Fundstellen

ÅK, 1, 26, 199.2
  āvartamāne kanake pītā tāre sitaprabhā //Kontext
RArṇ, 11, 206.2
  āvartate rasastadvat khoṭakasya ca lakṣaṇam //Kontext
RArṇ, 4, 49.1
  āvartamāne kanake pītā tāre sitā prabhā /Kontext
RCint, 6, 27.1
  svarṇam āvṛtya tolaikaṃ māṣaikaṃ śuddhagandhakam /Kontext
RHT, 18, 22.1
  āvṛtya kanakakariṇau śilayā prativāpitau tato bhuktvā /Kontext
RHT, 5, 50.1
  āvṛtte'pyāvartyaṃ hemavare kṣepyamujjvale nāgam /Kontext
RRÅ, V.kh., 4, 118.1
  āvartate tu taccūrṇaṃ siddhacūrṇena pūrvavat /Kontext
RRS, 4, 45.2
  kharabhūnāgasattvena viṃśenāvartate dhruvam /Kontext
RRS, 5, 129.2
  tāreṇāvartate yattatkāntalohaṃ tanūkṛtam //Kontext
RSK, 1, 43.2
  yadā nāvartate vahnau nordhvaṃ gacchettadā mṛtaḥ //Kontext