References

RAdhy, 1, 17.1
  maladoṣo bhavedeko dvitīyo vahnisambhavaḥ /Context
RAdhy, 1, 58.2
  triphalārājikāvahniviṣaśigrusamāṃśakaiḥ //Context
RAdhy, 1, 76.1
  svedanair vahnir utpanno raso jāto bubhukṣitaḥ /Context
RAdhy, 1, 77.1
  rājikālavaṇavahnimūlakai kalāṃśakaiḥ /Context
RAdhy, 1, 77.2
  pāradasya mṛduvahnitastvidaṃ svedanaṃ tuṣajalena tanyate //Context
RAdhy, 1, 86.1
  vahniṃ saṃjvālya tadgrāhyaṃ kṣālayetkāñjikena ca /Context
RAdhy, 1, 121.2
  taptakharparavinyastaṃ pradahettīvravahninā //Context
RAdhy, 1, 131.1
  tato lohakapālasthaṃ svedayenmṛduvahninā /Context
RAdhy, 1, 136.2
  haṭhena vahninādhmātaḥ sthirībhūtasuvarṇavat //Context
RAdhy, 1, 205.1
  mriyate na viṣeṇāpi dahyate naiva vahninā /Context
RAdhy, 1, 278.2
  pidadhyātkarpareṇāsyaṃ madhye vahniṃ kṣipettataḥ //Context
RAdhy, 1, 369.1
  ahorātraṃ mṛduvahnimekaviṃśativāsarān /Context
RAdhy, 1, 388.1
  kuṃpakādardhaśca yāmaikaṃ vahnir yojyo mṛdustataḥ /Context
RAdhy, 1, 388.2
  jvālanīyo haṭho vahniryāvadyāmacatuṣṭayam //Context
RAdhy, 1, 432.2
  ahorātraṃ mṛduṃ vahniṃ tadadho jvālayenmuhuḥ //Context