Fundstellen

RCūM, 10, 8.1
  vajrābhraṃ vahnisaṃtaptaṃ nirmuktāśeṣavaikṛtam /Kontext
RCūM, 10, 11.1
  snigdhaṃ pṛthudalaṃ vahnisahaṃ syādbhārato'dhikam /Kontext
RCūM, 10, 100.2
  vahnau kṣiptaṃ bhavedyattu liṅgākāraṃ hyadhūmakam /Kontext
RCūM, 10, 140.1
  vidhāya golaṃ lavaṇākhyayantre paceddinārdhaṃ mṛduvahninā ca /Kontext
RCūM, 11, 28.2
  bhajedrātrau tathā vahniṃ samutthāya tataḥ prage //Kontext
RCūM, 12, 38.2
  vajraṃ bhasmatvamāyāti karmavajjñānavahninā //Kontext
RCūM, 12, 62.1
  ahorātratrayaṃ yāvatsvedayettīvravahninā /Kontext
RCūM, 13, 4.2
  lohapātre paridrāvya bādareṇālpavahninā //Kontext
RCūM, 14, 2.1
  prākṛtaṃ sahajaṃ vahnisambhūtaṃ khanisambhavam /Kontext
RCūM, 14, 5.2
  abhūtsvarṇaṃ taduddiṣṭaṃ suvarṇaṃ vahnisaṃbhavam //Kontext
RCūM, 14, 152.1
  evaṃ viṃśatirātrāṇi pacettīvreṇa vahninā /Kontext
RCūM, 14, 160.1
  grahaṇīmāmadoṣaṃ ca vahnimāndyaṃ ca durjayam /Kontext
RCūM, 15, 5.1
  devaiḥ saṃpreṣito vahniḥ surataṃ vinivāritum /Kontext
RCūM, 15, 8.1
  nikṣiptaṃ vadane vahner gaṅgāyām apatacca tat /Kontext
RCūM, 15, 23.1
  doṣo malo viṣaṃ vahnir mado darpaśca tatphalam /Kontext
RCūM, 15, 37.2
  mardyo rasaḥ ṣoḍaśāṃśais tryahaṃ tadvahniśāntaye //Kontext
RCūM, 16, 33.1
  vīthītulye gatamalarasaḥ pañcaśāṇapramāṇaṃ bhuktvā sattvaṃ gaganajanitaṃ ṣaṣṭikākṣāravahnau /Kontext
RCūM, 3, 3.2
  vahnikarmāṇi cāgneye yāmye pāṣāṇakarma ca //Kontext
RCūM, 4, 77.1
  drute vahnisthite lauhe viramyāṣṭanimeṣakam /Kontext
RCūM, 4, 81.1
  vahnisthameva śītaṃ yat taduktaṃ svāṅgaśītalam /Kontext
RCūM, 4, 110.1
  vahnau dhūmāyamāne'ntaḥ prakṣiptarasadhūmataḥ /Kontext
RCūM, 5, 52.1
  ūrdhvasthālyāṃ jalaṃ kṣiptvā vahniṃ prajvālayedadhaḥ /Kontext
RCūM, 5, 56.1
  tato jalaṃ vinikṣipya vahniṃ prajvālayedadhaḥ /Kontext
RCūM, 5, 59.2
  vahnimṛtsnā bhavedghoravahnitāpasahā khalu //Kontext
RCūM, 5, 82.1
  mṛdā vilipya saṃdhiṃ ca vahniṃ prajvālayedadhaḥ /Kontext
RCūM, 5, 93.1
  ūrdhvaṃ vahnir adhaścāpo madhye tu rasasaṃgrahaḥ /Kontext
RCūM, 5, 109.1
  yāmayugmam atidhmānānnāsau dravati vahninā /Kontext
RCūM, 5, 110.2
  varamūṣeti nirdiṣṭā yāmaṃ vahniṃ saheta ca //Kontext
RCūM, 5, 147.1
  yathāśmani viśedvahnir bahiḥsthaḥ puṭayogataḥ /Kontext
RCūM, 5, 150.1
  vahniṃ prajvālayettatra mahāpuṭamidaṃ smṛtam /Kontext
RCūM, 5, 158.2
  vahninā vihite pāke tadbhāṇḍapuṭamucyate //Kontext