Fundstellen

BhPr, 1, 8, 4.2
  patitaṃ yaddharāpṛṣṭhe retastaddhematām agāt //Kontext
BhPr, 1, 8, 22.1
  śukraṃ yatkārttikeyasya patitaṃ dharaṇītale /Kontext
BhPr, 1, 8, 34.0
  dṛṣṭvā bhogisutāṃ ramyāṃ vāsukistu mumoca yat //Kontext
BhPr, 1, 8, 48.1
  yatpātre na prasarati jale tailabinduḥ pratapte hiṅgurgandhaṃ tyajati ca nijaṃ tiktatāṃ nimbavalkaḥ /Kontext
BhPr, 1, 8, 52.3
  yallohaṃ yadguṇaṃ proktaṃ tatkiṭṭamapi tadguṇam //Kontext
BhPr, 1, 8, 52.3
  yallohaṃ yadguṇaṃ proktaṃ tatkiṭṭamapi tadguṇam //Kontext
BhPr, 1, 8, 95.1
  asādhyo yo bhavedrogo yasya nāsti cikitsitam /Kontext
BhPr, 1, 8, 95.1
  asādhyo yo bhavedrogo yasya nāsti cikitsitam /Kontext
BhPr, 1, 8, 100.1
  saṃskārahīnaṃ khalu sūtarājaṃ yaḥ sevate tasya karoti bādhām /Kontext
BhPr, 1, 8, 108.1
  prasṛtaṃ yadrajastasmādgandhakaḥ samabhūttataḥ /Kontext
BhPr, 1, 8, 150.2
  ye guṇāstutthake proktāste guṇā rasake smṛtāḥ //Kontext
BhPr, 1, 8, 191.2
  yatpārśve na tarorvṛddhir vatsanābhaḥ sa bhāṣitaḥ //Kontext
BhPr, 1, 8, 192.0
  haridrātulyamūlo yo hāridraḥ sa udāhṛtaḥ //Kontext
BhPr, 1, 8, 193.0
  yadgranthiḥ saktukenaiva pūrṇamadhyaḥ sa saktukaḥ //Kontext
BhPr, 1, 8, 194.1
  varṇato lohito yaḥ syāddīptimāndahanaprabhaḥ /Kontext
BhPr, 1, 8, 195.0
  surāṣṭraviṣaye yaḥ syātsa saurāṣṭrika ucyate //Kontext
BhPr, 1, 8, 196.1
  yasmingośṛṅgake baddhe dugdhaṃ bhavati lohitam /Kontext
BhPr, 1, 8, 198.2
  tejasā yasya dahyante samīpasthā drumādayaḥ /Kontext
BhPr, 1, 8, 199.1
  varṇataḥ kapilo yaḥ syāttathā bhavati sārataḥ /Kontext
BhPr, 1, 8, 204.1
  ye durguṇā viṣe'śuddhe te syurhīnā viśodhanāt /Kontext
BhPr, 2, 3, 29.1
  yat puṭaṃ dīyate khāte hyaṣṭasaṅkhyair vanopalaiḥ /Kontext
BhPr, 2, 3, 132.1
  uparisthaṃ ghanaṃ yatsyāttatkṣipedanyapātrake /Kontext
BhPr, 2, 3, 142.1
  tatastu yatkṛṣṇamupaiti cordhvaṃ saṃtānikāvad raviraśmitaptam /Kontext
BhPr, 2, 3, 199.1
  yasya rogasya yo yogastenaiva saha yojitaḥ /Kontext
BhPr, 2, 3, 199.1
  yasya rogasya yo yogastenaiva saha yojitaḥ /Kontext
BhPr, 2, 3, 216.1
  kambalādgalitaṃ sūkṣmaṃ vālukārahitaṃ ca yat /Kontext
BhPr, 2, 3, 237.2
  evaṃ śudhyanti te sarve proktā uparasā hi ye //Kontext
BhPr, 2, 3, 250.2
  yatpārśve na tarorvṛddhirvatsanābhaḥ sa bhāṣitaḥ //Kontext
BhPr, 2, 3, 252.1
  ye guṇā garale proktāste syurhīnā viśodhanāt /Kontext