References

ÅK, 1, 25, 56.1
  ayaṃ hi karpaṇākhyena lokanāthena kīrtitaḥ /Context
ÅK, 1, 25, 67.1
  capalo'yaṃ samuddiṣṭo lokanāthena śambhunā /Context
KaiNigh, 2, 28.2
  rasalohaṃ lokanātho jñānareto mahānalaḥ //Context
RCūM, 4, 58.1
  ayaṃ hi kharpaṇākhyena lokanāthena kīrtitaḥ /Context
RCūM, 4, 69.1
  capalo'yaṃ samuddiṣṭo lokanāthena śambhunā /Context
RMañj, 6, 26.1
  puṭellokeśvaro nāma lokanātho'yamuttamaḥ /Context
RRS, 8, 48.2
  ayaṃ hi kharvaṇākhyena lokanāthena kīrtitaḥ //Context
ŚdhSaṃh, 2, 12, 65.1
  kāsaśvāseṣu gulmeṣu lokanātharaso hitaḥ /Context
ŚdhSaṃh, 2, 12, 72.2
  pathyo'yaṃ lokanāthastu śubhanakṣatravāsare //Context
ŚdhSaṃh, 2, 12, 73.2
  pūjayitvā lokanāthaṃ kumārīṃ bhojayettataḥ //Context
ŚdhSaṃh, 2, 12, 83.2
  ityayaṃ lokanāthākhyo rasaḥ sarvarujo jayet //Context
ŚdhSaṃh, 2, 12, 86.1
  lokanātharaso hyeṣa maṇḍalādrājayakṣmanut /Context
ŚdhSaṃh, 2, 12, 95.2
  lokanāthasamaṃ pathyaṃ kuryātsvasthamanāḥ śuciḥ //Context
ŚdhSaṃh, 2, 12, 103.1
  svāṅgaśītaṃ rasaṃ jñātvā pradadyāllokanāthavat /Context
ŚdhSaṃh, 2, 12, 112.2
  lokanāthasamaṃ pathyaṃ kuryācca svasthamānasaḥ //Context