References

Ã…K, 1, 25, 28.1
  mṛtaṃ tarati yattoye lohaṃ vāritaraṃ hi tat /Context
Ã…K, 1, 25, 28.2
  aṅguṣṭhatarjanīghṛṣṭaṃ yattadrekhāntare viśet //Context
Ã…K, 1, 25, 36.2
  yastato nirgataḥ sāraḥ sattvam ityabhidhīyate //Context
Ã…K, 1, 25, 40.2
  samākṛṣṭo raso yo'sau hiṅgulākṛṣṭa ucyate //Context
Ã…K, 1, 25, 48.2
  niṣkamātraṃ tu nāge'smin lohākhye drute sati //Context
Ã…K, 1, 25, 74.2
  drute dravyāntarakṣepāllohādyaiḥ kriyate hi yaḥ //Context
Ã…K, 1, 25, 80.2
  vahnisthameva śītaṃ yattaduktaṃ svāṅgaśītalam //Context
Ã…K, 1, 25, 81.1
  agnerākṛṣṭaśītaṃ yadvahniśītaṃ tadīritam /Context
Ã…K, 1, 25, 84.2
  svarūpasya vināśena piṣṭitvāpādanaṃ hi yat //Context
Ã…K, 1, 25, 88.1
  sthitirāpyāyinī kumbhe yo'sau rodhanamucyate /Context
Ã…K, 1, 25, 89.1
  kriyate yo ghaṭe svedaḥ proktaṃ niyamanaṃ hi tat /Context
Ã…K, 1, 25, 91.1
  iyatītyucyate yo'sau grāsamānamitīritam /Context
Ã…K, 1, 25, 97.1
  bhuṅkte nikhilalohādyānyo'sau rākṣasavaktravān /Context
Ã…K, 1, 25, 104.2
  sūte satailayantrasthe svarṇādikṣepaṇaṃ hi yat //Context
Ã…K, 1, 25, 108.2
  saṃdaṃśadhṛtasūtena drutadravyāhatiśca yaḥ //Context
Ã…K, 1, 25, 113.1
  bhūmau nikhanyate yattatsvedanaṃ samudīritam /Context
Ã…K, 1, 26, 1.1
  raso niyantryate yena yantraṃ taditi kathyate /Context
Ã…K, 1, 26, 65.2
  pacyate sthālisaṃsthaṃ yatsthālīyantramiti smṛtam //Context
Ã…K, 1, 26, 94.1
  yasminnipatati sūtaḥ proktaṃ tad dīpikāyantram /Context
Ã…K, 1, 26, 154.1
  mṛttikā dagdhatuṣaiḥ śaṇena śikhitrakairvā hayaladdinā ca /Context
Ã…K, 1, 26, 158.1
  tayā vihitā mūṣā yogamūṣeti kathyate /Context
Ã…K, 1, 26, 168.2
  kṣaṇamuddharaṇaṃ yat tanmūṣāpyāyanam ucyate //Context
Ã…K, 1, 26, 171.1
  mūṣā gostanākārā śikhāyuktapidhānakā /Context
Ã…K, 1, 26, 172.1
  nirdiṣṭā mallamūṣā malladvitayasampuṭāt /Context
Ã…K, 1, 26, 173.1
  kulālabhāṇḍarūpā dṛḍhā ca paripācitā /Context
Ã…K, 1, 26, 175.1
  tale kūrparākārā kramādupari vistṛtā /Context
Ã…K, 1, 26, 176.2
  mañjūṣākāramūṣā nimnatāyāmavistarā //Context
Ã…K, 1, 26, 178.1
  mūṣā cipiṭā mūle vartulāṣṭāṅgulocchrayā /Context
Ã…K, 1, 26, 193.1
  mokṣakṣārasya bhāgau dvāv yatkṛtau sā tu mūṣā syāduttamā tāraśodhane /Context
Ã…K, 1, 26, 213.1
