidyāṃ dadyācchiṣyāya sadguruḥ /Context
RRS, 7, 22.2
  tatropayogi yaccānyattatsarvaṃ paravidyayā //Context
RRS, 7, 31.2
  bhūtatrāsanavidyāśca te yojyā balisādhane //Context
ŚdhSaṃh, 2, 11, 20.2
  buddhividyāsmṛtikaraṃ viṣahāri rasāyanam //Context