References

Ã…K, 1, 25, 86.3
  niryāpanaṃ pātanasaṃjñayoktaṃ vaṅgāhisaṃparkajakañcukaghnam //Context
Ã…K, 2, 1, 47.2
  sarvasiddhiprado balyastridoṣaghno rasāyanaḥ //Context
Ã…K, 2, 1, 88.2
  kaṇḍūtikṣayakāsaghnī viṣabhūtāgnimāndyahṛt //Context
Ã…K, 2, 1, 140.1
  mākṣīkadhātuḥ sakalāmayaghnaḥ prāṇo rasendrasya paraṃ hi vṛṣyaḥ /Context
Ã…K, 2, 1, 181.2
  tridoṣaghnaṃ balakaraṃ vṛṣyamārogyadaṃ śuci //Context
Ã…K, 2, 1, 182.1
  sarvarogaharaṃ saumyaṃ viṣaghnaṃ ca rasāyanam /Context
Ã…K, 2, 1, 195.1
  cakṣuṣyaṃ raktapittaghnaṃ viṣahidhmāvamipraṇut /Context
Ã…K, 2, 1, 195.2
  tāpajvaraharaṃ śreṣṭhaṃ hemaghnaṃ raktagairikam //Context
Ã…K, 2, 1, 211.1
  śilājaṃ pāṇḍurogaghnaṃ viśeṣātpittarogajit /Context
Ã…K, 2, 1, 212.1
  śilājaṃ kaphavātaghnaṃ tīkṣṇoṣṇaṃ dīpanaṃ param /Context
Ã…K, 2, 1, 215.2
  kṣayaśophodarārśoghnaṃ mehamūtragrahāpaham //Context
Ã…K, 2, 1, 216.2
  plīhavināśanaṃ jaṭharahṛcchūlaghnam āmāpahaṃ sarvatvaggadanāśanaṃ kimaparaṃ dehe ca lohe hitam //Context
Ã…K, 2, 1, 220.2
  sarvavaśyakaraṃ sarvarogaghnaṃ ca rasāyanam //Context
Ã…K, 2, 1, 235.1
  syādagnijāraḥ kaṭukoṣṇavīryaḥ tundāmayaghnaḥ kaphavātahārī /Context
Ã…K, 2, 1, 236.1
  agnijāras tridoṣaghno dhanurvātādivātanut /Context
Ã…K, 2, 1, 240.1
  acchaṃ kharparavat tuttham uttamaṃ rasakaḥ sarvadoṣaghnaḥ kaphapittavināśanaḥ /Context
Ã…K, 2, 1, 254.2
  vraṇajantujvaraghnaṃ ca śūlodāvartagulmahṛt //Context
Ã…K, 2, 1, 260.2
  pittavraṇādhmānavibandhanaghnaḥ śleṣmodarārtikrimigulmahārī /Context
Ã…K, 2, 1, 268.2
  rasabandhakaraḥ snigdho doṣaghno rasavīryakṛt //Context
Ã…K, 2, 1, 282.2
  cakṣuṣyaṃ kaphavātaghnaṃ viṣaghnaṃ ca rasāyanam //Context
Ã…K, 2, 1, 282.2
  cakṣuṣyaṃ kaphavātaghnaṃ viṣaghnaṃ ca rasāyanam //Context
Ã…K, 2, 1, 284.2
  viṣahidhmākṣirogaghnaṃ vraṇaśodhanaropaṇam //Context
Ã…K, 2, 1, 294.1
  aphenaṃ sannipātaghnaṃ vṛṣyaṃ balyaṃ ca mohadam /Context
Ã…K, 2, 1, 307.2
  pariṇāmādiśūlaghnī grahaṇīkṣayanāśanī //Context
Ã…K, 2, 1, 310.1
  gulmaśūlāmayaghnaśca netradoṣanikṛntanaḥ /Context
Ã…K, 2, 1, 312.1
  udāvartakrimighnaṃ ca biḍavadvastraśodhanam /Context
Ã…K, 2, 1, 314.1
  gulmaplīhāsyaśoṣaghnaṃ bhuktamāṃsādijāraṇam /Context
Ã…K, 2, 1, 330.1
  gulmānāhavamighnaśca mehajāṭhararogahṛt /Context
Ã…K, 2, 1, 335.2
  sāmudraṃ laghu hṛdyaṃ ca vidāhi kaphavātaghnaṃ dīpanaṃ rucikṛt priyam //Context
Ã…K, 2, 1, 337.2
  pūtaṃ nasyāttridoṣaghnaṃ vraṇadoṣavibandhajit //Context
Ã…K, 2, 1, 341.2
  dāhadaṃ kaphavātaghnaṃ dīpanaṃ gulmaśūlahṛt //Context
Ã…K, 2, 1, 343.2
  rucyaṃ cājīrṇaśūlaghnaṃ gulmamehavināśanam //Context
Ã…K, 2, 1, 354.1
  sā vālukā śramaghnī saṃsekātsannipātaghnī /Context