  dvādaśāṅgulanimnā prādeśapramitā tathā /Context
Ã…K, 1, 26, 218.1
  tiryakpradhamanā sā mṛdudravyaviśodhanī /Context
Ã…K, 1, 26, 229.1
  puṭaṃ bhūmitale yattadvitastidvitayocchrayam /Context
Ã…K, 1, 26, 230.1
  yatpuṭaṃ dīyate bhūmāvaṣṭasaṃkhyairvanotpalaiḥ /Context
Ã…K, 2, 1, 192.1
  ye guṇāḥ pārade proktāste guṇāḥ santi hiṅgule /Context
Ã…K, 2, 1, 212.2
  vahnau kṣiptaṃ bhavedyattalliṅgākāraṃ hyadhūmakam //Context
Ã…K, 2, 1, 217.1
  rasoparasasūtendraratnaloheṣu ye guṇāḥ /Context
Ã…K, 2, 1, 219.1
  yāsāṃ chede na raktaṃ prabhavati satataṃ raktabhūmau /Context
Ã…K, 2, 1, 242.1
  rasaśca rasakaś yenāgnisahanau kṛtau /Context
Ã…K, 2, 1, 275.2
  hiṅgule ye guṇāḥ santi te priye //Context
Ã…K, 2, 1, 278.1
  dārvīkvāthabhavaṃ kaṇṭhavikāsi kṣiptam akṣṇi yat /Context
BhPr, 1, 8, 4.2
  patitaṃ yaddharāpṛṣṭhe retastaddhematām agāt //Context
BhPr, 1, 8, 22.1
  śukraṃ yatkārttikeyasya patitaṃ dharaṇītale /Context
BhPr, 1, 8, 34.0
  dṛṣṭvā bhogisutāṃ ramyāṃ vāsukistu mumoca yat //Context
BhPr, 1, 8, 48.1
  yatpātre na prasarati jale tailabinduḥ pratapte hiṅgurgandhaṃ tyajati ca nijaṃ tiktatāṃ nimbavalkaḥ /Context
BhPr, 1, 8, 52.3
  yallohaṃ yadguṇaṃ proktaṃ tatkiṭṭamapi tadguṇam //Context
BhPr, 1, 8, 52.3
  yallohaṃ yadguṇaṃ proktaṃ tatkiṭṭamapi tadguṇam //Context
BhPr, 1, 8, 95.1
  asādhyo yo bhavedrogo yasya nāsti cikitsitam /Context
BhPr, 1, 8, 95.1
  asādhyo yo bhavedrogo yasya nāsti cikitsitam /Context
BhPr, 1, 8, 100.1
  saṃskārahīnaṃ khalu sūtarājaṃ yaḥ sevate tasya karoti bādhām /Context
BhPr, 1, 8, 108.1
  prasṛtaṃ yadrajastasmādgandhakaḥ samabhūttataḥ /Context
BhPr, 1, 8, 150.2
  ye guṇāstutthake proktāste guṇā rasake smṛtāḥ //Context
BhPr, 1, 8, 191.2
  yatpārśve na tarorvṛddhir vatsanābhaḥ sa bhāṣitaḥ //Context
BhPr, 1, 8, 192.0
  haridrātulyamūlo yo hāridraḥ sa udāhṛtaḥ //Context
BhPr, 1, 8, 193.0
  yadgranthiḥ saktukenaiva pūrṇamadhyaḥ sa saktukaḥ //Context
BhPr, 1, 8, 194.1
  varṇato lohito yaḥ syāddīptimāndahanaprabhaḥ /Context
BhPr, 1, 8, 195.0
  surāṣṭraviṣaye yaḥ syātsa saurāṣṭrika ucyate //Context
BhPr, 1, 8, 196.1
  yasmingośṛṅgake baddhe dugdhaṃ bhavati lohitam /Context
BhPr, 1, 8, 198.2
  tejasā yasya dahyante samīpasthā drumādayaḥ /Context
BhPr, 1, 8, 199.1
