Fundstellen

BhPr, 1, 8, 1.2
  sīsaṃ lauhaṃ ca saptaite dhātavo girisambhavāḥ //Kontext
BhPr, 1, 8, 2.2
  nivārya dehaṃ dadhati nṛṇāṃ taddhātavo matāḥ //Kontext
BhPr, 1, 8, 54.1
  upadhātuṣu sarveṣu tattaddhātuguṇā api /Kontext
BhPr, 1, 8, 78.1
  nidāghe gharmasaṃtaptā dhātusāraṃ dharādharāḥ /Kontext
BhPr, 1, 8, 86.2
  tato rasa iti proktaḥ sa ca dhāturapi smṛtaḥ //Kontext
BhPr, 1, 8, 124.1
  abhraṃ kaṣāyaṃ madhuraṃ suśītamāyuṣkaraṃ dhātuvivarddhanaṃ ca /Kontext
BhPr, 2, 3, 4.2
  evaṃ hemnaḥ pareṣāṃ ca dhātūnāṃ śodhanaṃ bhavet //Kontext
BhPr, 2, 3, 106.1
  śilāgandhārkadugdhāktāḥ svarṇādyāḥ sarvadhātavaḥ /Kontext
BhPr, 2, 3, 197.1
  smṛtyojorūpado vṛṣyo vṛddhikṛddhātuvarddhanaḥ /Kontext
BhPr, 2, 3, 217.1
  abhraṃ kaṣāyaṃ madhuraṃ suśītamāyuṣkaraṃ dhātuvivarddhanaṃ ca /Kontext
BhPr, 2, 3, 259.2
  purāṇāḥ syurguṇair yuktā āsavo dhātavo rasāḥ //Kontext