Ã…K, 2, 1, 354.1
  sā vālukā śramaghnī saṃsekātsannipātaghnī /Context
BhPr, 1, 8, 68.2
  viṣāśmakuṣṭhakaṇḍūghnaṃ kharparaṃ cāpi tadguṇam //Context
BhPr, 1, 8, 75.2
  śodhanaṃ pāṇḍurogaghnaṃ kṛmighnaṃ nātilekhanam //Context
BhPr, 1, 8, 75.2
  śodhanaṃ pāṇḍurogaghnaṃ kṛmighnaṃ nātilekhanam //Context
BhPr, 1, 8, 91.2
  pāradaḥ ṣaḍrasaḥ snigdhastridoṣaghno rasāyanaḥ //Context
BhPr, 1, 8, 105.1
  tiktaṃ kaṣāyaṃ kaṭu hiṅgulaṃ syānnetrāmayaghnaṃ kaphapittahāri /Context
BhPr, 1, 8, 140.0
  ṭaṅkaṇo 'gnikaro rūkṣaḥ kaphaghno vātapittakṛt //Context
BhPr, 1, 8, 143.4
  rājāvarttaḥ pramehaghnaśchardihikkānivāraṇaḥ //Context
BhPr, 1, 8, 156.3
  kardamo dāhapittāsraśothaghnaḥ śītalaḥ saraḥ //Context
BhPr, 1, 8, 157.3
  karṇasrāvāgnimāndyaghnī pittāsrakaphanāśinī //Context
BhPr, 1, 8, 159.4
  jvarāpasmārakuṣṭhaghnaṃ garbhāśayaviśuddhikṛt //Context
BhPr, 1, 8, 178.2
  sevitaṃ sarvarogaghnaṃ mṛtaṃ vajraṃ na saṃśayaḥ //Context
BhPr, 1, 8, 186.2
  cakṣuṣyāṇi ca śītāni viṣaghnāni dhṛtāni ca /Context
BhPr, 1, 8, 203.2
  yogavāhi tridoṣaghnaṃ bṛṃhaṇaṃ vīryavardhanam //Context
BhPr, 2, 3, 119.2
  viṣāśmakuṣṭhakaṇḍūghnaṃ tadguṇaṃ kharparaṃ matam //Context
BhPr, 2, 3, 125.2
  śodhinī pāṇḍurogaghnī kṛmihṛnnātilekhanī //Context
BhPr, 2, 3, 196.1
  pāradaḥ kṛmikuṣṭhaghno jayado dṛṣṭikṛtsaraḥ /Context
BhPr, 2, 3, 201.1
  tiktaṃ kaṣāyaṃ kaṭu hiṅgulaṃ syānnetrāmayaghnaṃ kaphapittahāri /Context
BhPr, 2, 3, 247.2
  sevitaṃ sarvarogaghnaṃ mṛtaṃ vajraṃ na saṃśayaḥ //Context
KaiNigh, 2, 21.2
  mehaghnaṃ pittalaṃ kiṃcit tadvad vidyād bhujaṃgakam //Context
KaiNigh, 2, 29.1
  pāradaḥ kṛmikuṣṭhaghnaḥ cakṣuṣyaśca rasāyanam /Context
KaiNigh, 2, 42.2
  tāpyo viśeṣātpāṇḍughnaḥ śophaghnaḥ kuṣṭhajantujit //Context
KaiNigh, 2, 42.2
  tāpyo viśeṣātpāṇḍughnaḥ śophaghnaḥ kuṣṭhajantujit //Context
KaiNigh, 2, 55.1
  viṣāśmakuṣṭhakaṇḍūghnaṃ tadguṇaṃ kārparaṃ smṛtam /Context
KaiNigh, 2, 76.1
  kaphaghnaṃ chedanaṃ vraṇyaṃ mukhanetravikārajit /Context
KaiNigh, 2, 84.2
  medhyo vṛṣyastridoṣaghno garbhāśayaviśodhanaḥ //Context
KaiNigh, 2, 108.2
  susnigdhaṃ svādu vātaghnaṃ śleṣmalaṃ nātipittalam //Context
KaiNigh, 2, 112.2
  vātaghnaṃ tīkṣṇamatyuṣṇaṃ bhedi sūkṣmaṃ vyavāyi ca //Context
KaiNigh, 2, 125.2
  śukraujaḥkeśadṛṣṭighnāḥ kaṭavaḥ paṭavaḥ sarāḥ //Context
KaiNigh, 2, 128.1
  ṭaṅkaṇo dīpano rūkṣaḥ śleṣmaghno'nilapittakṛt /Context
KaiNigh, 2, 130.1
  vāmakaḥ kṣāra uddiṣṭo medoghno vastiśodhanaḥ /Context
KaiNigh, 2, 138.1
  pittaghnāḥ śuktayaḥ sṛṣṭaviṇmūtrāś cakṣuṣor hitāḥ /Context
KaiNigh, 2, 145.2
  pramehanāśakṛcchardirogaghno rājavartakaḥ //Context
MPālNigh, 4, 18.2
