Fundstellen

RArṇ, 10, 22.2
  jāyate niścitaṃ bhadre tadā tasya gatitrayam //Kontext
RArṇ, 11, 74.2
  tadā grasati lohāni tyajecca gatimātmanaḥ //Kontext
RArṇ, 11, 93.2
  gandhanāgaṃ yadā jīrṇaṃ tadā baddho bhavedrasaḥ /Kontext
RArṇ, 11, 148.2
  baddhaḥ sūtastadā jñeyo niṣkampo nirupadravaḥ //Kontext
RArṇ, 11, 154.1
  sarvaṃ ca jārayedvajraṃ tadāsau khecaro rasaḥ /Kontext
RArṇ, 12, 80.3
  kālikārahitaḥ sūtastadā bhavati pārvati //Kontext
RArṇ, 12, 208.1
  tasyāḥ kṣetraṃ yadā gacchet aghorāstraṃ japettadā /Kontext
RArṇ, 12, 281.2
  yadā tadbudbudākāraṃ tadā śailodakaṃ bhavet /Kontext
RArṇ, 16, 27.1
  bhramate dakṣiṇāvartas tadāsau khecaro rasaḥ /Kontext
RArṇ, 17, 32.1
  tadā tasya rasendrasya melanaṃ paramaṃ matam /Kontext
RArṇ, 17, 116.1
  yadi tannirmalaṃ naiva tadā tadvat punaḥ pacet /Kontext
RArṇ, 17, 136.2
  sāmudradhātutoyena niṣekaḥ śasyate tadā //Kontext
RArṇ, 4, 52.2
  mūṣāgataṃ ratnasamaṃ sthiraṃ ca tadā viśuddhaṃ pravadanti loham //Kontext
RArṇ, 6, 2.3
  mumoca yattadā vīryaṃ tajjātaṃ śubhamabhrakam /Kontext
RArṇ, 9, 13.2
  tadā kāsīsasaurāṣṭrīkṣāratrayakaṭutrayam //Kontext