Fundstellen

RCint, 4, 29.2
  kāminīmadadarpaghnaṃ śastaṃ puṃstvopaghātinām //Kontext
RCint, 6, 72.2
  sarvadoṣapraśamanaṃ viṣaghnaṃ garanāśanam //Kontext
RCint, 6, 80.0
  rītikā śleṣmapittaghnī kāṃsyamuṣṇaṃ ca lekhanam //Kontext
RCint, 7, 5.1
  hrasvavegaṃ ca rogaghnaṃ mustakaṃ mustakākṛti /Kontext
RCint, 7, 7.0
  jvarādisarvarogaghnaḥ kandaḥ saikatamucyate //Kontext
RCint, 7, 96.0
  śilā snigdhā kaṭustiktā kaphaghnī lekhanī sarā //Kontext
RCint, 7, 116.1
  pariṇāmādiśūlaghnī grahaṇīkṣayahāriṇī /Kontext
RCint, 8, 10.1
  same gandhe tu rogaghno dviguṇe rājayakṣmanut /Kontext
RCint, 8, 12.0
  ṣaḍguṇe rogaghna itiyaduktaṃ tattu bahirdhūmamūrcchāyām evādhigantavyam tatra gandhasya samagrajāraṇābhāvāt svarṇādipiṣṭikāyāmapi rītiriyam //Kontext
RCint, 8, 95.1
  brahmaghnāśca kṛtaghnāśca krūrāścāsatyavādinaḥ /Kontext
RCint, 8, 227.1
  vātapittakaphaghnaistu niryūhais tat subhāvitam /Kontext