  pāradaḥ kṛmikuṣṭhaghnaścakṣuṣyoṣṇo rasāyanaḥ //Context
MPālNigh, 4, 45.2
  jvarāpasmārakuṣṭhaghnaṃ garbhāśayaviśodhanam //Context
MPālNigh, 4, 50.2
  mauktikaṃ madhuraṃ śītaṃ rogaghnaṃ viṣanāśanam //Context
MPālNigh, 4, 65.2
  paṅko dāhāsrapittārttiśothaghnaḥ śītalaḥ saraḥ /Context
RAdhy, 1, 211.2
  dvighnāḥ śuddhaśilāyāste bhṛśaṃ cūrṇīkṛtā muhuḥ //Context
RAdhy, 1, 343.1
  tailaṃ sūtena saṃjīrṇaṃ daśaghnaṃ gandhakaṃ śanaiḥ /Context
RAdhy, 1, 353.1
  daśaghnaṃ gandhakaṃ tailaṃ hemarājeśca karṣakaḥ /Context
RArṇ, 5, 43.2
  viṣāṇi ca tamoghnāni snehā mārdavakārakāḥ //Context
RArṇ, 7, 38.2
  tridoṣaghnaṃ tu tatsattvaṃ netradoṣavināśanam //Context
RājNigh, 13, 19.2
  kaphāpahaṃ pittaharaṃ vibandhaśūlaghnapāṇḍūdaragulmanāśi //Context
RājNigh, 13, 22.1
  trapusaṃ kaṭutiktahimaṃ kaṣāyalavaṇaṃ saraṃ ca mehaghnam /Context
RājNigh, 13, 26.2
  uṣṇaṃ ca kaphavātaghnam arśoghnaṃ guru lekhanam //Context
RājNigh, 13, 26.2
  uṣṇaṃ ca kaphavātaghnam arśoghnaṃ guru lekhanam //Context
RājNigh, 13, 30.2
  śodhanaṃ pāṇḍuvātaghnaṃ krimiplīhārtipittajit //Context
RājNigh, 13, 33.1
  kāṃsyaṃ tu tiktam uṣṇaṃ cakṣuṣyaṃ vātakaphavikāraghnam /Context
RājNigh, 13, 45.2
  pramehapāṇḍuraśūlaghnaṃ tīkṣṇaṃ muṇḍādhikaṃ smṛtam //Context
RājNigh, 13, 61.2
  visphoṭārśo'gnidāhaghnaṃ varaṃ svarṇādikaṃ śubham //Context
RājNigh, 13, 69.2
  viṣaghnaḥ kuṣṭhakaṇḍūtikharjūtvagdoṣanāśanaḥ //Context
RājNigh, 13, 88.2
  cakṣuṣyaṃ kaphavātaghnaṃ viṣaghnaṃ ca rasāyanam //Context
RājNigh, 13, 88.2
  cakṣuṣyaṃ kaphavātaghnaṃ viṣaghnaṃ ca rasāyanam //Context
RājNigh, 13, 118.2
  mehakṛcchravamīśoṣadoṣaghnī dṛḍharaṅgadā //Context
RājNigh, 13, 125.2
  gulmaśūlāmayaghnaśca netradoṣanikṛntanaḥ //Context
RājNigh, 13, 131.2
  vraṇadoṣakaphāsraghnī netraroganikṛntanī //Context
RājNigh, 13, 133.2
  pittahṛdrogaśūlaghnaḥ kāsādhmānavināśanaḥ //Context
RājNigh, 13, 138.2
  kaṭukaṃ kaphavātaghnaṃ recakaṃ vraṇaśūlahṛt //Context
RājNigh, 13, 164.1
  marakataṃ viṣaghnaṃ ca śītalaṃ madhuraṃ rase /Context
RājNigh, 13, 207.2
  kṣayakuṣṭhaviṣaghnaṃ ca puṣṭidaṃ surasāyanam //Context
RCint, 4, 29.2
  kāminīmadadarpaghnaṃ śastaṃ puṃstvopaghātinām //Context
RCint, 6, 72.2
  sarvadoṣapraśamanaṃ viṣaghnaṃ garanāśanam //Context
RCint, 6, 80.0
  rītikā śleṣmapittaghnī kāṃsyamuṣṇaṃ ca lekhanam //Context
RCint, 7, 5.1
  hrasvavegaṃ ca rogaghnaṃ mustakaṃ mustakākṛti /Context
RCint, 7, 7.0
  jvarādisarvarogaghnaḥ kandaḥ saikatamucyate //Context
RCint, 7, 96.0
  śilā snigdhā kaṭustiktā kaphaghnī lekhanī sarā //Context
RCint, 7, 116.1
  pariṇāmādiśūlaghnī grahaṇīkṣayahāriṇī /Context
RCint, 8, 10.1
  same gandhe tu rogaghno dviguṇe rājayakṣmanut /Context
