References

RArṇ, 10, 31.1
  pāradasya trayo doṣā viṣaṃ vahnirmalas tathā /Context
RArṇ, 10, 31.2
  viṣeṇa saviṣaṃ vidyāt vahnau kuṣṭhī bhavennaraḥ /Context
RArṇ, 10, 42.1
  aṅkolastu viṣaṃ hanti vahnimāragvadhaḥ priye /Context
RArṇ, 10, 45.1
  triphalāvahnimūlatvāt gṛhakanyārasānvitam /Context
RArṇ, 11, 5.1
  yāvaddināni vahnistho jāryate dhāryate rasaḥ /Context
RArṇ, 11, 85.2
  vahnisūtakayor vairaṃ tayormitreṇa mitratā //Context
RArṇ, 11, 195.2
  tameva samajīrṇaṃ tu vahnau niṣkampanaṃ rasam //Context
RArṇ, 12, 75.2
  akṣayaṃ ca varārohe vahnimadhye na tiṣṭhati //Context
RArṇ, 12, 154.1
  sarveṣāmeva lohānāṃ drutānāṃ vahnimadhyataḥ /Context
RArṇ, 15, 14.2
  puṭayedandhamūṣāyāṃ krameṇa mṛduvahninā //Context
RArṇ, 15, 29.1
  svedayejjārayeccaiva tato vahnisaho bhavet /Context
RArṇ, 15, 118.2
  mahāvahnigataṃ dhmātaṃ khoṭo bhavati sūtakam //Context
RArṇ, 15, 158.2
  dhamayed vahnisaṃkṣiptaṃ sūtakaḥ sarvakarmakṛt //Context
RArṇ, 16, 80.2
  taptāyase'thavā lohamuṣṭinā mṛduvahninā //Context
RArṇ, 17, 115.1
  ciñcārasena sāmudraiḥ kṣīre cārkasya vahninā /Context
RArṇ, 17, 141.2
  kṛtvā palāśapatre tu taddahenmṛduvahninā //Context
RArṇ, 4, 9.2
  toyaṃ syāt sūtakasyādhaḥ ūrdhvādho vahnidīpanam //Context
RArṇ, 4, 15.1
  ūrdhvaṃ vahniradhaścāpo madhye tu rasasaṃgrahaḥ /Context
RArṇ, 4, 26.1
  vahnilakṣyam avijñāya rasasyārdhakṣayo bhavet /Context
RArṇ, 4, 33.2
  peṣayed vahnitoyena yāvattat ślakṣṇatāṃ gatam //Context
RArṇ, 6, 16.1
  dhamanāt koṣṭhikāyantre bhastrābhyāṃ tīvravahninā /Context
RArṇ, 7, 24.2
  vaṅgavaddravate vahnau capalas tena kīrtitaḥ //Context
RArṇ, 7, 32.0
  kṣīyate nāpi vahnisthaḥ sattvarūpo mahābalaḥ //Context
RArṇ, 7, 44.1
  sasyo mayūratutthaṃ syāt vahnikṛt kālanāśanaḥ /Context
RArṇ, 7, 89.1
  sūryāvartodakakaṇāvahniśigruśiphārasaiḥ /Context
RArṇ, 7, 130.2
  matsyapittena deveśi vahnisthaṃ dhārayet priye //Context
RArṇ, 7, 146.1
  milanti ca rasenāśu vahnisthānyakṣayāṇi ca /Context
RArṇ, 8, 33.1
  etatpraliptamūṣāyāṃ sudhmātās tīvravahninā /Context
RArṇ, 8, 75.2
  dagdhamagnimadho dattvā vahnivarṇaṃ yadā bhavet //Context