References

ÅK, 2, 1, 47.2
  sarvasiddhiprado balyastridoṣaghno rasāyanaḥ //Context
ÅK, 2, 1, 139.2
  uṣṇaṃ rasāyanaṃ kuṣṭhaśoṣahidhmāvamipraṇut //Context
ÅK, 2, 1, 182.1
  sarvarogaharaṃ saumyaṃ viṣaghnaṃ ca rasāyanam /Context
BhPr, 1, 8, 10.1
  suvarṇaṃ śītalaṃ vṛṣyaṃ balyaṃ guru rasāyanam /Context
BhPr, 1, 8, 59.2
  suvarṇamākṣikaṃ svādu tiktaṃ vṛṣyaṃ rasāyanam //Context
BhPr, 1, 8, 64.1
  svādu pāke rase kiṃcit tiktaṃ vṛṣyaṃ rasāyanam /Context
BhPr, 1, 8, 80.2
  śilājaṃ kaṭu tiktoṣṇaṃ kaṭupākaṃ rasāyanam //Context
BhPr, 1, 8, 91.2
  pāradaḥ ṣaḍrasaḥ snigdhastridoṣaghno rasāyanaḥ //Context
BhPr, 1, 8, 111.3
  hanti kuṣṭhakṣayaplīhakaphavātān rasāyanaḥ //Context
BhPr, 2, 3, 18.1
  suvarṇaṃ śītalaṃ vṛṣyaṃ balyaṃ guru rasāyanam /Context
BhPr, 2, 3, 115.0
  mākṣikaṃ madhuraṃ tiktaṃ svayaṃ vṛṣyaṃ rasāyanam //Context
BhPr, 2, 3, 144.2
  rasāyanaṃ yogavāhi śleṣmamehāśmaśarkarāḥ //Context
BhPr, 2, 3, 208.2
  hanti kuṣṭhakṣayaplīhakaphavātān rasāyanaḥ //Context
BhPr, 2, 3, 254.1
  tadeva yuktiyuktaṃ tu prāṇadāyi rasāyanam /Context
KaiNigh, 2, 4.2
  svādupākarasaṃ tiktaṃ hṛdyaṃ guru rasāyanam //Context
KaiNigh, 2, 37.1
  vyavāyī kaṭukaḥ pāke svaryo vṛṣyo rasāyanaḥ /Context
KaiNigh, 2, 65.1
  śilāhvaṃ kaṭutiktoṣṇaṃ kaṭupākaṃ rasāyanam /Context
KaiNigh, 2, 75.2
  rasajaṃ kaṭukaṃ tiktamuṣṇavīryaṃ rasāyanam //Context
MPālNigh, 4, 3.0
  suvarṇaṃ śītalaṃ vṛṣyaṃ balyaṃ guru rasāyanam //Context
MPālNigh, 4, 5.2
  rūpyaṃ śītaṃ saraṃ vātapittahāri rasāyanam //Context
MPālNigh, 4, 18.2
  pāradaḥ kṛmikuṣṭhaghnaścakṣuṣyoṣṇo rasāyanaḥ //Context
MPālNigh, 4, 23.2
  mākṣikaṃ tuvaraṃ vṛṣyaṃ svaryaṃ laghu rasāyanam //Context
MPālNigh, 4, 40.2
  uṣṇaṃ rasāyanaṃ tiktaṃ chedanaṃ vraṇadoṣajit //Context
MPālNigh, 4, 43.1
  śilājatūṣṇaṃ kaṭukaṃ yogavāhi rasāyanam /Context
RājNigh, 13, 11.1
  svarṇaṃ snigdhakaṣāyatiktamadhuraṃ doṣatrayadhvaṃsanaṃ śītaṃ svādu rasāyanaṃ ca rucikṛc cakṣuṣyam āyuṣpradam /Context
RājNigh, 13, 73.1
  śilājatu bhavet tiktaṃ kaṭūṣṇaṃ ca rasāyanam /Context
RājNigh, 13, 88.2
  cakṣuṣyaṃ kaphavātaghnaṃ viṣaghnaṃ ca rasāyanam //Context
RājNigh, 13, 104.1
  kharparī kaṭukā tiktā cakṣuṣyā ca rasāyanī /Context
RājNigh, 13, 204.1
  sūryakānto bhaveduṣṇo nirmalaśca rasāyanaḥ /Context
RājNigh, 13, 207.2
  kṣayakuṣṭhaviṣaghnaṃ ca puṣṭidaṃ surasāyanam //Context
RCint, 7, 108.2
  kaphapittaharaṃ balyaṃ yogavāhi rasāyanam //Context
RCūM, 10, 1.2
  tutthaṃ ca tāpyaṃ ca rasāyanāste sattvāni teṣām amṛtopamāni //Context
RCūM, 10, 56.2
  dīpanaḥ pācano vṛṣyo rājāvartto rasāyanaḥ //Context
RCūM, 10, 86.2
  marutpittaharo vṛṣyo vimalo'tirasāyanaḥ //Context
RCūM, 10, 90.2