  varṇataḥ kapilo yaḥ syāttathā bhavati sārataḥ /Context
BhPr, 1, 8, 204.1
  ye durguṇā viṣe'śuddhe te syurhīnā viśodhanāt /Context
BhPr, 2, 3, 29.1
  yat puṭaṃ dīyate khāte hyaṣṭasaṅkhyair vanopalaiḥ /Context
BhPr, 2, 3, 132.1
  uparisthaṃ ghanaṃ yatsyāttatkṣipedanyapātrake /Context
BhPr, 2, 3, 142.1
  tatastu yatkṛṣṇamupaiti cordhvaṃ saṃtānikāvad raviraśmitaptam /Context
BhPr, 2, 3, 199.1
  yasya rogasya yo yogastenaiva saha yojitaḥ /Context
BhPr, 2, 3, 199.1
  yasya rogasya yo yogastenaiva saha yojitaḥ /Context
BhPr, 2, 3, 216.1
  kambalādgalitaṃ sūkṣmaṃ vālukārahitaṃ ca yat /Context
BhPr, 2, 3, 237.2
  evaṃ śudhyanti te sarve proktā uparasā hi ye //Context
BhPr, 2, 3, 250.2
  yatpārśve na tarorvṛddhirvatsanābhaḥ sa bhāṣitaḥ //Context
BhPr, 2, 3, 252.1
  ye guṇā garale proktāste syurhīnā viśodhanāt /Context
KaiNigh, 2, 57.2
  raupyānukāri yatsattvaṃ tutthaṃ cakṣuṣyamuttamam //Context
MPālNigh, 4, 1.1
  yadvāñchayā viśvakṛto'pi devā brahmādayo yānti muhurbhavanti /Context
MPālNigh, 4, 68.1
  yo rājñāṃ mukhatilakaḥ kaṭāramallas tena śrīmadananṛpeṇa nirmite'tra /Context
RAdhy, 1, 1.1
  siddhiḥ śrīnāmato yeṣāṃ bhavetsarvepsitaṃ śriyām /Context
RAdhy, 1, 7.1
  vakti yo na sa jānāti yo jānāti na vakti saḥ /Context
RAdhy, 1, 7.1
  vakti yo na sa jānāti yo jānāti na vakti saḥ /Context
RAdhy, 1, 23.1
  yuktaṃ dvādaśabhir doṣair yastu dadyāttu pāradam /Context
RAdhy, 1, 24.1
  muktaṃ dvādaśabhirdoṣairdadyādyaḥ pāradeśvaram /Context
RAdhy, 1, 133.2
  bhūmau lagati yatkṣipraṃ taddhānyābhrakam ucyate /Context
RAdhy, 1, 147.1
  kāñjikenaiva yac ca thūthakam /Context
RAdhy, 1, 170.2
  yena sūtena saṃjīrṇaṃ sattvaṃ puṣpākṣasambhavam //Context
RAdhy, 1, 173.2
  yatkiṃciddīyate tasya rasoparasavātakaḥ //Context
RAdhy, 1, 174.2
  kṣaṇena jāyate jīrṇaṃ tanmukhe patitaṃ tu yat //Context
RAdhy, 1, 176.3
  ajīrṇaṃ tumbābījaṃ tu sūtakaṃ yastu brahmahā sa durācāro mama drohī maheśvari //Context
RAdhy, 1, 202.1
  jāryamāṇaśca yaḥ sūtaḥ svayameva nibadhyate /Context
RAdhy, 1, 204.2
  raso vaktre sthito yasya tadgatiḥ khe na hanyate //Context
RAdhy, 1, 216.2
  yatpratisāraṇe etat krāmaṇam ucyate //Context
RAdhy, 1, 225.1
  nimbukānāṃ rasaiḥ kṣuttvā yannāgaṃ śilayā mṛtam /Context
