Fundstellen

ÅK, 1, 25, 100.1
  asaṃyogaśca sūtena pañcadhā drutilakṣaṇam /Kontext
ÅK, 2, 1, 150.1
  saṃskāraḥ pañcadhā prokto ghanasya parameśvari /Kontext
ÅK, 2, 1, 318.2
  rālastu pañcadhā prokto raktaḥ pītaḥ sito'sitaḥ //Kontext
ÅK, 2, 1, 322.2
  gugguluḥ pañcadhā prokto mahiṣākṣaśca nīlakaḥ //Kontext
RAdhy, 1, 276.1
  atha tridhānnapathyahīrakakaraṇaṃ pañcadhāmāraṇam /Kontext
RAdhy, 1, 472.2
  madhuyuktikrameṇaiva pañcadhā svedayed guṭīm //Kontext
RājNigh, 13, 3.1
  sikthakaṃ ca dvikāsīsaṃ mākṣikau pañcadhāñjanam /Kontext
RCūM, 4, 100.2
  drutaṃ yogaśca sūtena pañcadhā drutilakṣaṇam //Kontext
RMañj, 6, 152.1
  hanyātsarvānatīsārāngrahaṇīṃ pañcadhāpi ca /Kontext
RRÅ, V.kh., 14, 90.1
  amlairmardyaṃ puṭe pacyādityevaṃ paṃcadhā puṭet /Kontext
RRÅ, V.kh., 14, 98.1
  amlapiṣṭaṃ puṭe pacyādityevaṃ paṃcadhā puṭet /Kontext
RRÅ, V.kh., 18, 119.1
  caturguṇā śaṅkhavedhe tadūrdhvaṃ pañcadhā bhavet /Kontext
RRÅ, V.kh., 8, 110.2
  ityevaṃ pañcadhā kuryāt sattvaṃ dattvā punaḥ punaḥ //Kontext
RRS, 8, 83.2
  asaṃyogaśca sūtena pañcadhā drutilakṣaṇam //Kontext