References

RCūM, 10, 66.2
  mūṣāstho ghaṭikādhmāto vaikrāntaḥ sattvamutsṛjet //Context
RCūM, 10, 135.1
  kharparasthaṃ dṛḍhaṃ pakvaṃ jāyate dhātusannibham /Context
RCūM, 11, 42.2
  svāṅgaśītamadhaḥsthaṃ ca sattvaṃ śvetaṃ samāharet //Context
RCūM, 13, 68.1
  vālukāyantramadhyasthaṃ pakṣārdhaṃ śanakaiḥ pacet /Context
RCūM, 14, 113.2
  puñjīkṛtaṃ kiyatkālaṃ chāyāsthaṃ mriyate hyayaḥ //Context
RCūM, 14, 202.2
  ṣaṇmāsāt sīsapātrasthaṃ tattailaṃ samupāharet //Context
RCūM, 16, 18.2
  daśāṃśatāmrapātrastharaseśvaravimarditam //Context
RCūM, 16, 52.2
  sa pātrastho'gnisaṃtapto na gacchati kathañcana //Context
RCūM, 16, 58.1
  baddho'yaṃ kurute caiva mukhasthaḥ khecarīṃ gatim /Context
RCūM, 16, 79.2
  ativṛddho raso vṛddho vaktrasthaḥ sarvasiddhidaḥ //Context
RCūM, 4, 42.1
  vidyādharākhyayantrasthādārdrakadrāvamarditāt /Context
RCūM, 4, 81.1
  vahnisthameva śītaṃ yat taduktaṃ svāṅgaśītalam /Context
RCūM, 4, 105.1
  sūte satailayantrasthe svarṇādikṣepaṇaṃ hi yat /Context
RCūM, 5, 147.1
  yathāśmani viśedvahnir bahiḥsthaḥ puṭayogataḥ /Context