RAdhy, 1, 231.2
  uttamā ghoṣarājiśca yaḥ prakāśāttaduttamā //Context
RAdhy, 1, 245.1
  sādhite ye mṛdo mūṣe kacūlākāravartule /Context
RAdhy, 1, 263.2
  anayā yāni karmāṇi vakṣyante tāni dhātuṣu //Context
RAdhy, 1, 276.2
  bījapūrasya yadvṛntaṃ kuryāduttārya randhrakam /Context
RAdhy, 1, 292.1
  bhūmyā mardakī tasyā mṛdupattrāṇi vartayet /Context
RAdhy, 1, 296.2
  hastābhyāṃ mardanīyāste na syur nistejasaśca ye //Context
RAdhy, 1, 297.1
  yeṣvekā na bhavedrekhā te jātyā hīrakāḥ smṛtāḥ /Context
RAdhy, 1, 313.1
  mandārārkāstu ye śvetāsteṣāṃ mūlāni dāhayet /Context
RAdhy, 1, 320.2
  yo vajrabhasmanā karma prabhāvo 'gre bhaviṣyati //Context
RAdhy, 1, 325.1
  nimbukānāṃ rasaiḥ kṣālyaṃ yat kiṃcittāmrapātrakam /Context
RAdhy, 1, 338.1
  kṣipetpañcamaṇān sthālyāṃ yasyāṃ matighaṭadvayam /Context
RAdhy, 1, 353.2
  yena jīrṇaśca tatsarvaṃ mūṣāyāṃ prakṣipedrasam //Context
RAdhy, 1, 360.1
  nītā ye ca jalaṃ śeṣam atyacchaṃ kurute sudhīḥ /Context
RAdhy, 1, 376.1
  aśmacūrṇasya cāchibhṛtā sthālī tayā dṛḍhā /Context
RAdhy, 1, 392.1
  kuṃpabandhe rahantyeva ye vārisadṛśāḥ kaṇāḥ /Context
RAdhy, 1, 402.1
  yaḥ karoti ratimātraṃ pratyahaṃ prātarutthitaḥ /Context
RAdhy, 1, 426.2
  tisṛṇāṃ yāni karmāṇi vakṣyante tāni sāṃpratam //Context
RAdhy, 1, 430.1
  yasmin vāripalaṃ māti tanmātre kāṃtapātrake /Context
RAdhy, 1, 437.2
  ṣoṭamadhyād ratimātraṃ yaḥ karoti sadā naraḥ //Context
RAdhy, 1, 459.2
  yatprasādāddhi sidhyanti guṭikāṃjanapāradāḥ //Context
RAdhy, 1, 466.1
  śuddho'ṣṭādaśasaṃskāraiḥ pūrvo yastu pāradaḥ /Context
RAdhy, 1, 474.1
  yasyāḥ śuddhāvubhau pakṣau prasūtā cottame kule /Context
RAdhy, 1, 474.2
  brāhmaṇī kṣatriyā vāpi vaiśyī caivaṃvidhā ca //Context
RAdhy, 1, 481.2
  paropakāraikarasaḥ kalāvān kila yasya bandhū //Context
RArṇ, 1, 1.1
  yasmin sarvaṃ yataḥ sarvaṃ yaḥ sarvaṃ sarvataśca yaḥ /Context
RArṇ, 1, 1.1
  yasmin sarvaṃ yataḥ sarvaṃ yaḥ sarvaṃ sarvataśca yaḥ /Context
RArṇ, 1, 1.1
  yasmin sarvaṃ yataḥ sarvaṃ yaḥ sarvaṃ sarvataśca yaḥ /Context
RArṇ, 1, 1.2
  yaśca sarvamayo nityaṃ tasmai sarvātmane namaḥ //Context
RArṇ, 1, 6.1
  sūcitā sarvatantreṣu punarna prakāśitā /Context
RArṇ, 1, 9.1
  piṇḍapāte ca yo mokṣaḥ sa ca mokṣo nirarthakaḥ /Context
