Fundstellen

ÅK, 1, 25, 11.2
  tena raktīkṛtaṃ svarṇaṃ hemaraktītyudāhṛtā //Kontext
ÅK, 1, 25, 13.1
  evameva prakartavyā tāraraktī manoharā /Kontext
RArṇ, 17, 29.2
  saptāhaṃ sthāpayettāre niṣekād raktivardhanam //Kontext
RCint, 8, 101.0
  raktidvādaśakād ūrdhvaṃ vṛddhirasya bhayapradā //Kontext
RCint, 8, 187.1
  ādau raktidvitayaṃ dvitīyavṛddhau tu raktikātritayam /Kontext
RCint, 8, 187.2
  raktīpañcakapañcakam ata ūrdhvaṃ vardhayenniyatam //Kontext
RCūM, 4, 14.1
  tena raktīkṛtaṃ svarṇaṃ svarṇaraktītyudāhṛtam /Kontext
RCūM, 4, 15.1
  evameva prakartavyā tāraraktī manoharā /Kontext
RRS, 8, 14.0
  tena raktīkṛtaṃ svarṇaṃ hemaraktītyudāhṛtam //Kontext
RRS, 8, 16.1
  evameva prakartavyā tāraraktī manoharā /Kontext