Fundstellen

RKDh, 1, 1, 12.1
  lohair nivartito yastu taptakhalvaḥ sa ucyate /Kontext
RKDh, 1, 1, 58.3
  yasminnipatati sūtaḥ proktaṃ tad dīpikāyantram //Kontext
RKDh, 1, 1, 144.1
  adhobhāṇḍamukhaṃ yasya bhāṇḍasyoparivartinaḥ /Kontext
RKDh, 1, 1, 186.1
  kulālabhāṇḍarūpā dṛḍhaiva paripācitā /Kontext
RKDh, 1, 1, 194.1
  mañjūṣākāramūṣā nimnatākāravistarā /Kontext
RKDh, 1, 1, 204.2
  mṛttikā dagdhatuṣopalena śikhitrakairvā hayaladdinā ca /Kontext
RKDh, 1, 2, 9.1
  sthūlaṃ vitastiracitaṃ yadvaktraṃ koṣṭhakasya tu /Kontext
RKDh, 1, 2, 30.1
  puṭaṃ bhūmitale yaddhi vitastidvitayocchritam /Kontext
RKDh, 1, 2, 31.1
  yatpuṭaṃ dīyate bhūmāvaṣṭasaṃkhyavanopalaiḥ /Kontext
RKDh, 1, 2, 43.8
  nāgārjuno munīndraḥ yallohaśāstram atigahanam /Kontext
RKDh, 1, 2, 44.3
  mene muniḥ svatantre yaḥ pākaṃ na palapañcakād arvāk /Kontext
RKDh, 1, 2, 60.2
  yasya kṛte tallauhaṃ paktavyaṃ tasya śubhadivase /Kontext
RKDh, 1, 2, 60.9
  auṣadhaṃ śodhanārthaṃ yadūrdhvādho dayite budhaiḥ /Kontext