RCint, 8, 12.0
  ṣaḍguṇe rogaghna itiyaduktaṃ tattu bahirdhūmamūrcchāyām evādhigantavyam tatra gandhasya samagrajāraṇābhāvāt svarṇādipiṣṭikāyāmapi rītiriyam //Context
RCint, 8, 95.1
  brahmaghnāśca kṛtaghnāśca krūrāścāsatyavādinaḥ /Context
RCint, 8, 227.1
  vātapittakaphaghnaistu niryūhais tat subhāvitam /Context
RCūM, 10, 2.1
  gaurītejaḥ paramam amṛtaṃ vātapittakṣayaghnaṃ prajñodbodhi praśamitarujaṃ vṛṣyam āyuṣyam agryam /Context
RCūM, 10, 31.2
  kṣayādyanantarogaghnaṃ bhavedyogānupānataḥ //Context
RCūM, 10, 74.2
  rāsāyanaṃ vamanarekakaraṃ garaghnaṃ śvitrāpahaṃ gaditamatra mayūratuttham //Context
RCūM, 10, 79.2
  tanmudrikā kṛtasparśā śūlaghnī tatkṣaṇādbhavet //Context
RCūM, 10, 99.1
  śilājaṃ pittarogaghnaṃ viśeṣāt pāṇḍurogahṛt /Context
RCūM, 10, 100.1
  śilājaṃ kaphavātaghnaṃ tiktoṣṇaṃ kṣayaroganut /Context
RCūM, 10, 101.2
  gulmaplīhavināśanaṃ jaṭharahṛcchūlaghnam āmāpahaṃ sarvatvaggadanāśanaṃ kimaparaṃ dehe ca lohe hitam //Context
RCūM, 10, 112.1
  rasakaḥ sarvamehaghnaḥ kaphapittavināśanaḥ /Context
RCūM, 10, 112.2
  netrarogakṣayaghnaśca lohapāradarañjanaḥ //Context
RCūM, 10, 131.1
  mākṣīkadhātuḥ sakalāmayaghnaḥ prāṇo rasendrasya paraṃ hi vṛṣyaḥ /Context
RCūM, 11, 51.1
  vraṇakuṣṭhaharā sarvakuṣṭhaghnī ca viśeṣataḥ /Context
RCūM, 11, 52.1
  kāṅkṣī kaṣāyā kaṭukāmlakaṇṭhyā keśyā vraṇaghnī viṣanāśinī ca /Context
RCūM, 11, 63.2
  vamihidhmākṣirogaghnaṃ vraṇaśodhanaropaṇam //Context
RCūM, 11, 66.2
  atidurdharahidhmāghnaṃ viṣajvaragadāpaham //Context
RCūM, 11, 67.2
  rasāyanaṃ suvarṇaghnaṃ lohamārdavakārakam //Context
RCūM, 11, 78.3
  vālukāpūrvakāsīsaṃ śvitraghnaṃ keśarañjanam //Context
RCūM, 11, 79.2
  viṣānilaśleṣmagadavraṇaghnaṃ śvitrakṣayaghnaṃ kacarañjanaṃ ca //Context
RCūM, 11, 79.2
  viṣānilaśleṣmagadavraṇaghnaṃ śvitrakṣayaghnaṃ kacarañjanaṃ ca //Context
RCūM, 11, 87.1
  hidhmāvamiviṣaghnaṃ ca raktaghnaṃ svarṇagairikam /Context
RCūM, 11, 87.1
  hidhmāvamiviṣaghnaṃ ca raktaghnaṃ svarṇagairikam /Context
RCūM, 11, 94.2
  rasabandhakaraḥ snigdho doṣaghno rasavīryakṛt //Context
RCūM, 11, 97.2
  gulmaplīhāsyaśoṣaghnaṃ bhuktamāṃsādijāraṇam /Context
RCūM, 11, 97.3
  viḍākhyaṃ ca tridoṣaghnaṃ cūlikālavaṇaṃ matam //Context
RCūM, 11, 100.1
  pariṇāmādiśūlaghnī grahaṇīkṣayanāśinī /Context
RCūM, 11, 104.2
  agnijāras tridoṣaghno dhanurvātādivātanut /Context
RCūM, 11, 108.2
  hiṅgulaḥ sarvadoṣaghno dīpano'tirasāyanaḥ //Context
RCūM, 12, 7.2
  bhūtavaitālapāpaghnaṃ karmajavyādhināśanam //Context
RCūM, 12, 10.2
  puṣṭidaṃ vṛṣyamāyuṣyaṃ dāhaghnaṃ mauktikaṃ matam //Context
RCūM, 12, 13.1
  kṣayapittāsrakāsaghnaṃ dīpanaṃ pācanaṃ laghu /Context
