References

ÅK, 1, 25, 95.2
  kaṭhinānyapi lohāni kṣamo bhavati bhakṣitum //Context
RAdhy, 1, 424.1
  tanmadhye kṛmayo jātā nityaṃ bhakṣyanti cābhrakam /Context
RArṇ, 11, 104.1
  bhakṣitavyaṃ prayatnena natvā ca gurudevayoḥ /Context
RArṇ, 13, 25.1
  śarīrārthaṃ yadā bhakṣet guñjāmātraṃ vicakṣaṇaḥ /Context
RCint, 8, 202.2
  pippalīviḍaṅgamaricaiḥ ślakṣṇaṃ dvitrimāṣakaṃ bhakṣyam //Context
RCūM, 15, 54.2
  bhakṣituṃ sarvalohāni mukhaṃ kartuṃ viniścitam //Context
RCūM, 4, 96.1
  kaṭhinānyapi lohāni bhakṣituṃ bhavati kṣamaḥ /Context
RMañj, 6, 94.2
  pañcaguñjāmito bhakṣedārdrakasya rasena ca //Context
RMañj, 6, 144.2
  caṇamātrāṃ vaṭīṃ bhakṣenniṣkaikaṃ jīrakaiḥ saha /Context
RPSudh, 1, 160.2
  tato mṛtābhraṃ bhakṣeta paścātsūtasya sevanam //Context
RRÅ, V.kh., 19, 139.1
  taddhānyaṃ vardhate nityaṃ bhakṣyamāṇaṃ sahasraśaḥ /Context
RRS, 8, 78.2
  kaṭhinānyapi lohāni kṣamo bhavati bhakṣitum /Context
ŚdhSaṃh, 2, 12, 161.2
  saṃcūrṇya loḍayetkṣaudrairbhakṣyaṃ niṣkadvayaṃ dvayam //Context