Fundstellen

RRS, 3, 17.2
  āmonmocanaśoṣaṇo viṣaharaḥ sūtendravīryaprado gaurīpuṣpabhavastathā kṛmiharaḥ satyātmakaḥ sūtajit //Kontext
RRS, 3, 129.1
  pittavraṇādhmānavibandhanighnaḥ śleṣmodarārtikṛmigulmavairī /Kontext
RRS, 5, 155.2
  mehaśleṣmāmayaghnaṃ ca medoghnaṃ kṛmināśanam //Kontext
RRS, 5, 207.2
  kṛmikuṣṭhaharaṃ vātapittaghnaṃ dīpanaṃ hitam //Kontext
RRS, 5, 213.2
  rucyaṃ tvacyaṃ kṛmighnaṃ ca netryaṃ malaviśodhanam //Kontext