RCūM, 12, 16.2
  durnāmapāṇḍuśophaghnaṃ tārkṣyamojovivardhanam //Context
RCūM, 12, 26.1
  āyuṣpradaṃ jhaṭiti sadguṇadaṃ ca vṛṣyaṃ doṣatrayapraśamanaṃ sakalāmayaghnam /Context
RCūM, 12, 47.1
  kāsaśvāsaharaṃ vṛṣyaṃ tridoṣaghnaṃ sudīpanam /Context
RCūM, 12, 47.2
  viṣamajvaradurnāmapāpaghnaṃ nīlamīritam //Context
RCūM, 12, 50.1
  gomedaṃ kaphapittaghnaṃ kṣayapāṇḍukṣayaṃkaram /Context
RCūM, 12, 53.1
  vaiḍūryaṃ raktapittaghnaṃ prajñāyurbalavardhanam /Context
RCūM, 12, 53.2
  pittapradhānarogaghnaṃ dīpanaṃ malamocanam //Context
RCūM, 13, 39.1
  kṣayādisarvarogaghnaṃ kuṣṭhavyādhiharaṃ param /Context
RCūM, 14, 8.2
  rasāyanaṃ mahāśreṣṭhaṃ pāpaghnaṃ vedhajaṃ hi tat //Context
RCūM, 14, 22.2
  medhābuddhismṛtisukhakaraṃ sarvadoṣāmayaghnaṃ rucyaṃ dīpi praśamitajaraṃ svādupākaṃ suvarṇam //Context
RCūM, 14, 71.2
  nānyanniḥśeṣadoṣaghnaṃ vṛṣyaṃ svasthocitaṃ nÂṝṇām //Context
RCūM, 14, 123.1
  tadetatsarvarogaghnaṃ ramyaṃ kāntarasāyanam /Context
RCūM, 14, 133.2
  medaḥśleṣmāmayaghnaṃ ca krimighnaṃ mehanāśanam //Context
RCūM, 14, 133.2
  medaḥśleṣmāmayaghnaṃ ca krimighnaṃ mehanāśanam //Context
RCūM, 14, 146.2
  pramehatoyadoṣaghnaṃ dīpanaṃ cāmavātanut //Context
RCūM, 14, 164.1
  rītistiktarasā rūkṣā jantughnī sāsrapittanut /Context
RCūM, 14, 172.1
  sevitaṃ niṣkamātraṃ hi jantughnaṃ kuṣṭhanāśanam /Context
RCūM, 14, 172.2
  viśeṣācchvetakuṣṭhaghnaṃ dīpanaṃ pācanaṃ hitam //Context
RCūM, 14, 176.2
  krimikoṭiharaṃ vātapittaghnaṃ bhājane hitam //Context
RCūM, 14, 180.2
  rucyaṃ tvacyaṃ krimighnaṃ ca netryaṃ malaviśodhanam //Context
RCūM, 15, 35.2
  rasarājasya niḥśeṣadoṣaghnaṃ parikīrtyate //Context
RCūM, 4, 87.2
  niryātanaṃ pātanasaṃjñayoktaṃ vaṅgāhisamparkajakañcukaghnam //Context
RHT, 10, 8.1
  hitvā mākṣikasatvaṃ nānyeṣāṃ śaktirasti lohaghnī /Context
RMañj, 3, 30.2
  rogaghnaṃ mṛtyuharaṇaṃ vajrabhasma bhavatyalam //Context
RMañj, 3, 54.1
  kāminīmadadarpaghnaṃ śastaṃ puṃstvopavāhinām /Context
RMañj, 3, 69.1
  aśuddhaṃ tālamāyurghnaṃ kaphamārutamehakṛt /Context
RMañj, 3, 75.1
  kaṭuḥ snigdhā śilā tiktā kaphaghnī lekhanī parā /Context
RMañj, 3, 91.2
  pariṇāmādiśūlaghnī grahaṇīkṣayanāśinī //Context
RMañj, 5, 23.3
  āyuṣyaṃ dīrgharogaghnaṃ rajataṃ lekhanaṃ param //Context
RMañj, 5, 36.1
  kaphapittakṣayaṃ dhātukuṣṭhaghnaṃ ca rasāyanam /Context
RMañj, 5, 49.2
  mehaśleṣmāmayaghnaṃ ca kṛmighnaṃ mohanāśanam //Context
RMañj, 5, 49.2
  mehaśleṣmāmayaghnaṃ ca kṛmighnaṃ mohanāśanam //Context
RMañj, 6, 157.2
  mohe ca kṛcchre gatadhātuvṛddhau guñjādvayaṃ cāpi mahāmayaghnam //Context
RMañj, 6, 269.1
  niṣkamātraṃ sadā khādecchvetaghnendudharo rasaḥ /Context
