Fundstellen

RArṇ, 12, 68.2
  harīṃdarīrase nyasya gośṛṅge tu varānane /Kontext
RArṇ, 12, 161.1
  meṣaśṛṅge nidhātavyaṃ māsamekaṃ nirantaram /Kontext
RArṇ, 17, 109.1
  gajadantā hayanakhā meṣaśṛṅgaṃ ca sairibham /Kontext
RArṇ, 6, 12.2
  meṣaśṛṅgīśaśavasāśṛṅgatailaśamīrasaiḥ //Kontext
RArṇ, 6, 81.1
  meṣaśṛṅgaṃ bhujaṅgāsthi kūrmapṛṣṭhaṃ śilājatu /Kontext
RArṇ, 6, 85.1
  mākṣikaṃ meṣaśṛṅgaṃ ca śilāgandhakaṭaṅkaṇam /Kontext
RArṇ, 6, 90.2
  ciñcāsthi meṣaśṛṅgaṃ ca strīrajaḥparipeṣitam /Kontext
RArṇ, 6, 98.2
  meṣaśṛṅgagataṃ vajraṃ mṛlliptaṃ mriyate puṭaiḥ //Kontext
RArṇ, 8, 35.1
  abhrakaṃ surasā śṛṅgaṃ maṇḍūkasya vasā viṣam /Kontext