RArṇ, 1, 22.2
  tasya mantrāśca sidhyanti yo 'śnāti mṛtasūtakam //Context
RArṇ, 1, 24.1
  madyamāṃsaratā nityaṃ bhagaliṅgeṣu ye ratāḥ /Context
RArṇ, 1, 26.1
  gomāṃsaṃ bhakṣayedyastu pibedamaravāruṇīm /Context
RArṇ, 1, 31.1
  svadehe khecaratvaṃ ca śivatvaṃ yena labhyate /Context
RArṇ, 1, 34.2
  dvayośca yo raso devi mahāmaithunasambhavaḥ //Context
RArṇ, 1, 35.2
  pārado gadito yaśca parārthaṃ sādhakottamaiḥ //Context
RArṇ, 1, 38.1
  kedārādīni liṅgāni pṛthivyāṃ yāni kāni ca /Context
RArṇ, 1, 38.2
  tāni dṛṣṭvā tu yatpuṇyaṃ tatpuṇyaṃ rasadarśanāt //Context
RArṇ, 1, 43.1
  svayaṃbhūliṅgasāhasraiḥ yatphalaṃ samyagarcanāt /Context
RArṇ, 1, 48.1
  nāstikenānubhāvena nāsti nāstīti yo vadet /Context
RArṇ, 1, 49.1
  brahmajñānena mukto'sau pāpī yo rasanindakaḥ /Context
RArṇ, 1, 51.2
  gṛdhrako lakṣajanmāni yaḥ pāpī rasanindakaḥ //Context
RArṇ, 1, 52.1
  ālāpaṃ gātrasaṃsparśaṃ yaḥ kuryād rasanindakaiḥ /Context
RArṇ, 1, 55.1
  gurusevāṃ vinā karma yaḥ kuryān mūḍhacetanaḥ /Context
RArṇ, 1, 56.1
  yaḥ karma kurute dṛṣṭaṃ tasya lābhaḥ pade pade /Context
RArṇ, 10, 7.1
  yo bāhyābhyantare śveto bahulaṃ kañcukāvṛtaḥ /Context
RArṇ, 10, 10.3
  iti yo vetti tattvena tasya sidhyati sūtakaḥ //Context
RArṇ, 11, 6.1
  dinamekaṃ rasendrasya yo dadāti hutāśanam /Context
RArṇ, 11, 80.1
  jarāvastho raso yaśca dehe lohena saṃkramet /Context
RArṇ, 11, 199.2
  lakṣaṇaṃ dṛśyate yasya mūrchitaṃ taṃ vadanti hi //Context
RArṇ, 11, 200.2
  yasyaitāni na dṛśyante taṃ vidyānmṛtasūtakam //Context
RArṇ, 11, 201.2
  badhyate sūtakaṃ yacca jalūkābandhalakṣaṇam //Context
RArṇ, 11, 208.1
  khoṭādayastu ye pañca vihāya jalukākṛti /Context
RArṇ, 11, 213.0
  evaṃ kramaṃ tu yo vetti tasya siddhirna saṃśayaḥ //Context
RArṇ, 11, 214.1
  vedhakaṃ yastu jānāti dehe lohe rasāyane /Context
RArṇ, 11, 218.1
  yasya rogasya yo yogastenaiva saha yojayet /Context
RArṇ, 11, 218.1
  yasya rogasya yo yogastenaiva saha yojayet /Context
RArṇ, 12, 28.1
  trailokyajananī syādoṣadhī ajanāyikā /Context
RArṇ, 12, 87.1
  bhakṣitaḥ sa raso yena so 'pi sākṣāt sadāśivaḥ /Context
RArṇ, 12, 144.1
  jyotiṣmatī nāma latā ca kāñcanasaṃnibhā /Context
RArṇ, 12, 222.1
  pāyasaṃ bhakṣayedyastu madhvājyena tu saṃyutam /Context