  sattvaṃ muñcati tadyukto rasaḥ syāttu rasāyanaḥ //Context
RCūM, 10, 95.1
  śilādhāturdvidhā prokto gomūtrādyo rasāyanaḥ /Context
RCūM, 11, 1.2
  uktā budhairuparasāśca rasāyanāste tairbaddhapāradavaro na rasāyanaḥ syāt //Context
RCūM, 11, 1.2
  uktā budhairuparasāśca rasāyanāste tairbaddhapāradavaro na rasāyanaḥ syāt //Context
RCūM, 11, 5.1
  gandhāśmātirasāyanaḥ samadhuraḥ pāke kaṭūṣṇānvitaḥ kaṇḍūkuṣṭhavisarpadadrudamano dīptānalaḥ pācanaḥ /Context
RCūM, 11, 108.2
  hiṅgulaḥ sarvadoṣaghno dīpano'tirasāyanaḥ //Context
RCūM, 14, 87.2
  sadyaḥ śūlayakṛdgadakṣayajarāmehāmavātāpahaṃ dīptaṃ cātirasāyanaṃ balakaraṃ durnāmamedo'paham //Context
RCūM, 14, 94.1
  kāntāyo 'tirasāyanottarataraṃ svasthe cirāyuḥpradaṃ snigdhaṃ mehaharaṃ tridoṣaśamanaṃ śūlāmamūlāpaham /Context
RMañj, 3, 84.2
  kaphapittaharaṃ balyaṃ yogavāhi rasāyanam //Context
RMañj, 3, 96.1
  śilājatu bhavettiktaṃ kaṭūṣṇaṃ ca rasāyanam /Context
RMañj, 5, 16.1
  vṛṣyaṃ rasāyanaṃ balyaṃ cakṣuṣyaṃ kāntidaṃ śuci /Context
RMañj, 5, 36.1
  kaphapittakṣayaṃ dhātukuṣṭhaghnaṃ ca rasāyanam /Context
RPSudh, 6, 38.1
  vipāke madhuro gandhapāṣāṇastu rasāyanaḥ /Context
RPSudh, 6, 78.2
  dīpanaḥ sarvadoṣaghno hiṃgulo'tirasāyanaḥ //Context
RRÅ, R.kh., 8, 72.1
  kaphapittakṣayaṃ pāṇḍukuṣṭhaghnaṃ ca rasāyanam /Context
RRS, 11, 81.2
  rasāyano bhāvigadāpahaśca sopadravāriṣṭagadānnihanti //Context
RRS, 11, 83.2
  sa saptarātrāt sakalāmayaghno rasāyano vīryabalapradātā //Context
RRS, 2, 90.2
  marutpittaharo vṛṣyo vimalo 'tirasāyanaḥ //Context
RRS, 2, 95.2
  sattvaṃ muñcati tadyukto rasaḥ syātsa rasāyanaḥ //Context
RRS, 2, 102.1
  śilādhātur dvidhā prokto gomūtrādyo rasāyanaḥ /Context
RRS, 2, 122.2
  rasāyanaṃ vamanarekakaraṃ garaghnaṃ śvitrāpahaṃ gaditamatra mayūratuttham //Context
RRS, 3, 17.1
  gandhāśmātirasāyanaḥ sumadhuraḥ pāke kaṭūṣṇo mataḥ kaṇḍūkuṣṭhavisarpadadrudalano dīptānalaḥ pācanaḥ /Context
RRS, 3, 150.1
  hiṅgulaḥ sarvadoṣaghno dīpano 'tirasāyanaḥ /Context
RRS, 3, 160.2
  dīpanaḥ pācano vṛṣyo rājāvarto rasāyanaḥ //Context
RRS, 5, 9.2
  rasāyanaṃ mahāśreṣṭhaṃ pavitraṃ vedhajaṃ hi tat //Context
RRS, 5, 81.2
  sadyaḥ śūlayakṛdgadakṣayajarāmehāmavātāpahaṃ dīptaṃ cātirasāyanaṃ balakaraṃ durnāmadāhāpaham //Context
RRS, 5, 96.1
  kāntāyo 'tirasāyanottarataraṃ svasthe cirāyuḥpradaṃ snigdhaṃ mehaharaṃ tridoṣaśamanaṃ śūlāmamūlāpaham /Context
RRS, 5, 139.2
  gulmaplīhaviṣāpahaṃ balakaraṃ kuṣṭhāgnimāndyapraṇut saukhyālambirasāyanaṃ mṛtiharaṃ kiṭṭaṃ ca kāntādivat //Context
RRS, 5, 178.2
  nāgaṃ doṣavinirmuktaṃ jāyate'tirasāyanam //Context
RSK, 1, 44.2
  pāṇḍutākṛmikuṣṭhaghno vṛṣyo balyo rasāyanaḥ //Context