Fundstellen

Ã…K, 2, 1, 47.1
  akṣirogapraśamano vṛṣyo viṣagadārtijit /Kontext
Ã…K, 2, 1, 140.1
  mākṣīkadhātuḥ sakalāmayaghnaḥ prāṇo rasendrasya paraṃ hi vṛṣyaḥ /Kontext
Ã…K, 2, 1, 181.2
  tridoṣaghnaṃ balakaraṃ vṛṣyamārogyadaṃ śuci //Kontext
Ã…K, 2, 1, 194.2
  śoṇitaṃ masṛṇaṃ snigdhaṃ svādu vṛṣyaṃ himaṃ laghu //Kontext
Ã…K, 2, 1, 215.1
  vṛṣyaṃ tridoṣajidbhedi cakṣuṣyaṃ ca rasāyanam /Kontext
Ã…K, 2, 1, 294.1
  aphenaṃ sannipātaghnaṃ vṛṣyaṃ balyaṃ ca mohadam /Kontext
Ã…K, 2, 1, 308.1
  kaṭūṣṇā dīpanī vṛṣyā netryā vātakaphāpahā /Kontext
Ã…K, 2, 1, 337.1
  saindhavaṃ lavaṇaṃ vṛṣyaṃ cakṣuṣyaṃ dīpanaṃ ruci /Kontext
BhPr, 1, 8, 10.1
  suvarṇaṃ śītalaṃ vṛṣyaṃ balyaṃ guru rasāyanam /Kontext
BhPr, 1, 8, 59.2
  suvarṇamākṣikaṃ svādu tiktaṃ vṛṣyaṃ rasāyanam //Kontext
BhPr, 1, 8, 64.1
  svādu pāke rase kiṃcit tiktaṃ vṛṣyaṃ rasāyanam /Kontext
BhPr, 1, 8, 92.1
  yogavāhī mahāvṛṣyaḥ sadā dṛṣṭibalapradaḥ /Kontext
BhPr, 1, 8, 184.4
  mauktikaṃ śītalaṃ vṛṣyaṃ cakṣuṣyaṃ balapuṣṭidam //Kontext
BhPr, 2, 3, 18.1
  suvarṇaṃ śītalaṃ vṛṣyaṃ balyaṃ guru rasāyanam /Kontext
BhPr, 2, 3, 115.0
  mākṣikaṃ madhuraṃ tiktaṃ svayaṃ vṛṣyaṃ rasāyanam //Kontext
BhPr, 2, 3, 197.1
  smṛtyojorūpado vṛṣyo vṛddhikṛddhātuvarddhanaḥ /Kontext
KaiNigh, 2, 4.1
  suvarṇaṃ bṛṃhaṇaṃ vṛṣyaṃ kaṣāyaṃ lekhanaṃ himam /Kontext
KaiNigh, 2, 27.1
  vayasaḥ sthāpanaṃ vṛṣyaṃ śophakuṣṭhagaraṃ jayet /Kontext
KaiNigh, 2, 37.1
  vyavāyī kaṭukaḥ pāke svaryo vṛṣyo rasāyanaḥ /Kontext
KaiNigh, 2, 84.2
  medhyo vṛṣyastridoṣaghno garbhāśayaviśodhanaḥ //Kontext
KaiNigh, 2, 100.1
  snigdhaṃ rucyaṃ himaṃ vṛṣyaṃ sūkṣmaṃ netryaṃ tridoṣahṛt /Kontext
MPālNigh, 4, 3.0
  suvarṇaṃ śītalaṃ vṛṣyaṃ balyaṃ guru rasāyanam //Kontext
MPālNigh, 4, 23.2
  mākṣikaṃ tuvaraṃ vṛṣyaṃ svaryaṃ laghu rasāyanam //Kontext
RCint, 4, 30.1
  vṛṣyamāyuṣkaraṃ śukravṛddhisantānakārakam /Kontext
RCint, 7, 116.2
  kaṭūṣṇā dīpanī vṛṣyā tiktā vātakaphāpahā /Kontext
RCint, 8, 76.2
  gavyābhāve'pyajāyāśca snigdhavṛṣyādibhojanam //Kontext
RCint, 8, 181.2
  anyadapi yacca vṛṣyaṃ madhuraṃ panasādikaṃ jyāyaḥ //Kontext
RCint, 8, 241.1