RArṇ, 12, 234.2
  tayā saṃjīvitā daityā ye mṛtā devasaṃgare //Context
RArṇ, 12, 280.2
  eṣāṃ gandhāpahāraṃ yat kurute tacca vedhakam //Context
RArṇ, 12, 290.2
  yaḥ svedaḥ patitastasmājjātaṃ śailodakaṃ param //Context
RArṇ, 12, 301.1
  yaḥ pibet prātarutthāya śailāmbuculukatrayam /Context
RArṇ, 12, 311.1
  kūṣmāṇḍaṃ māritaṃ kṛtvā yāni kāni phalāni ca /Context
RArṇ, 12, 337.1
  yastu tadrājikāmātraṃ māsamekaṃ tu bhakṣayet /Context
RArṇ, 12, 349.3
  yanmukhe caiva tadgolaṃ sa sarvarañjako bhavet //Context
RArṇ, 12, 362.2
  yo bhakṣayet tribhirvarṣaiḥ sarvavyādhīn jayatyalam //Context
RArṇ, 12, 382.1
  yasya yo vidhirāmnāta udakasya śivāgame /Context
RArṇ, 12, 382.1
  yasya yo vidhirāmnāta udakasya śivāgame /Context
RArṇ, 13, 2.2
  pūrvaṃ varṇitā seyamadhamā bālajāraṇā /Context
RArṇ, 13, 3.1
  abaddhaṃ jārayed yastu jīryamāṇaḥ kṣayaṃ vrajet /Context
RArṇ, 13, 6.0
  grāsahīnastu yo baddho divyasiddhikaro bhavet //Context
RArṇ, 13, 8.1
  mūlabandhastu yo bandho vāsanābandha ucyate /Context
RArṇ, 13, 26.1
  śatādikoṭiparyantaṃ saṃkalairyo hato rasaḥ /Context
RArṇ, 14, 25.1
  śatavedhena baddhā rasena guṭikā priye /Context
RArṇ, 14, 26.1
  tathā sahasravedhena baddhā guṭikā śubhā /Context
RArṇ, 14, 28.1
  lakṣavedhena baddhā guṭikā divyarūpiṇī /Context
RArṇ, 14, 29.1
  daśalakṣeṇa baddhā guṭikā divyarūpiṇī /Context
RArṇ, 14, 30.1
  koṭivedhena baddhā guṭikā divyarūpiṇī /Context
RArṇ, 14, 33.1
  śabdavedhena baddhā guṭikā śivarūpiṇī /Context
RArṇ, 14, 56.2
  vaktrasthaṃ kurute yastu so 'bdāt palitavarjitaḥ //Context
RArṇ, 15, 9.1
  vaikrāntakāstu ye kecit triphalāyā rasena ca /Context
RArṇ, 15, 33.2
  dehalohakaro yaśca pārado lauhavat priye //Context
RArṇ, 15, 35.1
  kṛṣṇābhrakeṇa sahitaṃ madhusarpiryutaṃ ca yat /Context
RArṇ, 15, 36.1
  yasya yasya hi yo yogaḥ tasya tasya prayogataḥ /Context
RArṇ, 15, 36.1
  yasya yasya hi yo yogaḥ tasya tasya prayogataḥ /Context
RArṇ, 15, 36.1
  yasya yasya hi yo yogaḥ tasya tasya prayogataḥ /Context
RArṇ, 15, 104.1
  kācidgandhapiṣṭī tu ādau nāgaṃ tu mārayet /Context
RArṇ, 16, 13.1
  vidhāya khoṭaṃ yat kiṃcit mṛtakotthāpite rase /Context
RArṇ, 16, 64.1
  yena kena rasaṃ baddhvā hemagandhaśiloragaiḥ /Context
