Fundstellen

RRS, 11, 77.2
  tulyāṃśagandhaiḥ puṭitaḥ krameṇa nirbījanāmā sakalāmayaghnaḥ //Kontext
RRS, 11, 83.2
  sa saptarātrāt sakalāmayaghno rasāyano vīryabalapradātā //Kontext
RRS, 11, 87.2
  sa jarārogamṛtyughnaḥ kalpoktaphaladāyakaḥ //Kontext
RRS, 2, 2.2
  gaurītejaḥ paramamamṛtaṃ vātapittakṣayaghnam prajñābodhi praśamitarujaṃ vṛṣyamāyuṣyamagryam /Kontext
RRS, 2, 23.3
  kṣayādyakhilarogaghnaṃ bhavedrogānupānataḥ //Kontext
RRS, 2, 62.2
  viṣaghno rasarājaśca jvarakuṣṭhakṣayapraṇut //Kontext
RRS, 2, 77.1
  mākṣīkadhātuḥ sakalāmayaghnaḥ prāṇo rasendrasya paraṃ hi vṛṣyaḥ /Kontext
RRS, 2, 105.2
  śilājaṃ pittarogaghnaṃ viśeṣātpāṇḍurogahṛt //Kontext
RRS, 2, 106.2
  śilājaṃ kaphavātaghnaṃ tiktoṣṇaṃ kṣayarogahṛt //Kontext
RRS, 2, 108.2
  gulmaplīhavināśanaṃ jaṭharahṛcchūlaghnamāmāpahaṃ sarvatvaggadanāśanaṃ kimaparaṃ dehe ca lohe hitam //Kontext
RRS, 2, 122.2
  rasāyanaṃ vamanarekakaraṃ garaghnaṃ śvitrāpahaṃ gaditamatra mayūratuttham //Kontext
RRS, 2, 130.2
  tanmudrikā kṛtasparśā śūlaghnī tatkṣaṇād bhavet //Kontext
RRS, 2, 138.2
  tridoṣaghno 'tivṛṣyaśca rasabandhavidhāyakaḥ //Kontext
RRS, 2, 143.2
  rasakaḥ sarvamehaghnaḥ kaphapittavināśanaḥ /Kontext
RRS, 2, 143.3
  netrarogakṣayaghnaśca lohapāradarañjanaḥ //Kontext
RRS, 3, 48.2
  hidhmāvamiviṣaghnaṃ ca raktaghnaṃ svarṇagairikam /Kontext
RRS, 3, 48.2
  hidhmāvamiviṣaghnaṃ ca raktaghnaṃ svarṇagairikam /Kontext
RRS, 3, 53.2
  vālukāpuṣpakāsīsaṃ śvitraghnaṃ keśarañjanam //Kontext
RRS, 3, 54.2
  viṣānilaśleṣmagadavraṇaghnaṃ śvitrakṣayaghnaṃ kacarañjanaṃ ca //Kontext
RRS, 3, 54.2
  viṣānilaśleṣmagadavraṇaghnaṃ śvitrakṣayaghnaṃ kacarañjanaṃ ca //Kontext
RRS, 3, 64.2
  vraṇakuṣṭhaharā sarvakuṣṭhaghnī ca viśeṣataḥ //Kontext
RRS, 3, 66.1
  kāṅkṣī kaṣāyā kaṭukāmlakaṇṭhyā keśyā vraṇaghnī viṣanāśanī ca /Kontext
RRS, 3, 75.1
  aśuddhaṃ tālamāyughnaṃ kaphamārutamehakṛt /Kontext
RRS, 3, 102.2
  viṣahidhmākṣirogaghnaṃ vraṇaśodhanaropaṇam //Kontext
RRS, 3, 105.2
  atidurdharahidhmāghnaṃ viṣajvaragadāpaham //Kontext
RRS, 3, 106.2