RMañj, 6, 270.3
  niṣkaikaṃ dadrukuṣṭhaghnaḥ pāribhadrāhvayo rasaḥ //Context
RPSudh, 1, 21.2
  sevitāḥ sarvarogaghnāḥ sarvasiddhividhāyakāḥ //Context
RPSudh, 1, 161.2
  sevitaḥ sarvarogaghnaḥ sarvasiddhikaro bhavet //Context
RPSudh, 4, 56.2
  vṛddhiśvasanakāsaghnaṃ jarāmṛtyuvināśanam //Context
RPSudh, 4, 91.3
  medaḥkṛmyāmayaghnaṃ hi kaphadoṣaviṣāpaham //Context
RPSudh, 4, 94.2
  kṛmimedāmayaghnaṃ hi kaphadoṣaviṣāpaham //Context
RPSudh, 4, 110.1
  raktapittaharā rūkṣā kṛmighnī rītikā matā /Context
RPSudh, 5, 22.2
  kuṣṭhakṣayādirogaghnaṃ abhrakaṃ jāyate dhruvam //Context
RPSudh, 5, 63.1
  āyuḥpradastridoṣaghno vṛṣyaḥ prāṇapradaḥ sadā /Context
RPSudh, 5, 75.2
  amlapittavibandhaghnaṃ rasāyanavaraṃ sadā //Context
RPSudh, 5, 77.2
  anayormudraikā kāryā śūlaghnī sā bhavet khalu //Context
RPSudh, 5, 91.1
  sarvāmayaghnaṃ satataṃ pāradasyāmṛtaṃ param /Context
RPSudh, 5, 107.2
  pittapāṇḍukṣayaghnaṃ ca śilājatu hi pāṇḍuram //Context
RPSudh, 5, 108.2
  girijaṃ kaphavātaghnaṃ viśeṣātsarvarogajit //Context
RPSudh, 5, 117.2
  aśmarīmehakṛcchraghnaṃ kāmalāpāṇḍunāśanam //Context
RPSudh, 6, 14.1
  vraṇaghnī kaphahā caiva netravyādhitridoṣahā /Context
RPSudh, 6, 21.2
  satvādhikā viṣaghnī ca bhūtakaṇḍūkṣayāpahā /Context
RPSudh, 6, 24.1
  sauvīrākhyaṃ cāṃjanaṃ dhūmavarṇaṃ pittāsraghnaṃ chardihidhmāvraṇaghnam /Context
RPSudh, 6, 24.1
  sauvīrākhyaṃ cāṃjanaṃ dhūmavarṇaṃ pittāsraghnaṃ chardihidhmāvraṇaghnam /Context
RPSudh, 6, 27.2
  jvaraghnam atihidhmāghnaṃ puṣpāṃjanamihoditam //Context
RPSudh, 6, 27.2
  jvaraghnam atihidhmāghnaṃ puṣpāṃjanamihoditam //Context
RPSudh, 6, 28.1
  rasāyanaṃ suvarṇaghnaṃ guru snigdhaṃ tridoṣahā /Context
RPSudh, 6, 64.1
  śvitraghnaṃ mukhakeśaraṃjanakaraṃ tatsaikataṃ pūrvakaṃ /Context
RPSudh, 6, 65.2
  soṣṇavīryaṃ kaṣāyāmlaṃ viṣaghnaṃ śleṣmanāśanam /Context
RPSudh, 6, 65.3
  vraṇahṛt kṣayarogaghnaṃ paṭarañjanakaṃ param //Context
RPSudh, 6, 69.1
  sevitaṃ sarvarogaghnaṃ rasāyanavidhānataḥ /Context
RPSudh, 6, 74.2
  grahaṇīkṣayarogaghnī vīryoṣṇā dīpanī matā //Context
RPSudh, 6, 78.2
  dīpanaḥ sarvadoṣaghno hiṃgulo'tirasāyanaḥ //Context
RPSudh, 6, 83.1
  hikkāvamiviṣaghnaṃ ca raktaghnaṃ svarṇagairikam /Context
RPSudh, 6, 83.1
  hikkāvamiviṣaghnaṃ ca raktaghnaṃ svarṇagairikam /Context
RPSudh, 7, 13.1
  pittāsraghnaṃ śvāsakāsādirogān hanyād evaṃ durnivāraṃ viṣaṃ ca /Context
RPSudh, 7, 44.1
  saṃdīpanaṃ śvāsaharaṃ ca vṛṣyaṃ doṣatrayonmūlanakaṃ viṣaghnam /Context
RPSudh, 7, 44.2
  durnāmapāṃḍughnamatīva balyaṃ jūrtiṃ jayennīlamidaṃ praśastam //Context
RPSudh, 7, 48.1
  gomedakaṃ pittaharaṃ pradiṣṭaṃ pāṇḍukṣayaghnaṃ kaphanāśanaṃ ca /Context