RArṇ, 17, 16.2
  krāmaṇaṃ yo na jānāti śramastasya nirarthakaḥ //Context
RArṇ, 17, 63.2
  dhmātaṃ yadavaśiṣṭaṃ tat tapanīyanibhaṃ bhavet //Context
RArṇ, 17, 107.2
  tamupāyaṃ pravakṣyāmi mārdavaṃ yena jāyate //Context
RArṇ, 17, 163.1
  ghoṣākṛṣṭaṃ tu yat śulvaṃ ṣoḍaśāṃśena yojayet /Context
RArṇ, 4, 53.3
  abhiṣekaṃ tadicchanti snapanaṃ kriyate tu yat //Context
RArṇ, 5, 1.3
  yayā sampadyate hy eṣāmoṣadhīṃ vaktumarhasi //Context
RArṇ, 6, 2.3
  mumoca yattadā vīryaṃ tajjātaṃ śubhamabhrakam /Context
RArṇ, 6, 46.1
  yatsākṣāddrāvayellohaṃ tat kāntaṃ drāvakaṃ bhavet /Context
RArṇ, 7, 4.1
  ye tatra patitā bhūmau kṣatādrudhirabindavaḥ /Context
RArṇ, 7, 15.1
  jvarasaṃnipātadāridryāṇyapi yannāmakathanamātreṇa /Context
RArṇ, 7, 65.2
  ye guṇāḥ pārade proktāste caivātra bhavantviti //Context
RArṇ, 7, 120.1
  samāṃśaṃ suragopasya suradālyāśca yadrajaḥ /Context
RArṇ, 7, 150.1
  na so 'sti lohamātaṃgo yaṃ na gandhakakesarī /Context
RArṇ, 7, 150.2
  nihanyādgandhamātreṇa yadvā mākṣikakesarī //Context
RArṇ, 7, 153.1
  paribālaṃ tu yallohaṃ tathā ca malayodbhavam /Context
RArṇ, 8, 12.1
  bhedayet sarvalohāni yacca kena na bhidyate /Context
RArṇ, 8, 15.1
  mānavendraḥ prakurvīta yo hi jānāti pārvati /Context
RArṇ, 8, 87.0
  pakvaṃ śreṣṭhaṃ samaṃ garbhe yaddravedrañjayecca tam //Context
RArṇ, 9, 1.3
  jāryante tāni yaiḥ sūte tān viḍān vaktumarhasi //Context
RājNigh, 13, 12.1
  dāhe ca raktam atha yac ca sitaṃ chidāyāṃ kāśmīrakānti ca vibhāti nikāṣapaṭṭe /Context
RājNigh, 13, 12.2
  snigdhaṃ ca gauravam upaiti ca yat tulāyāṃ jātyā tad eva kanakaṃ mṛdu raktapītam //Context
RājNigh, 13, 17.1
  dāhacchedanikāṣeṣu sitaṃ snigdhaṃ ca yad guru /Context
RājNigh, 13, 150.1
  tadraktaṃ yadi padmarāgamatha tatpītātiraktaṃ dvidhā jānīyāt kuruvindakaṃ yadaruṇaṃ syādeṣu saugandhikam /Context
RājNigh, 13, 154.2
  nyastaṃ dhatte gauravaṃ yattulāyāṃ tan nirmūlyaṃ mauktikaṃ saukhyadāyi //Context
RājNigh, 13, 155.1
  yadvicchāyaṃ mauktikaṃ vyaṅgakāyaṃ śuktisparśaṃ raktatāṃ cāpi dhatte /Context
RājNigh, 13, 157.2
  marditamapi śālituṣairyadavikṛtaṃ tattu mauktikaṃ jātyam //Context
RājNigh, 13, 162.2
  na tyajati nijaruciṃ nikaṣe ghṛṣṭāpi sā smṛtā jātyā //Context