  rasāyanaṃ suvarṇaghnaṃ lohamārdavakārakam //Kontext
RRS, 3, 133.0
  rasabandhakaraḥ snigdho doṣaghno rasavīryakṛt //Kontext
RRS, 3, 136.2
  gulmaplīhāsyaśoṣaghnaṃ bhuktamāṃsādijāraṇam /Kontext
RRS, 3, 136.3
  viḍākhyaṃ ca tridoṣaghnaṃ cūlikālavaṇam matam //Kontext
RRS, 3, 139.1
  pariṇāmādiśūlaghnī grahaṇīkṣayanāśinī /Kontext
RRS, 3, 143.1
  agnijārastridoṣaghno dhanurvātādivātanut /Kontext
RRS, 3, 150.1
  hiṅgulaḥ sarvadoṣaghno dīpano 'tirasāyanaḥ /Kontext
RRS, 4, 13.2
  bhūtavetālapāpaghnaṃ karmajavyādhināśanam //Kontext
RRS, 4, 17.2
  puṣṭidaṃ vṛṣyamāyuṣyaṃ dāhaghnaṃ mauktikaṃ matam //Kontext
RRS, 4, 20.1
  kṣayapittāsrakāsaghnaṃ dīpanaṃ pācanaṃ laghu /Kontext
RRS, 4, 23.2
  durnāmapāṇḍuśophaghnaṃ tārkṣyamojovivardhanam //Kontext
RRS, 4, 33.1
  āyuḥpradaṃ jhaṭiti sadguṇadaṃ ca vṛṣyaṃ doṣatrayapraśamanam sakalāmayaghnam /Kontext
RRS, 4, 52.1
  śvāsakāsaharaṃ vṛṣyaṃ tridoṣaghnaṃ sudīpanam /Kontext
RRS, 4, 52.2
  viṣamajvaradurnāmapāpaghnaṃ nīlamīritam //Kontext
RRS, 4, 56.1
  gomedaṃ kaphapittaghnaṃ kṣayapāṇḍukṣayaṃkaram /Kontext
RRS, 4, 59.1
  vaidūryaṃ raktapittaghnaṃ prajñāyurbalavardhanam /Kontext
RRS, 4, 59.2
  pittapradhānarogaghnaṃ dīpanaṃ malamocanam //Kontext
RRS, 5, 10.2
  medhābuddhismṛtisukhakaraṃ sarvadoṣāmayaghnaṃ rucyaṃ dīpi praśamitarujaṃ svādupākaṃ suvarṇam //Kontext
RRS, 5, 47.1
  aśuddhaṃ tāmramāyurghnaṃ kāntivīryabalāpaham /Kontext
RRS, 5, 155.2
  mehaśleṣmāmayaghnaṃ ca medoghnaṃ kṛmināśanam //Kontext
RRS, 5, 155.2
  mehaśleṣmāmayaghnaṃ ca medoghnaṃ kṛmināśanam //Kontext
RRS, 5, 171.2
  pramehatoyadoṣaghnaṃ dīpanaṃ cāmavātanut //Kontext
RRS, 5, 193.1
  rītistiktarasā rūkṣā jantughnī sāsrapittanut /Kontext
RRS, 5, 201.2
  sevitaṃ niṣkamātraṃ hi jantughnaṃ kuṣṭhanāśanam /Kontext
RRS, 5, 201.3
  viśeṣācchvetakuṣṭhaghnaṃ dīpanaṃ pācanaṃ hitam //Kontext
RRS, 5, 207.2
  kṛmikuṣṭhaharaṃ vātapittaghnaṃ dīpanaṃ hitam //Kontext
RRS, 5, 213.2
  rucyaṃ tvacyaṃ kṛmighnaṃ ca netryaṃ malaviśodhanam //Kontext
RRS, 8, 67.2
  niryātanaṃ pātanasaṃjñam uktaṃ vaṅgāhisamparkajakañcukaghnam //Kontext