Fundstellen

RRÅ, V.kh., 10, 62.2
  tataḥ pañcapuṭaiḥ pakvaṃ jāraṇe viḍamuttamam //Kontext
RRÅ, V.kh., 12, 75.1
  asyaiva jāraṇāyogyo vyomasaṃskāra ucyate /Kontext
RRÅ, V.kh., 16, 83.2
  tadvacca jāraṇā kāryā mukhaṃ baddhvātha bandhayet //Kontext
RRÅ, V.kh., 18, 60.2
  tatastaṃ pakvabījena sārayejjāraṇātrayam //Kontext
RRÅ, V.kh., 18, 77.1
  jāraṇā sāraṇā kāryā punaḥ sāraṇajāraṇe /Kontext
RRÅ, V.kh., 18, 149.2
  sārite jāraṇā kāryā mukhaṃ baddhvātha bandhayet /Kontext
RRÅ, V.kh., 4, 36.1
  athāsyā jāraṇā kāryā stanākhye lohasaṃpuṭe /Kontext