Fundstellen

RRÅ, R.kh., 1, 10.1
  āyurdraviṇamārogyaṃ vahnir medhā mahad balam /Kontext
RRÅ, R.kh., 1, 27.1
  nāgo vaṅgo malo vahniścāṃcalyaṃ ca viṣaṃ giriḥ /Kontext
RRÅ, R.kh., 1, 28.2
  vahner dāho bījanāśaścāñcalyānmaraṇaṃ viṣāt //Kontext
RRÅ, R.kh., 2, 6.1
  rājavṛkṣo malaṃ hanti citrakaṃ hanti vahnijam /Kontext
RRÅ, R.kh., 2, 30.2
  cullyopari paced vahnau bhasma syādaruṇopamam //Kontext
RRÅ, R.kh., 3, 5.1
  tatpṛṣṭhe pāvako deyaḥ pūrṇaṃ vā vahnikharparam /Kontext
RRÅ, R.kh., 4, 2.2
  pacellavaṇayantrasthaṃ dinaikaṃ caṇḍavahninā //Kontext
RRÅ, R.kh., 4, 47.2
  vahnimadhye yadā tiṣṭhettadā vṛkṣasya lakṣaṇam //Kontext
RRÅ, R.kh., 5, 8.1
  tadvahnijvalitā deśe hṛtvā dhāryā hyadhomukhā /Kontext
RRÅ, R.kh., 6, 6.1
  vajrābhrakaṃ vahnisaṃsthaṃ na kiṃcid vikṛtiṃ vrajet /Kontext
RRÅ, R.kh., 6, 7.1
  dhamedvajrābhrakaṃ vahnau tataḥ kṣīre niṣecayet /Kontext
RRÅ, R.kh., 6, 41.2
  ekīkṛtya lauhapātre pācayenmṛduvahninā //Kontext
RRÅ, R.kh., 7, 31.2
  vahnisaṃdīpanaṃ kṛtvā praharadvayena vidrumaṃ mriyate //Kontext
RRÅ, V.kh., 10, 80.1
  mūlakārdrakavahnīnāṃ kṣāraṃ gomūtralolitam /Kontext
RRÅ, V.kh., 10, 88.2
  tadvanmardyaṃ punaḥ śoṣyaṃ pācayenmandavahninā //Kontext
RRÅ, V.kh., 11, 33.1
  vandhyākarkoṭakī vahnirvyastaṃ vātha samastakam /Kontext
RRÅ, V.kh., 12, 35.1
  yāvaddināni vahnau tu dhāraṇe jāryate rasaḥ /Kontext
RRÅ, V.kh., 13, 6.1
  bhūlatā triphalā vahniḥ kṣīrakandaṃ punarnavā /Kontext
RRÅ, V.kh., 13, 68.1
  guṃjāpiṇyākavahnīnāṃ pratikarṣaṃ niyojayet /Kontext
RRÅ, V.kh., 14, 48.1
  taṃ ruddhvā vajramūṣāyāṃ tridinaṃ tuṣavahninā /Kontext
RRÅ, V.kh., 15, 47.2
  mūṣārdhaṃ vinyasettatra karīṣatuṣavahninā //Kontext
RRÅ, V.kh., 15, 99.2
  ṣaḍguṇaṃ jārayedevaṃ gaṃdhakaṃ mṛduvahninā //Kontext
RRÅ, V.kh., 15, 119.2
  mūṣāyantreṇa tatsūtaṃ pacetkārīṣavahninā //Kontext
RRÅ, V.kh., 16, 17.2
  pādamātraṃ tu tāṃ garbhe karīṣaṃ tuṣavahninā //Kontext
RRÅ, V.kh., 16, 58.1
  vajramūṣāgataṃ ruddhvā tridinaṃ tuṣavahninā /Kontext
RRÅ, V.kh., 16, 67.2
  vajramūṣāgataṃ ruddhvā tridinaṃ tuṣavahninā //Kontext
RRÅ, V.kh., 16, 78.2
  ruddhvā dinatrayaṃ svedyaṃ karīṣatuṣavahninā //Kontext
RRÅ, V.kh., 16, 108.2
  pacejjīrṇaṃ bhavedyāvattatraiva mṛduvahninā //Kontext
RRÅ, V.kh., 19, 53.1
  kṣiptvā ruddhvā paceccullyāṃ nirvāte tīvravahninā /Kontext
RRÅ, V.kh., 19, 56.2
  raktavarṇaṃ bhavettadvai tadā vahniṃ nivārayet //Kontext
RRÅ, V.kh., 2, 50.2
  dinānte pātanāyantre pātayeccaṇḍavahninā //Kontext
RRÅ, V.kh., 20, 20.2
  taṃ paceddhaṇḍikāyaṃtre dviyāmaṃ laghuvahninā //Kontext
RRÅ, V.kh., 20, 24.1
  pātayetpātanāyaṃtre dinaikaṃ mandavahninā /Kontext
RRÅ, V.kh., 6, 44.1
  sarvaṃ snigdhaghaṭe ruddhvā pācayenmṛduvahninā /Kontext
RRÅ, V.kh., 6, 56.2
  tenālepyaṃ raviśaśidalaṃ kharpare vahnipakvam //Kontext
RRÅ, V.kh., 6, 105.1
  dattvā nirudhya mūṣāyāṃ svedayenmṛduvahninā /Kontext
RRÅ, V.kh., 8, 30.2
  bhāṇḍamadhye nidhāyātha pācayeddīpavahninā //Kontext
RRÅ, V.kh., 9, 62.2
  tridinaṃ jvālayettatra vahnimalpālpaśaḥ kramāt //Kontext
RRÅ, V.kh., 9, 63.2
  kārīṣavahninā pacyāt ahorātrātsamuddharet //Kontext