References

ÅK, 1, 25, 31.1
  tadā nirutthamityuktaṃ lohaṃ tadapunarbhavam /Context
ÅK, 1, 25, 32.1
  tadā nirutthaṃ mantavyaṃ rajataṃ ca bhiṣagvaraiḥ /Context
ÅK, 1, 25, 79.1
  śuddhāvartastadā jñeyaḥ sa kālaḥ sattvanirgame /Context
ÅK, 2, 1, 133.1
  tadākṛṣyaṃ svāṃgaśītaṃ pramardayet /Context
ÅK, 2, 1, 138.2
  tadā tu sattvaṃ patitaṃ jānīyānnānyathā kvacit //Context
BhPr, 2, 3, 143.3
  tadā tyajettatsalilaṃ malaṃ ca śilājatu syājjalaśuddhamevam //Context
BhPr, 2, 3, 164.2
  tadā kāryāṇi kurute prayojyaḥ sarvakarmasu //Context
RAdhy, 1, 5.2
  līlayāpi tadā sarve yogāḥ sidhyantyasaṃśayam //Context
RAdhy, 1, 47.2
  saṃmūrchitas tadā jñeyo nānāvarṇo 'pi tat kvacit //Context
RAdhy, 1, 177.2
  saṃsthāpya gomayaṃ bhūmau paścāt mūṣāṃ tadopari //Context
RAdhy, 1, 479.2
  yadi kvacid vyalīkaṃ syāttadā śodhyaṃ vicakṣaṇaiḥ //Context
RArṇ, 10, 22.2
  jāyate niścitaṃ bhadre tadā tasya gatitrayam //Context
RArṇ, 11, 74.2
  tadā grasati lohāni tyajecca gatimātmanaḥ //Context
RArṇ, 11, 93.2
  gandhanāgaṃ yadā jīrṇaṃ tadā baddho bhavedrasaḥ /Context
RArṇ, 11, 148.2
  baddhaḥ sūtastadā jñeyo niṣkampo nirupadravaḥ //Context
RArṇ, 11, 154.1
  sarvaṃ ca jārayedvajraṃ tadāsau khecaro rasaḥ /Context
RArṇ, 12, 80.3
  kālikārahitaḥ sūtastadā bhavati pārvati //Context
RArṇ, 12, 208.1
  tasyāḥ kṣetraṃ yadā gacchet aghorāstraṃ japettadā /Context
RArṇ, 12, 281.2
  yadā tadbudbudākāraṃ tadā śailodakaṃ bhavet /Context
RArṇ, 16, 27.1
  bhramate dakṣiṇāvartas tadāsau khecaro rasaḥ /Context
RArṇ, 17, 32.1
  tadā tasya rasendrasya melanaṃ paramaṃ matam /Context
RArṇ, 17, 116.1
  yadi tannirmalaṃ naiva tadā tadvat punaḥ pacet /Context
RArṇ, 17, 136.2
  sāmudradhātutoyena niṣekaḥ śasyate tadā //Context
RArṇ, 4, 52.2
  mūṣāgataṃ ratnasamaṃ sthiraṃ ca tadā viśuddhaṃ pravadanti loham //Context
RArṇ, 6, 2.3
  mumoca yattadā vīryaṃ tajjātaṃ śubhamabhrakam /Context
RArṇ, 9, 13.2
  tadā kāsīsasaurāṣṭrīkṣāratrayakaṭutrayam //Context
RājNigh, 13, 116.2
  tadā kilābhrapāradau guhodbhavau babhūvatuḥ //Context
RCint, 2, 11.0
  atra pakṣe rāgastathā na syāt tenādau pañcaguṇān jārayitvā śeṣaikaḥ kūpikādau jāraṇīyastadā rāgaḥ sādhuḥ syāt //Context
RCint, 2, 25.2
  pācito yadi muhurmuhuritthaṃ bandhamṛcchati tadaiṣa rasendraḥ //Context
RCint, 3, 71.2
  tadā kāsīsasaurāṣṭrīkṣāratrayakaṭutrayam //Context
RCint, 3, 105.2
  tadā na truṭiriti gurusaṃketaḥ //Context
RCint, 3, 181.2
  kūpikāyāṃ muhuḥ pakvaṃ dravakāri tadā matam //Context
RCint, 3, 197.3
  tadā jīvenmahākalpaṃ pralayānte śivaṃ vrajet //Context
RCint, 6, 65.3
  tadā lauhaṃ mṛtaṃ vidyādanyathā mārayetpunaḥ //Context
RCint, 7, 36.2
  pathyaiḥ susthamanā bhūtvā tadā siddhirna saṃśayaḥ //Context
