References

RCūM, 10, 2.1
  gaurītejaḥ paramam amṛtaṃ vātapittakṣayaghnaṃ prajñodbodhi praśamitarujaṃ vṛṣyam āyuṣyam agryam /Context
RCūM, 10, 56.2
  dīpanaḥ pācano vṛṣyo rājāvartto rasāyanaḥ //Context
RCūM, 10, 63.1
  āyuḥpradaśca balavarṇakaro'tivṛṣyaḥ prajñāpradaḥ sakaladoṣagadāpahārī /Context
RCūM, 10, 86.2
  marutpittaharo vṛṣyo vimalo'tirasāyanaḥ //Context
RCūM, 10, 131.1
  mākṣīkadhātuḥ sakalāmayaghnaḥ prāṇo rasendrasya paraṃ hi vṛṣyaḥ /Context
RCūM, 11, 100.2
  kaṭūṣṇā dīpanī vṛṣyā netryā vātakaphāpahā //Context
RCūM, 11, 109.1
  sarvarogaharo vṛṣyo jāraṇāyātiśasyate /Context
RCūM, 12, 7.1
  māṇikyaṃ dīpanaṃ vṛṣyaṃ kaphavātakṣayārtihṛt /Context
RCūM, 12, 10.2
  puṣṭidaṃ vṛṣyamāyuṣyaṃ dāhaghnaṃ mauktikaṃ matam //Context
RCūM, 12, 26.1
  āyuṣpradaṃ jhaṭiti sadguṇadaṃ ca vṛṣyaṃ doṣatrayapraśamanaṃ sakalāmayaghnam /Context
RCūM, 12, 47.1
  kāsaśvāsaharaṃ vṛṣyaṃ tridoṣaghnaṃ sudīpanam /Context
RCūM, 13, 18.1
  bālānāṃ paramaṃ pathyaṃ vṛṣyamāyuṣyamuttamam /Context
RCūM, 13, 39.2
  gudagulmārttiśamanaṃ putrīyaṃ vṛṣyamuttamam //Context
RCūM, 13, 64.3
  paramaṃ vṛṣyamāyuṣyaṃ netryaṃ mukhagadāpaham //Context
RCūM, 14, 22.1
  snigdhaṃ medhyaṃ viṣagaraharaṃ bṛṃhaṇaṃ vṛṣyamagryaṃ yakṣmonmādapraśamanaparaṃ deharogapramāthi /Context
RCūM, 14, 23.2
  ojodhātuvivardhanaṃ balakaraṃ pāṇḍvāmayadhvaṃsanaṃ vṛṣyaṃ sarvaviṣāpahaṃ garaharaṃ duṣṭagrahaṇyādinut //Context
RCūM, 14, 38.2
  snigdhaṃ ca vātakaphajijjaṭharāgnidīpi balyapradaṃ sthiravayaskaraṇaṃ ca vṛṣyam //Context
RCūM, 14, 71.2
  nānyanniḥśeṣadoṣaghnaṃ vṛṣyaṃ svasthocitaṃ nĀṝṇām //Context
RCūM, 14, 123.2
  balyaṃ vṛṣyaṃ suputrīyaṃ maṅgalyaṃ dīpanaṃ param //Context