References

ÅK, 1, 25, 14.2
  sitaṃ hi pītatvamupāgataṃ taddalaṃ hi candrānalayoḥ prasiddham //Context
RArṇ, 12, 236.2
  nadī godāvarī nāma prasiddhā jāhnavī yathā //Context
RArṇ, 12, 261.1
  tatra mātāpuraṃ nāma prasiddhaṃ devatāgṛham /Context
RājNigh, 13, 220.2
  teṣāmayaṃ nivasatiḥ kanakādikānāṃ vargaḥ prasidhyati rasāyanavarganāmnā //Context
RCūM, 11, 79.1
  puṣpādikāsīsam atiprasiddhaṃ soṣṇaṃ kaṣāyāmlamatīva netryam /Context
RCūM, 4, 16.2
  sitatvapītatvamupāgataṃ taddalaṃ hi candrānalayoḥ prasiddham //Context
RMañj, 6, 61.2
  jvararājaḥ prasiddho'yamaṣṭajvaravināśakaḥ //Context
RMañj, 6, 201.2
  kravyādanāmā bhavati prasiddho rasaḥ sumanthānakabhairavoktaḥ /Context
RMañj, 6, 202.2
  mātrātiriktānyapi sevitāni yāmadvayājjārayati prasiddhaḥ //Context
RPSudh, 6, 65.1
  puṣpābhidhaṃ ca kāsīsaṃ prasiddhaṃ netrarogahā /Context
RRÅ, V.kh., 3, 128.1
  vividhaparamayogair yuktiryuktaiḥ prasiddhairanubhavapathadṛṣṭaiḥ śodhanaṃ māraṇaṃ ca /Context
RRS, 8, 17.2
  sitaṃ ca pītatvamupāgataṃ taddalaṃ hi candrānalayoḥ prasiddham //Context
ŚdhSaṃh, 2, 12, 247.2
  prasiddho'yaṃ raso nāmnā saṃnipātasya bhairavaḥ //Context