  vṛṣyagaṇacūrṇatulyaṃ tat puṭapakvaṃ ghanaṃ sitā dviguṇam /Kontext
RCint, 8, 241.2
  vṛṣyātparamativṛṣyaṃ rasāyanaṃ cūrṇaratnamidam //Kontext
RCint, 8, 241.2
  vṛṣyātparamativṛṣyaṃ rasāyanaṃ cūrṇaratnamidam //Kontext
RCint, 8, 246.2
  balyo vṛṣyaśca yogastaruṇatarakaraḥ sarvaroge praśastaḥ pathyaṃ māṃsaiśca yūṣair ghṛtaparilulitair gavyadugdhaiśca bhūyaḥ //Kontext
RCūM, 10, 2.1
  gaurītejaḥ paramam amṛtaṃ vātapittakṣayaghnaṃ prajñodbodhi praśamitarujaṃ vṛṣyam āyuṣyam agryam /Kontext
RCūM, 10, 56.2
  dīpanaḥ pācano vṛṣyo rājāvartto rasāyanaḥ //Kontext
RCūM, 10, 63.1
  āyuḥpradaśca balavarṇakaro'tivṛṣyaḥ prajñāpradaḥ sakaladoṣagadāpahārī /Kontext
RCūM, 10, 86.2
  marutpittaharo vṛṣyo vimalo'tirasāyanaḥ //Kontext
RCūM, 10, 131.1
  mākṣīkadhātuḥ sakalāmayaghnaḥ prāṇo rasendrasya paraṃ hi vṛṣyaḥ /Kontext
RCūM, 11, 100.2
  kaṭūṣṇā dīpanī vṛṣyā netryā vātakaphāpahā //Kontext
RCūM, 11, 109.1
  sarvarogaharo vṛṣyo jāraṇāyātiśasyate /Kontext
RCūM, 12, 7.1
  māṇikyaṃ dīpanaṃ vṛṣyaṃ kaphavātakṣayārtihṛt /Kontext
RCūM, 12, 10.2
  puṣṭidaṃ vṛṣyamāyuṣyaṃ dāhaghnaṃ mauktikaṃ matam //Kontext
RCūM, 12, 26.1
  āyuṣpradaṃ jhaṭiti sadguṇadaṃ ca vṛṣyaṃ doṣatrayapraśamanaṃ sakalāmayaghnam /Kontext
RCūM, 12, 47.1
  kāsaśvāsaharaṃ vṛṣyaṃ tridoṣaghnaṃ sudīpanam /Kontext
RCūM, 13, 18.1
  bālānāṃ paramaṃ pathyaṃ vṛṣyamāyuṣyamuttamam /Kontext
RCūM, 13, 39.2
  gudagulmārttiśamanaṃ putrīyaṃ vṛṣyamuttamam //Kontext
RCūM, 13, 64.3
  paramaṃ vṛṣyamāyuṣyaṃ netryaṃ mukhagadāpaham //Kontext
RCūM, 14, 22.1
  snigdhaṃ medhyaṃ viṣagaraharaṃ bṛṃhaṇaṃ vṛṣyamagryaṃ yakṣmonmādapraśamanaparaṃ deharogapramāthi /Kontext
RCūM, 14, 23.2
  ojodhātuvivardhanaṃ balakaraṃ pāṇḍvāmayadhvaṃsanaṃ vṛṣyaṃ sarvaviṣāpahaṃ garaharaṃ duṣṭagrahaṇyādinut //Kontext
RCūM, 14, 38.2
  snigdhaṃ ca vātakaphajijjaṭharāgnidīpi balyapradaṃ sthiravayaskaraṇaṃ ca vṛṣyam //Kontext
RCūM, 14, 71.2
  nānyanniḥśeṣadoṣaghnaṃ vṛṣyaṃ svasthocitaṃ nÂṝṇām //Kontext
RCūM, 14, 123.2
  balyaṃ vṛṣyaṃ suputrīyaṃ maṅgalyaṃ dīpanaṃ param //Kontext
RMañj, 3, 34.1
  āyuḥpradaḥ sakalabandhakaro 'tivṛṣyaḥ prajñāpradaḥ sakalarogasamūlahārī /Kontext
RMañj, 3, 54.2
