Fundstellen

RPSudh, 1, 29.1
  dvādaśaiva hi doṣāḥ syuryaiśca niṣkāsitā dvijaiḥ /Kontext
RPSudh, 1, 36.1
  atha mardanakaṃ karma yena śuddhatamo rasaḥ /Kontext
RPSudh, 1, 66.2
  bubhukṣā vyāpakatvaṃ ca yena kṛtvā prajāyate //Kontext
RPSudh, 1, 102.1
  abhraśeṣaṃ kṛtaṃ yacca tatsatvaṃ jārayedrase /Kontext
RPSudh, 1, 120.2
  mahāsiddhikaraṃ yatsyātsāraṇaṃ sarvakarmaṇām //Kontext
RPSudh, 1, 139.2
  yena vijñātamātreṇa vedhajño jāyate naraḥ //Kontext
RPSudh, 10, 1.1
  atha yantrāṇi vakṣyante pārado yena yantryate /Kontext
RPSudh, 10, 2.1
  dolā palabhalīyantram ūrdhvapātanakaṃ ca yat /Kontext
RPSudh, 10, 11.1
  tayā racitā mūṣā yogamūṣeti kathyate /Kontext
RPSudh, 10, 14.1
  pūrvoktā mṛttikā tu raktavargāṃbubhāvitā /Kontext
RPSudh, 10, 17.1
  viḍena racitā tu viḍenaiva pralepitā /Kontext
RPSudh, 10, 23.1
  gostanākāramūṣā mukhopari vimudritā /Kontext
RPSudh, 10, 24.1
  nirdiṣṭā mallamūṣā malladvitayasaṃpuṭāt /Kontext
RPSudh, 10, 25.1
  pakvamūṣā kulālabhāṇḍarūpā dṛḍhā ca paripācitā /Kontext
RPSudh, 10, 29.1
  mūṣā cipiṭā mūle vartulāṣṭāṃgulocchrayā /Kontext
RPSudh, 2, 57.2
  rasāgameṣu yatproktaṃ baṃdhanaṃ pāradasya ca //Kontext
RPSudh, 2, 108.2
  kurvanti ye tattvavido bhiṣagvarā rājñāṃ gṛhe te'pi bhavanti pūjyāḥ //Kontext
RPSudh, 3, 65.1
  yaḥ śrīsūtavarasya sevanamidaṃ nityaṃ karotīha vai dīrghāyurdhanadhānyadharmasahitaḥ prāpnoti saukhyaṃ param /Kontext
RPSudh, 4, 20.3
  yaḥ seveta naraḥ samān dvidaśakān vṛddhaśca no jāyate /Kontext
RPSudh, 4, 23.1
  rasavedhena yajjātaṃ vaṅgāttatkṛtrimaṃ matam /Kontext
RPSudh, 4, 23.2
  yadrūpyaṃ vahninā taptam ujjvalaṃ hi viniḥsaret /Kontext
RPSudh, 4, 59.1
  khanyāṃ saṃkhanyamānāyāṃ pāṣāṇā niḥsaranti ye /Kontext
RPSudh, 4, 59.2
  tebhyo yaddrāvitaṃ lohaṃ romakaṃ tatpracakṣate //Kontext
RPSudh, 4, 60.2
  tasmājjātaṃ tu yallauhaṃ bhrāmakaṃ tadihocyate //Kontext
RPSudh, 4, 62.1
  himādrau labhyate duḥkhād yaḥ spṛṣṭo drāvayedayaḥ /Kontext
RPSudh, 4, 79.2
  yacchuddhaṃ saralaṃ śubhraṃ khuraṃ tadabhidhīyate //Kontext
RPSudh, 5, 74.2
  sudhāyuktaṃ viṣaṃ yena sudhādhikaguṇaṃ tathā //Kontext
RPSudh, 5, 103.2
  guṇādhikaṃ tayormadhye yatpūrvaṃ sarvadoṣahṛt //Kontext
RPSudh, 5, 109.1
  agnau yajjāyate kṣiptaṃ liṃgākāramadhūmakam /Kontext
RPSudh, 5, 113.1
  śilājatu tu saṃśuddhaṃ seveta yaḥ pumān sadā /Kontext
RPSudh, 5, 114.3
  ye guṇāḥ kathitāḥ sadbhiḥ śilādhātau vadanti te //Kontext
RPSudh, 5, 121.1
  kṛtau yenāgnisahanau sūtakharparakau śubhau /Kontext
RPSudh, 6, 9.2
  yāni kāryakarāṇyeva satvāni kathitāni vai //Kontext
RPSudh, 6, 11.2
  lepitā śvetavastre raṅgabandhakarī hi sā //Kontext
RPSudh, 6, 32.1
  pītavarṇo bhavedyastu sa cokto'malasārakaḥ /Kontext
RPSudh, 6, 34.1
  yaḥ kṛṣṇavarṇaḥ sa tu durlabho'sti nāśaṃ karotīha jarāpamṛtyoḥ /Kontext
RPSudh, 6, 40.2
  sevito balirājñā yaḥ prabhūtabalahetave //Kontext
RPSudh, 6, 57.2
  yaddhastijaṃ śvetamathātipītaṃ virecanaṃ tatprakaroti śīghram //Kontext
RPSudh, 6, 72.1
  varāṭikā tu sārdhaniṣkapramāṇikā /Kontext
RPSudh, 6, 73.0
  pādonaṭaṅkabhārā kathyate sā kaniṣṭhikā //Kontext
RPSudh, 7, 23.1
  puṃvajraṃ yatprocyate cāṣṭadhāraṃ ṣaṭkoṇaṃ ced indracāpena tulyam /Kontext
RPSudh, 7, 25.1
  strī pumān no strī pumān yacca vajraṃ yojyaṃ tacca strīṣu puṃsveva ṣaṇḍhe /Kontext
RPSudh, 7, 26.1
  varṇe'pyevaṃ yasya varṇasya vajraṃ tattadvarṇe śobhanīyaṃ pradiṣṭam /Kontext
RPSudh, 7, 53.0
  ye kṣetratoyaprabhavāśca doṣāḥ sarveṣu ratneṣu galanti samyak //Kontext