RCint, 7, 37.2
  aṣṭau vegāstadā caiva jāyante tasya dehinaḥ //Context
RCint, 7, 41.0
  atimātraṃ yadā bhuktaṃ vamanaṃ kārayettadā //Context
RCint, 7, 42.3
  viṣavegaṃ tadottīrṇaṃ jānīyātkuśalo bhiṣak //Context
RCint, 7, 101.0
  vāntirbhrāntiryadā na stastadā śuddhiṃ vinirdiśet //Context
RCint, 8, 3.2
  tadyadi rasānupītaṃ bhavettadā tvaritam ullāghaḥ //Context
RCint, 8, 9.0
  yadi kāryam ayoyantraṃ tadā tatsāra iṣyate //Context
RCint, 8, 65.1
  triphalāyā rase pūte tadākṛṣya tu nirvapet /Context
RCūM, 10, 120.2
  tadā sandaṃśato mūṣāṃ dhṛtvā kṛtvā hyadhomukhīm //Context
RCūM, 15, 7.1
  taṃ vīkṣya lajjitaḥ śambhurviramya suratāttadā /Context
RCūM, 15, 51.2
  anenaiva prakāreṇa pātanīyastadā tadā //Context
RCūM, 15, 51.2
  anenaiva prakāreṇa pātanīyastadā tadā //Context
RCūM, 4, 33.2
  tadā nirutthamityuktaṃ lohaṃ tadapunarbhavam //Context
RCūM, 4, 34.2
  tadā nirutthaṃ mantavyaṃ rañjanaṃ ca bhiṣagvaraiḥ //Context
RCūM, 4, 79.2
  śuddhāvartastadā jñeyaḥ sa kālaḥ sattvanirgame //Context
RCūM, 5, 23.2
  adhaḥpātanayantraṃ hi tadaitat parikīrtitam //Context
RHT, 15, 16.2
  vidhyati tadā rasendro lohaṃ dhūmāvalokanataḥ //Context
RHT, 2, 19.2
  bhavati yadā rasarājaś satvādi tadā bījam //Context
RHT, 6, 7.2
  na bhavati yadi daṇḍadharo jīrṇagrāsastadā jñeyaḥ //Context
RHT, 6, 11.1
  yadi hi catuḥṣaṣṭyaṃśān grasati rasastadā dhareddaṇḍam /Context
RHT, 7, 6.2
  tadā kṣipettryūṣaṇahiṃgugandhakaṃ kṣāratrayaṃ ṣaḍlavaṇāni bhūkhagau //Context
RKDh, 1, 1, 67.5
  mṛttikādikūpī vālukāyantre sthitā uparilambamānasakalkaghaṭādhaśchidrā dravabinduparipatadrasādidravyā yadi ca syāttadāpyākāśayantram uktam /Context
RKDh, 1, 2, 17.2
  mūṣāgataṃ ratnasamaṃ sthitaṃ ca tadā viśuddhaṃ pravadanti loham //Context
RKDh, 1, 2, 43.6
  yadi tu tīkṣṇādilohamāraṇaṃ tadā gajapuṭāni jñeyāni tathā tāmrādimāraṇe kāṣṭhādijanyo'gnipāko jñeyaḥ /Context
RMañj, 1, 16.1
  doṣamukto yadā sūtastadā mṛtyurujāpahaḥ /Context
RMañj, 2, 52.2
  dṛśyate'sau tadā jñeyo mūrchitaḥ sutarāṃ budhaiḥ //Context
RMañj, 4, 22.2
  pathye svasthamanā bhūtvātadā siddhirna saṃśayaḥ //Context
RMañj, 4, 23.2
  aṣṭau vegāstadā tasya jāyante nātra saṃśayaḥ //Context
RMañj, 4, 33.2
  atimātraṃ tadā bhuṅkte tadājyaṃ ṭaṅkaṇaṃ pibet //Context
RMañj, 4, 33.2
  atimātraṃ tadā bhuṅkte tadājyaṃ ṭaṅkaṇaṃ pibet //Context
RMañj, 6, 106.1
  nodghaṭante yadā dantāstadā kuryādamuṃ vidhim /Context
RMañj, 6, 107.1
  bhojanecchā yadā tasya jāyate rogiṇastadā /Context
RMañj, 6, 108.1
  pāne pānaṃ sitāyuktaṃ yadīcchati tadā dadet /Context
RPSudh, 1, 112.2
  tadābhraṃ jāritaṃ samyak daṇḍadhārī bhavedrasaḥ //Context
RPSudh, 3, 38.1
