Fundstellen

RRS, 2, 2.2
  gaurītejaḥ paramamamṛtaṃ vātapittakṣayaghnam prajñābodhi praśamitarujaṃ vṛṣyamāyuṣyamagryam /Kontext
RRS, 2, 54.1
  āyuḥpradaśca balavarṇakaro 'tivṛṣyaḥ prajñāpradaḥ sakaladoṣagadāpahārī /Kontext
RRS, 2, 77.1
  mākṣīkadhātuḥ sakalāmayaghnaḥ prāṇo rasendrasya paraṃ hi vṛṣyaḥ /Kontext
RRS, 2, 90.2
  marutpittaharo vṛṣyo vimalo 'tirasāyanaḥ //Kontext
RRS, 2, 138.2
  tridoṣaghno 'tivṛṣyaśca rasabandhavidhāyakaḥ //Kontext
RRS, 3, 139.2
  kaṭūṣṇā dīpanī vṛṣyā netryā vātakaphāpahā /Kontext
RRS, 3, 150.2
  sarvarogaharo vṛṣyo jāraṇāyātiśasyate //Kontext
RRS, 3, 160.2
  dīpanaḥ pācano vṛṣyo rājāvarto rasāyanaḥ //Kontext
RRS, 4, 13.1
  māṇikyaṃ dīpanaṃ vṛṣyaṃ kaphavātakṣayārtinut /Kontext
RRS, 4, 17.2
  puṣṭidaṃ vṛṣyamāyuṣyaṃ dāhaghnaṃ mauktikaṃ matam //Kontext
RRS, 4, 33.1
  āyuḥpradaṃ jhaṭiti sadguṇadaṃ ca vṛṣyaṃ doṣatrayapraśamanam sakalāmayaghnam /Kontext
RRS, 4, 52.1
  śvāsakāsaharaṃ vṛṣyaṃ tridoṣaghnaṃ sudīpanam /Kontext
RRS, 5, 10.1
  snigdhaṃ medhyaṃ viṣagadaharaṃ bṛṃhaṇaṃ vṛṣyamagryaṃ yakṣmonmādapraśamanaparaṃ deharogapramāthi /Kontext
RRS, 5, 114.3
  nānākuṣṭhanibarhaṇaṃ balakaraṃ vṛṣyaṃ vayaḥstambhanam /Kontext