  vṛṣyamāyuṣkaraṃ śukravṛddhisantānakārakam //Kontext
RMañj, 3, 92.1
  kaṭūṣṇā dīpanī vṛṣyā netryā vātakaphāpahā /Kontext
RMañj, 5, 11.2
  etadrasāyanaṃ balyaṃ vṛṣyaṃ śītaṃ kṣayādihṛt //Kontext
RMañj, 5, 16.1
  vṛṣyaṃ rasāyanaṃ balyaṃ cakṣuṣyaṃ kāntidaṃ śuci /Kontext
RPSudh, 5, 57.2
  pācano dīpanaścaiva vṛṣyo'nilaviṣāpahaḥ //Kontext
RPSudh, 5, 63.1
  āyuḥpradastridoṣaghno vṛṣyaḥ prāṇapradaḥ sadā /Kontext
RPSudh, 5, 102.0
  vṛṣyaḥ pittānilaharo rasāyanavaraḥ khalu //Kontext
RPSudh, 6, 75.1
  vṛṣyā doṣaharī netryā kaphavātavināśinī /Kontext
RPSudh, 7, 10.1
  kāsaṃ śvāsaṃ vahnimāṃdyaṃ kṣayaṃ ca hanyād vṛṣyaṃ bṛṃhaṇaṃ pittahāri /Kontext
RPSudh, 7, 44.1
  saṃdīpanaṃ śvāsaharaṃ ca vṛṣyaṃ doṣatrayonmūlanakaṃ viṣaghnam /Kontext
RRS, 2, 2.2
  gaurītejaḥ paramamamṛtaṃ vātapittakṣayaghnam prajñābodhi praśamitarujaṃ vṛṣyamāyuṣyamagryam /Kontext
RRS, 2, 54.1
  āyuḥpradaśca balavarṇakaro 'tivṛṣyaḥ prajñāpradaḥ sakaladoṣagadāpahārī /Kontext
RRS, 2, 77.1
  mākṣīkadhātuḥ sakalāmayaghnaḥ prāṇo rasendrasya paraṃ hi vṛṣyaḥ /Kontext
RRS, 2, 90.2
  marutpittaharo vṛṣyo vimalo 'tirasāyanaḥ //Kontext
RRS, 2, 138.2
  tridoṣaghno 'tivṛṣyaśca rasabandhavidhāyakaḥ //Kontext
RRS, 3, 139.2
  kaṭūṣṇā dīpanī vṛṣyā netryā vātakaphāpahā /Kontext
RRS, 3, 150.2
  sarvarogaharo vṛṣyo jāraṇāyātiśasyate //Kontext
RRS, 3, 160.2
  dīpanaḥ pācano vṛṣyo rājāvarto rasāyanaḥ //Kontext
RRS, 4, 13.1
  māṇikyaṃ dīpanaṃ vṛṣyaṃ kaphavātakṣayārtinut /Kontext
RRS, 4, 17.2
  puṣṭidaṃ vṛṣyamāyuṣyaṃ dāhaghnaṃ mauktikaṃ matam //Kontext
RRS, 4, 33.1
  āyuḥpradaṃ jhaṭiti sadguṇadaṃ ca vṛṣyaṃ doṣatrayapraśamanam sakalāmayaghnam /Kontext
RRS, 4, 52.1
  śvāsakāsaharaṃ vṛṣyaṃ tridoṣaghnaṃ sudīpanam /Kontext
RRS, 5, 10.1
  snigdhaṃ medhyaṃ viṣagadaharaṃ bṛṃhaṇaṃ vṛṣyamagryaṃ yakṣmonmādapraśamanaparaṃ deharogapramāthi /Kontext
RRS, 5, 114.3
  nānākuṣṭhanibarhaṇaṃ balakaraṃ vṛṣyaṃ vayaḥstambhanam /Kontext
RSK, 1, 44.2
  pāṇḍutākṛmikuṣṭhaghno vṛṣyo balyo rasāyanaḥ //Kontext
RSK, 2, 9.2
  vayodhīḥkāntidaṃ vṛṣyaṃ śoṣālakṣmīviṣāpaham //Kontext
ŚdhSaṃh, 2, 12, 288.1
  balavarṇakaraṃ vṛṣyamāyuṣyaṃ paramaṃ smṛtam /Kontext