Fundstellen

RMañj, 3, 30.2
  rogaghnaṃ mṛtyuharaṇaṃ vajrabhasma bhavatyalam //Kontext
RMañj, 3, 54.1
  kāminīmadadarpaghnaṃ śastaṃ puṃstvopavāhinām /Kontext
RMañj, 3, 69.1
  aśuddhaṃ tālamāyurghnaṃ kaphamārutamehakṛt /Kontext
RMañj, 3, 75.1
  kaṭuḥ snigdhā śilā tiktā kaphaghnī lekhanī parā /Kontext
RMañj, 3, 91.2
  pariṇāmādiśūlaghnī grahaṇīkṣayanāśinī //Kontext
RMañj, 5, 23.3
  āyuṣyaṃ dīrgharogaghnaṃ rajataṃ lekhanaṃ param //Kontext
RMañj, 5, 36.1
  kaphapittakṣayaṃ dhātukuṣṭhaghnaṃ ca rasāyanam /Kontext
RMañj, 5, 49.2
  mehaśleṣmāmayaghnaṃ ca kṛmighnaṃ mohanāśanam //Kontext
RMañj, 5, 49.2
  mehaśleṣmāmayaghnaṃ ca kṛmighnaṃ mohanāśanam //Kontext
RMañj, 6, 157.2
  mohe ca kṛcchre gatadhātuvṛddhau guñjādvayaṃ cāpi mahāmayaghnam //Kontext
RMañj, 6, 269.1
  niṣkamātraṃ sadā khādecchvetaghnendudharo rasaḥ /Kontext
RMañj, 6, 270.3
  niṣkaikaṃ dadrukuṣṭhaghnaḥ pāribhadrāhvayo rasaḥ //Kontext