Fundstellen

RRS, 10, 14.3
  yāmayugmaparidhmānān nāsau dravati vahninā //Kontext
RRS, 10, 50.1
  yathāśmani viśed vahnir bahiḥsthapuṭayogataḥ /Kontext
RRS, 10, 52.3
  vahniṃ prajvālayettatra mahāpuṭamidaṃ smṛtam //Kontext
RRS, 10, 60.2
  vahninā vihite pāke tadbhāṇḍapuṭamucyate //Kontext
RRS, 11, 20.1
  viṣaṃ vahnirmalaśceti doṣā naisargikāstrayaḥ /Kontext
RRS, 11, 34.1
  gṛhakanyā malaṃ hanyāttriphalā vahnināśinī /Kontext
RRS, 11, 45.2
  kuryāt tiryakpātanapātitasūtaṃ krameṇa dṛḍhavahnim //Kontext
RRS, 11, 75.1
  bhasmīkṛto gacchati vahniyogād rasaḥ sajīvaḥ sa khalu pradiṣṭaḥ /Kontext
RRS, 2, 8.1
  vajrābhraṃ vahnisaṃtaptaṃ nirmuktāśeṣavaikṛtam /Kontext
RRS, 2, 86.1
  vidhāya golaṃ lavaṇākhyayantre paceddinārdhaṃ mṛduvahninā ca /Kontext
RRS, 2, 107.1
  vahnau kṣiptaṃ bhavedyattalliṅgākāramadhūmakam /Kontext
RRS, 2, 136.2
  vaṅgavaddravate vahnau capalastena kīrtitaḥ //Kontext
RRS, 3, 40.1
  bhajedrātrau tathā vahniṃ samutthāya tathā prage /Kontext
RRS, 4, 43.2
  vajraṃ bhasmatvamāyāti karmavajjñānavahninā //Kontext
RRS, 4, 68.1
  ahorātratrayaṃ yāvat svedayet tīvravahninā /Kontext
RRS, 5, 2.1
  prākṛtaṃ sahajaṃ vahnisambhūtaṃ khanisaṃbhavam /Kontext
RRS, 5, 6.2
  abhūtsarvaṃ samuddiṣṭaṃ suvarṇaṃ vahnisaṃbhavam //Kontext
RRS, 5, 59.2
  mukhe śarāvakaṃ dattvā vahniṃ yāmacatuṣṭayam //Kontext
RRS, 5, 177.1
  evaṃ viṃśatirātrāṇi pacettīvreṇa vahninā /Kontext
RRS, 5, 189.1
  grahaṇīmāmadoṣaṃ ca vahnimāndyaṃ sudurjaram /Kontext
RRS, 7, 3.2
  vahnikarmāṇi cāgneye yāmye pāṣāṇakarma ca //Kontext
RRS, 8, 55.1
  drute vahnisthite lohe viramyāṣṭanimeṣakam /Kontext
RRS, 8, 60.0
  vahnistham eva śītaṃ yattaduktaṃ svāṅgaśītalam //Kontext
RRS, 8, 94.1
  vahnau dhūmāyamāne 'ntaḥ prakṣiptarasadhūmataḥ /Kontext
RRS, 9, 18.2
  toyaṃ syātsūtakasyādha ūrdhvādho vahnidīpanam //Kontext
RRS, 9, 26.1
  ūrdhvaṃ vahniradhaścāpo madhye tu rasasaṃgrahaḥ /Kontext
RRS, 9, 56.2
  ūrdhvasthālyāṃ jalaṃ kṣiptvā vahniṃ prajvālayed adhaḥ /Kontext
RRS, 9, 61.2
  vahnimṛtsnā bhaved ghoravahnitāpasahā khalu //Kontext
RRS, 9, 64.1
  tato jalaṃ vinikṣipya vahniṃ prajvālayedadhaḥ /Kontext
RRS, 9, 70.1
  mṛdā vilipya saṃdhiṃ ca vahniṃ prajvālayed adhaḥ /Kontext