RRÃ…, R.kh., 4, 52.1
  pāradaṃ krimikuṣṭhaghnaṃ balyamāyuṣyadṛṣṭidam /Context
RRÃ…, R.kh., 4, 52.2
  sevanātsarvarogaghnaṃ rucyaṃ gurukaṣāyakam //Context
RRÃ…, R.kh., 5, 15.1
  aśuddhavajram āyurghnaṃ pīḍāṃ kuṣṭhaṃ karoti ca /Context
RRÃ…, R.kh., 7, 1.2
  aśuddhatālamāyurghnaṃ tāpaśophāṅgasaṃkocaṃ kurute tena śodhayet //Context
RRÃ…, R.kh., 8, 46.1
  apakvatāmram āyurghnaṃ kāntighnaṃ sarvadhātuhā /Context
RRÃ…, R.kh., 8, 46.1
  apakvatāmram āyurghnaṃ kāntighnaṃ sarvadhātuhā /Context
RRÃ…, R.kh., 8, 72.1
  kaphapittakṣayaṃ pāṇḍukuṣṭhaghnaṃ ca rasāyanam /Context
RRÃ…, R.kh., 8, 100.2
  satiktalavaṇaṃ vaṅgaṃ pāṇḍughnaṃ krimimehajit //Context
RRÃ…, R.kh., 9, 64.2
  śodhanaṃ sarvarogaghnaṃ balavīryāyuṣyavarddhanam //Context
RRS, 11, 77.2
  tulyāṃśagandhaiḥ puṭitaḥ krameṇa nirbījanāmā sakalāmayaghnaḥ //Context
RRS, 11, 83.2
  sa saptarātrāt sakalāmayaghno rasāyano vīryabalapradātā //Context
RRS, 11, 87.2
  sa jarārogamṛtyughnaḥ kalpoktaphaladāyakaḥ //Context
RRS, 2, 2.2
  gaurītejaḥ paramamamṛtaṃ vātapittakṣayaghnam prajñābodhi praśamitarujaṃ vṛṣyamāyuṣyamagryam /Context
RRS, 2, 23.3
  kṣayādyakhilarogaghnaṃ bhavedrogānupānataḥ //Context
RRS, 2, 62.2
  viṣaghno rasarājaśca jvarakuṣṭhakṣayapraṇut //Context
RRS, 2, 77.1
  mākṣīkadhātuḥ sakalāmayaghnaḥ prāṇo rasendrasya paraṃ hi vṛṣyaḥ /Context
RRS, 2, 105.2
  śilājaṃ pittarogaghnaṃ viśeṣātpāṇḍurogahṛt //Context
RRS, 2, 106.2
  śilājaṃ kaphavātaghnaṃ tiktoṣṇaṃ kṣayarogahṛt //Context
RRS, 2, 108.2
  gulmaplīhavināśanaṃ jaṭharahṛcchūlaghnamāmāpahaṃ sarvatvaggadanāśanaṃ kimaparaṃ dehe ca lohe hitam //Context
RRS, 2, 122.2
  rasāyanaṃ vamanarekakaraṃ garaghnaṃ śvitrāpahaṃ gaditamatra mayūratuttham //Context
RRS, 2, 130.2
  tanmudrikā kṛtasparśā śūlaghnī tatkṣaṇād bhavet //Context
RRS, 2, 138.2
  tridoṣaghno 'tivṛṣyaśca rasabandhavidhāyakaḥ //Context
RRS, 2, 143.2
  rasakaḥ sarvamehaghnaḥ kaphapittavināśanaḥ /Context
RRS, 2, 143.3
  netrarogakṣayaghnaśca lohapāradarañjanaḥ //Context
RRS, 3, 48.2
  hidhmāvamiviṣaghnaṃ ca raktaghnaṃ svarṇagairikam /Context
RRS, 3, 48.2
  hidhmāvamiviṣaghnaṃ ca raktaghnaṃ svarṇagairikam /Context
RRS, 3, 53.2
  vālukāpuṣpakāsīsaṃ śvitraghnaṃ keśarañjanam //Context
RRS, 3, 54.2
  viṣānilaśleṣmagadavraṇaghnaṃ śvitrakṣayaghnaṃ kacarañjanaṃ ca //Context
RRS, 3, 54.2
  viṣānilaśleṣmagadavraṇaghnaṃ śvitrakṣayaghnaṃ kacarañjanaṃ ca //Context
RRS, 3, 64.2
  vraṇakuṣṭhaharā sarvakuṣṭhaghnī ca viśeṣataḥ //Context
RRS, 3, 66.1
  kāṅkṣī kaṣāyā kaṭukāmlakaṇṭhyā keśyā vraṇaghnī viṣanāśanī ca /Context
RRS, 3, 75.1
  aśuddhaṃ tālamāyughnaṃ kaphamārutamehakṛt /Context
RRS, 3, 102.2