  rasavarasya śubhaṃ hi vipācanaṃ yavamito rasarājavaras tadā /Context
RPSudh, 4, 7.2
  hemakāryaṃ na cettena tadā śodhyaṃ bhiṣagvaraiḥ //Context
RPSudh, 5, 36.2
  tadāmṛtopamaṃ cābhraṃ dehalohakaraṃ param //Context
RPSudh, 5, 89.2
  tadā tāmraprabhaṃ satvaṃ jāyate nātra saṃśayaḥ //Context
RPSudh, 5, 128.2
  tadā sīsopamaṃ satvaṃ patatyeva na saṃśayaḥ //Context
RPSudh, 7, 64.1
  tadā bhaveyuḥ khalu siddhatā yadā hiṃgvādivargeṇa milanti samyak /Context
RRÅ, R.kh., 1, 29.2
  doṣahīno yadā sūtastadā mṛtyujarāpahaḥ //Context
RRÅ, R.kh., 3, 44.2
  tadā bhasma vijānīyāccullyāṃ yāmaṃ nirīkṣayet //Context
RRÅ, R.kh., 4, 46.2
  mūrchitaḥ sa tadā jñeyo nānārasagataḥ kvacit //Context
RRÅ, R.kh., 4, 47.2
  vahnimadhye yadā tiṣṭhettadā vṛkṣasya lakṣaṇam //Context
RRÅ, R.kh., 8, 26.1
  tadgolaṃ pātālayantre tadā yāmatrayaṃ pacet /Context
RRÅ, R.kh., 9, 44.0
  tadā lauhaṃ mṛtaṃ vidyādamṛtaṃ mārayet punaḥ //Context
RRÅ, V.kh., 1, 66.1
  sarveṣāṃ rasasiddhānāṃ nāmāni kīrtayettadā /Context
RRÅ, V.kh., 10, 74.2
  tadā kāsīsaṃ saurāṣṭrī kṣāratrayaṃ kaṭutrayam //Context
RRÅ, V.kh., 11, 36.2
  aṣṭamāṃśam avaśiṣyate tadā śuddhasūta iti kathyate budhaiḥ //Context
RRÅ, V.kh., 15, 68.2
  baddharāgastadā sūto jāyate kuṃkumaprabhaḥ //Context
RRÅ, V.kh., 18, 1.2
  atha pavikṛtabījaṃ ratnagarbhaṃ drutaṃ vā carati yadi rasendraḥ syāttadā śabdavedhī //Context
RRÅ, V.kh., 18, 145.1
  dattvā tasmiṃstadā khalve vyomavallīdravairdinam /Context
RRÅ, V.kh., 19, 56.2
  raktavarṇaṃ bhavettadvai tadā vahniṃ nivārayet //Context
RRÅ, V.kh., 6, 6.1
  adhoyantre yadā tiṣṭhettadā syād raktapāradaḥ /Context
RRÅ, V.kh., 8, 134.2
  tadvastragalitaṃ grāhyaṃ svacchaṃ toyaṃ tadātape //Context
RRS, 11, 42.2
  tadā rasāyane yogyo bhaved dravyaviśeṣataḥ //Context
RRS, 11, 46.2
  tadāsau śudhyate sūtaḥ karmakārī bhaveddhruvam //Context
RRS, 2, 152.2
  tadā saṃdaṃśato mūṣāṃ dhṛtvā kṛtvā tvadhomukhīm //Context
RRS, 8, 31.2
  tadā nirutthamityuktaṃ lohaṃ tad apunarbhavam //Context
RRS, 8, 58.2
  śuddhāvartas tadā jñeyaḥ sa kālaḥ sattvanirgame //Context
RSK, 1, 43.2
  yadā nāvartate vahnau nordhvaṃ gacchettadā mṛtaḥ //Context
RSK, 2, 12.2
  etadbhasmāmlalipto'sistāmravarṇastadā mṛtiḥ //Context
RSK, 2, 46.2
  tadā lohaṃ nirutthaṃ syādanyathā sādhayetpunaḥ //Context
RSK, 3, 5.2
  atimātraṃ yadā bhuktaṃ tadājyaṭaṅkaṇe pibet //Context
RSK, 3, 14.1
  tadā dhanvantarerhastādamṛtaṃ patitaṃ bhuvi /Context
ŚdhSaṃh, 2, 12, 48.1
  yadā sphuṭanti dhānyāni tadā siddhaṃ vinirdiśet /Context
ŚdhSaṃh, 2, 12, 74.2
  rasāccej jāyate tāpastadā śarkarayā yutam //Context
ŚdhSaṃh, 2, 12, 104.1
  yadā chardirbhavettasya dadyācchinnāśṛtaṃ tadā /Context