Fundstellen

ÅK, 1, 25, 86.3
  niryāpanaṃ pātanasaṃjñayoktaṃ vaṅgāhisaṃparkajakañcukaghnam //Kontext
ÅK, 2, 1, 47.2
  sarvasiddhiprado balyastridoṣaghno rasāyanaḥ //Kontext
ÅK, 2, 1, 88.2
  kaṇḍūtikṣayakāsaghnī viṣabhūtāgnimāndyahṛt //Kontext
ÅK, 2, 1, 140.1
  mākṣīkadhātuḥ sakalāmayaghnaḥ prāṇo rasendrasya paraṃ hi vṛṣyaḥ /Kontext
ÅK, 2, 1, 181.2
  tridoṣaghnaṃ balakaraṃ vṛṣyamārogyadaṃ śuci //Kontext
ÅK, 2, 1, 182.1
  sarvarogaharaṃ saumyaṃ viṣaghnaṃ ca rasāyanam /Kontext
ÅK, 2, 1, 195.1
  cakṣuṣyaṃ raktapittaghnaṃ viṣahidhmāvamipraṇut /Kontext
ÅK, 2, 1, 195.2
  tāpajvaraharaṃ śreṣṭhaṃ hemaghnaṃ raktagairikam //Kontext
ÅK, 2, 1, 211.1
  śilājaṃ pāṇḍurogaghnaṃ viśeṣātpittarogajit /Kontext
ÅK, 2, 1, 212.1
  śilājaṃ kaphavātaghnaṃ tīkṣṇoṣṇaṃ dīpanaṃ param /Kontext
ÅK, 2, 1, 215.2
  kṣayaśophodarārśoghnaṃ mehamūtragrahāpaham //Kontext
ÅK, 2, 1, 216.2
  plīhavināśanaṃ jaṭharahṛcchūlaghnam āmāpahaṃ sarvatvaggadanāśanaṃ kimaparaṃ dehe ca lohe hitam //Kontext
ÅK, 2, 1, 220.2
  sarvavaśyakaraṃ sarvarogaghnaṃ ca rasāyanam //Kontext
ÅK, 2, 1, 235.1
  syādagnijāraḥ kaṭukoṣṇavīryaḥ tundāmayaghnaḥ kaphavātahārī /Kontext
ÅK, 2, 1, 236.1
  agnijāras tridoṣaghno dhanurvātādivātanut /Kontext
ÅK, 2, 1, 240.1
  acchaṃ kharparavat tuttham uttamaṃ rasakaḥ sarvadoṣaghnaḥ kaphapittavināśanaḥ /Kontext
ÅK, 2, 1, 254.2
  vraṇajantujvaraghnaṃ ca śūlodāvartagulmahṛt //Kontext
ÅK, 2, 1, 260.2
  pittavraṇādhmānavibandhanaghnaḥ śleṣmodarārtikrimigulmahārī /Kontext
ÅK, 2, 1, 268.2
  rasabandhakaraḥ snigdho doṣaghno rasavīryakṛt //Kontext
ÅK, 2, 1, 282.2
  cakṣuṣyaṃ kaphavātaghnaṃ viṣaghnaṃ ca rasāyanam //Kontext
ÅK, 2, 1, 282.2
  cakṣuṣyaṃ kaphavātaghnaṃ viṣaghnaṃ ca rasāyanam //Kontext
ÅK, 2, 1, 284.2
  viṣahidhmākṣirogaghnaṃ vraṇaśodhanaropaṇam //Kontext
ÅK, 2, 1, 294.1
  aphenaṃ sannipātaghnaṃ vṛṣyaṃ balyaṃ ca mohadam /Kontext
ÅK, 2, 1, 307.2
  pariṇāmādiśūlaghnī grahaṇīkṣayanāśanī //Kontext
ÅK, 2, 1, 310.1
  gulmaśūlāmayaghnaśca netradoṣanikṛntanaḥ /Kontext
ÅK, 2, 1, 312.1
  udāvartakrimighnaṃ ca biḍavadvastraśodhanam /Kontext
ÅK, 2, 1, 314.1
  gulmaplīhāsyaśoṣaghnaṃ bhuktamāṃsādijāraṇam /Kontext
ÅK, 2, 1, 330.1
  gulmānāhavamighnaśca mehajāṭhararogahṛt /Kontext
ÅK, 2, 1, 335.2
  sāmudraṃ laghu hṛdyaṃ ca vidāhi kaphavātaghnaṃ dīpanaṃ rucikṛt priyam //Kontext
ÅK, 2, 1, 337.2
  pūtaṃ nasyāttridoṣaghnaṃ vraṇadoṣavibandhajit //Kontext
ÅK, 2, 1, 341.2
  dāhadaṃ kaphavātaghnaṃ dīpanaṃ gulmaśūlahṛt //Kontext
ÅK, 2, 1, 343.2
  rucyaṃ cājīrṇaśūlaghnaṃ gulmamehavināśanam //Kontext
ÅK, 2, 1, 354.1
  sā vālukā śramaghnī saṃsekātsannipātaghnī /Kontext
ÅK, 2, 1, 354.1
  sā vālukā śramaghnī saṃsekātsannipātaghnī /Kontext