  viṣahidhmākṣirogaghnaṃ vraṇaśodhanaropaṇam //Context
RRS, 3, 105.2
  atidurdharahidhmāghnaṃ viṣajvaragadāpaham //Context
RRS, 3, 106.2
  rasāyanaṃ suvarṇaghnaṃ lohamārdavakārakam //Context
RRS, 3, 133.0
  rasabandhakaraḥ snigdho doṣaghno rasavīryakṛt //Context
RRS, 3, 136.2
  gulmaplīhāsyaśoṣaghnaṃ bhuktamāṃsādijāraṇam /Context
RRS, 3, 136.3
  viḍākhyaṃ ca tridoṣaghnaṃ cūlikālavaṇam matam //Context
RRS, 3, 139.1
  pariṇāmādiśūlaghnī grahaṇīkṣayanāśinī /Context
RRS, 3, 143.1
  agnijārastridoṣaghno dhanurvātādivātanut /Context
RRS, 3, 150.1
  hiṅgulaḥ sarvadoṣaghno dīpano 'tirasāyanaḥ /Context
RRS, 4, 13.2
  bhūtavetālapāpaghnaṃ karmajavyādhināśanam //Context
RRS, 4, 17.2
  puṣṭidaṃ vṛṣyamāyuṣyaṃ dāhaghnaṃ mauktikaṃ matam //Context
RRS, 4, 20.1
  kṣayapittāsrakāsaghnaṃ dīpanaṃ pācanaṃ laghu /Context
RRS, 4, 23.2
  durnāmapāṇḍuśophaghnaṃ tārkṣyamojovivardhanam //Context
RRS, 4, 33.1
  āyuḥpradaṃ jhaṭiti sadguṇadaṃ ca vṛṣyaṃ doṣatrayapraśamanam sakalāmayaghnam /Context
RRS, 4, 52.1
  śvāsakāsaharaṃ vṛṣyaṃ tridoṣaghnaṃ sudīpanam /Context
RRS, 4, 52.2
  viṣamajvaradurnāmapāpaghnaṃ nīlamīritam //Context
RRS, 4, 56.1
  gomedaṃ kaphapittaghnaṃ kṣayapāṇḍukṣayaṃkaram /Context
RRS, 4, 59.1
  vaidūryaṃ raktapittaghnaṃ prajñāyurbalavardhanam /Context
RRS, 4, 59.2
  pittapradhānarogaghnaṃ dīpanaṃ malamocanam //Context
RRS, 5, 10.2
  medhābuddhismṛtisukhakaraṃ sarvadoṣāmayaghnaṃ rucyaṃ dīpi praśamitarujaṃ svādupākaṃ suvarṇam //Context
RRS, 5, 47.1
  aśuddhaṃ tāmramāyurghnaṃ kāntivīryabalāpaham /Context
RRS, 5, 155.2
  mehaśleṣmāmayaghnaṃ ca medoghnaṃ kṛmināśanam //Context
RRS, 5, 155.2
  mehaśleṣmāmayaghnaṃ ca medoghnaṃ kṛmināśanam //Context
RRS, 5, 171.2
  pramehatoyadoṣaghnaṃ dīpanaṃ cāmavātanut //Context
RRS, 5, 193.1
  rītistiktarasā rūkṣā jantughnī sāsrapittanut /Context
RRS, 5, 201.2
  sevitaṃ niṣkamātraṃ hi jantughnaṃ kuṣṭhanāśanam /Context
RRS, 5, 201.3
  viśeṣācchvetakuṣṭhaghnaṃ dīpanaṃ pācanaṃ hitam //Context
RRS, 5, 207.2
  kṛmikuṣṭhaharaṃ vātapittaghnaṃ dīpanaṃ hitam //Context
RRS, 5, 213.2
  rucyaṃ tvacyaṃ kṛmighnaṃ ca netryaṃ malaviśodhanam //Context
RRS, 8, 67.2
  niryātanaṃ pātanasaṃjñam uktaṃ vaṅgāhisamparkajakañcukaghnam //Context
RSK, 1, 44.1
  pāradaḥ sarvarogaghno yogavāhī saro guruḥ /Context
RSK, 1, 44.2
  pāṇḍutākṛmikuṣṭhaghno vṛṣyo balyo rasāyanaḥ //Context
RSK, 2, 53.1
  mṛtastu rasako rūkṣastridoṣaghno jvarāpahaḥ /Context
RSK, 2, 53.2
  yogavāhyatisāraghnaḥ kledaghno viḍvibandhakṛt //Context
RSK, 2, 53.2
  yogavāhyatisāraghnaḥ kledaghno viḍvibandhakṛt //Context
RSK, 3, 11.2
  mohakṛcchvāsakāsaghnaṃ sevitaṃ tyaktumakṣamam //Context