RRÅ, V.kh., 10, 62.2 |
tataḥ pañcapuṭaiḥ pakvaṃ jāraṇe viḍamuttamam // | Kontext |
RRÅ, V.kh., 12, 75.1 |
asyaiva jāraṇāyogyo vyomasaṃskāra ucyate / | Kontext |
RRÅ, V.kh., 16, 83.2 |
tadvacca jāraṇā kāryā mukhaṃ baddhvātha bandhayet // | Kontext |
RRÅ, V.kh., 18, 60.2 |
tatastaṃ pakvabījena sārayejjāraṇātrayam // | Kontext |
RRÅ, V.kh., 18, 77.1 |
jāraṇā sāraṇā kāryā punaḥ sāraṇajāraṇe / | Kontext |
RRÅ, V.kh., 18, 149.2 |
sārite jāraṇā kāryā mukhaṃ baddhvātha bandhayet / | Kontext |
RRÅ, V.kh., 4, 36.1 |
athāsyā jāraṇā kāryā stanākhye lohasaṃpuṭe / | Kontext |