Fundstellen

RCūM, 10, 1.2
  tutthaṃ ca tāpyaṃ ca rasāyanāste sattvāni teṣām amṛtopamāni //Kontext
RCūM, 10, 56.2
  dīpanaḥ pācano vṛṣyo rājāvartto rasāyanaḥ //Kontext
RCūM, 10, 86.2
  marutpittaharo vṛṣyo vimalo'tirasāyanaḥ //Kontext
RCūM, 10, 90.2
  sattvaṃ muñcati tadyukto rasaḥ syāttu rasāyanaḥ //Kontext
RCūM, 10, 95.1
  śilādhāturdvidhā prokto gomūtrādyo rasāyanaḥ /Kontext
RCūM, 11, 1.2
  uktā budhairuparasāśca rasāyanāste tairbaddhapāradavaro na rasāyanaḥ syāt //Kontext
RCūM, 11, 1.2
  uktā budhairuparasāśca rasāyanāste tairbaddhapāradavaro na rasāyanaḥ syāt //Kontext
RCūM, 11, 5.1
  gandhāśmātirasāyanaḥ samadhuraḥ pāke kaṭūṣṇānvitaḥ kaṇḍūkuṣṭhavisarpadadrudamano dīptānalaḥ pācanaḥ /Kontext
RCūM, 11, 108.2
  hiṅgulaḥ sarvadoṣaghno dīpano'tirasāyanaḥ //Kontext
RCūM, 14, 87.2
  sadyaḥ śūlayakṛdgadakṣayajarāmehāmavātāpahaṃ dīptaṃ cātirasāyanaṃ balakaraṃ durnāmamedo'paham //Kontext
RCūM, 14, 94.1
  kāntāyo 'tirasāyanottarataraṃ svasthe cirāyuḥpradaṃ snigdhaṃ mehaharaṃ tridoṣaśamanaṃ śūlāmamūlāpaham /Kontext