Fundstellen

RAdhy, 1, 1.1
  siddhiḥ śrīnāmato yeṣāṃ bhavetsarvepsitaṃ śriyām /Kontext
RAdhy, 1, 7.1
  vakti yo na sa jānāti yo jānāti na vakti saḥ /Kontext
RAdhy, 1, 7.1
  vakti yo na sa jānāti yo jānāti na vakti saḥ /Kontext
RAdhy, 1, 23.1
  yuktaṃ dvādaśabhir doṣair yastu dadyāttu pāradam /Kontext
RAdhy, 1, 24.1
  muktaṃ dvādaśabhirdoṣairdadyādyaḥ pāradeśvaram /Kontext
RAdhy, 1, 133.2
  bhūmau lagati yatkṣipraṃ taddhānyābhrakam ucyate /Kontext
RAdhy, 1, 147.1
  kāñjikenaiva yac ca thūthakam /Kontext
RAdhy, 1, 170.2
  yena sūtena saṃjīrṇaṃ sattvaṃ puṣpākṣasambhavam //Kontext
RAdhy, 1, 173.2
  yatkiṃciddīyate tasya rasoparasavātakaḥ //Kontext
RAdhy, 1, 174.2
  kṣaṇena jāyate jīrṇaṃ tanmukhe patitaṃ tu yat //Kontext
RAdhy, 1, 176.3
  ajīrṇaṃ tumbābījaṃ tu sūtakaṃ yastu brahmahā sa durācāro mama drohī maheśvari //Kontext
RAdhy, 1, 202.1
  jāryamāṇaśca yaḥ sūtaḥ svayameva nibadhyate /Kontext
RAdhy, 1, 204.2
  raso vaktre sthito yasya tadgatiḥ khe na hanyate //Kontext
RAdhy, 1, 216.2
  yatpratisāraṇe etat krāmaṇam ucyate //Kontext
RAdhy, 1, 225.1
  nimbukānāṃ rasaiḥ kṣuttvā yannāgaṃ śilayā mṛtam /Kontext
RAdhy, 1, 231.2
  uttamā ghoṣarājiśca yaḥ prakāśāttaduttamā //Kontext
RAdhy, 1, 245.1
  sādhite ye mṛdo mūṣe kacūlākāravartule /Kontext
RAdhy, 1, 263.2
  anayā yāni karmāṇi vakṣyante tāni dhātuṣu //Kontext
RAdhy, 1, 276.2
  bījapūrasya yadvṛntaṃ kuryāduttārya randhrakam /Kontext
RAdhy, 1, 292.1
  bhūmyā mardakī tasyā mṛdupattrāṇi vartayet /Kontext
RAdhy, 1, 296.2
  hastābhyāṃ mardanīyāste na syur nistejasaśca ye //Kontext
RAdhy, 1, 297.1
  yeṣvekā na bhavedrekhā te jātyā hīrakāḥ smṛtāḥ /Kontext
RAdhy, 1, 313.1
  mandārārkāstu ye śvetāsteṣāṃ mūlāni dāhayet /Kontext
RAdhy, 1, 320.2
  yo vajrabhasmanā karma prabhāvo 'gre bhaviṣyati //Kontext
RAdhy, 1, 325.1
  nimbukānāṃ rasaiḥ kṣālyaṃ yat kiṃcittāmrapātrakam /Kontext
RAdhy, 1, 338.1
  kṣipetpañcamaṇān sthālyāṃ yasyāṃ matighaṭadvayam /Kontext
RAdhy, 1, 353.2
  yena jīrṇaśca tatsarvaṃ mūṣāyāṃ prakṣipedrasam //Kontext
RAdhy, 1, 360.1
  nītā ye ca jalaṃ śeṣam atyacchaṃ kurute sudhīḥ /Kontext
RAdhy, 1, 376.1
  aśmacūrṇasya cāchibhṛtā sthālī tayā dṛḍhā /Kontext
RAdhy, 1, 392.1
  kuṃpabandhe rahantyeva ye vārisadṛśāḥ kaṇāḥ /Kontext
RAdhy, 1, 402.1
  yaḥ karoti ratimātraṃ pratyahaṃ prātarutthitaḥ /Kontext
RAdhy, 1, 426.2
  tisṛṇāṃ yāni karmāṇi vakṣyante tāni sāṃpratam //Kontext
RAdhy, 1, 430.1
  yasmin vāripalaṃ māti tanmātre kāṃtapātrake /Kontext
RAdhy, 1, 437.2
  ṣoṭamadhyād ratimātraṃ yaḥ karoti sadā naraḥ //Kontext
RAdhy, 1, 459.2
  yatprasādāddhi sidhyanti guṭikāṃjanapāradāḥ //Kontext
RAdhy, 1, 466.1
  śuddho'ṣṭādaśasaṃskāraiḥ pūrvo yastu pāradaḥ /Kontext
RAdhy, 1, 474.1
  yasyāḥ śuddhāvubhau pakṣau prasūtā cottame kule /Kontext
RAdhy, 1, 474.2
  brāhmaṇī kṣatriyā vāpi vaiśyī caivaṃvidhā ca //Kontext
RAdhy, 1, 481.2
  paropakāraikarasaḥ kalāvān kila yasya bandhū //Kontext