Fundstellen

ÅK, 1, 25, 29.1
  mṛtaṃ lohaṃ taduddiṣṭaṃ rekhāpūrṇābhidhānataḥ /Kontext
ÅK, 1, 25, 50.1
  guhyanāgo'yamuddiṣṭaḥ śaktisvacchandabhairavaḥ /Kontext
ÅK, 1, 25, 82.2
  uddiṣṭairauṣadhaiḥ sārdhaṃ sarvāmlaiḥ kāñjikairapi //Kontext
ÅK, 2, 1, 278.2
  tad rasāñjanamuddiṣṭaṃ kaṣāyaṃ kaṭu tiktakam //Kontext
KaiNigh, 2, 130.1
  vāmakaḥ kṣāra uddiṣṭo medoghno vastiśodhanaḥ /Kontext
RCūM, 14, 5.2
  abhūtsvarṇaṃ taduddiṣṭaṃ suvarṇaṃ vahnisaṃbhavam //Kontext
RCūM, 4, 31.2
  mṛtaṃ lohaṃ taduddiṣṭaṃ rekhāpūrṇābhidhānataḥ //Kontext
RCūM, 4, 52.1
  guhyamārgo 'yamuddiṣṭo vakti svacchandabhairavaḥ /Kontext
RCūM, 4, 83.1
  uddiṣṭairauṣadhaiḥ sārdhaṃ sarvāmlaiḥ kāñjikairapi /Kontext
RCūM, 4, 84.1
  mardanoddiṣṭabhaiṣajyairnaṣṭapiṣṭatvakārakam /Kontext
RCūM, 5, 140.2
  gārakoṣṭhīyamuddiṣṭā mṛṣṭalohavināśinī //Kontext
RCūM, 9, 24.2
  pītavargo'yamuddiṣṭo rasarājasya karmaṇi //Kontext
RKDh, 1, 1, 101.2
  pālikā yantramuddiṣṭaṃ rasatantravicakṣaṇaiḥ //Kontext
RPSudh, 10, 8.1
  ghāṇikāyantramuddiṣṭaṃ haṃsapākābhidhaṃ tathā /Kontext
RPSudh, 6, 70.1
  uddiṣṭaṃ navasārākhyaṃ lavaṇaṃ cullikābhidham /Kontext
RRS, 8, 28.2
  mṛtalohaṃ taduddiṣṭaṃ rekhāpūrṇābhidhānataḥ //Kontext