RājNigh, 13, 167.1
  yat śaivālaśikhaṇḍiśādvalaharitkācaiśca cāṣacchadaiḥ khadyotena ca bālakīravapuṣā śairīṣapuṣpeṇa ca /Context
RājNigh, 13, 167.2
  chāyābhiḥ samatāṃ dadhāti tadidaṃ nirdiṣṭamaṣṭātmakaṃ jātyaṃ yattapanātapaiśca parito gārutmataṃ rañjayet //Context
RājNigh, 13, 170.2
  yaḥ puṣparāgam amalaṃ kalayedamuṣya puṣṇāti kīrtim atiśauryasukhāyur arthān //Context
RājNigh, 13, 172.1
  ghṛṣṭaṃ nikāṣapaṭṭe yatpuṣyati rāgamadhikamātmīyam /Context
RājNigh, 13, 176.1
  śvetālohitapītakamecakatayā chāyāś catasraḥ kramāt viprāditvam ihāsya yat sumanasaḥ śaṃsanti satyaṃ tataḥ /Context
RājNigh, 13, 177.1
  yatpāṣāṇatale nikāṣanikare nodghṛṣyate niṣṭhurair yaccolūkhalalohamudgaraghanair lekhāṃ na yātyāhatam /Context
RājNigh, 13, 177.1
  yatpāṣāṇatale nikāṣanikare nodghṛṣyate niṣṭhurair yaccolūkhalalohamudgaraghanair lekhāṃ na yātyāhatam /Context
RājNigh, 13, 177.2
  yaccānyannijalīlayaiva dalayedvajreṇa vā bhidyate tajjātyaṃ kuliśaṃ vadanti kuśalāḥ ślāghyaṃ mahārghyaṃ ca tat //Context
RājNigh, 13, 180.2
  yo dadhāti śarīre syāt saurirmaṅgalado bhavet //Context
RājNigh, 13, 184.2
  yaḥ pātraṃ rañjayatyāśu sa jātyo nīla ucyate //Context
RājNigh, 13, 187.1
  gomūtrābhaṃ yanmṛdu snigdhamugdhaṃ śuddhacchāyaṃ gauravaṃ yacca dhatte /Context
RājNigh, 13, 187.1
  gomūtrābhaṃ yanmṛdu snigdhamugdhaṃ śuddhacchāyaṃ gauravaṃ yacca dhatte /Context
RājNigh, 13, 192.2
  yadgātre gurutāṃ dadhāti nitarāṃ snigdhaṃ tu doṣojjhitaṃ vaiḍūryaṃ vimalaṃ vadanti sudhiyaḥ svacchaṃ ca tacchobhanam //Context
RājNigh, 13, 196.2
  yo dadyādbibhṛyād vāpi tasmin sānugrahā grahāḥ //Context
RājNigh, 13, 202.1
  yad gaṅgātoyabinduchavivimalatamaṃ nistuṣaṃ netrahṛdyaṃ snigdhaṃ śuddhāntarālaṃ madhuram atihimaṃ pittadāhāsrahāri /Context
RājNigh, 13, 202.2
  pāṣāṇair yan nighṛṣṭaṃ sphuṭitam api nijāṃ svacchatāṃ naiva jahyāt tajjātyaṃ jātvalabhyaṃ śubham upacinute śaivaratnaṃ vicitram //Context
RājNigh, 13, 205.2
  yaḥ sūryāṃśusparśaniṣṭhyūtavahnir jātyaḥ so 'yaṃ jāyate sūryakāntaḥ //Context
RājNigh, 13, 208.2
  yadvikrāntiṃ dhatte tadvaikrāntaṃ budhairidaṃ kathitam //Context
RājNigh, 13, 211.1
  snigdhaṃ śvetaṃ pītamātrāsametaṃ dhatte citte svacchatāṃ yan munīnām /Context
RājNigh, 13, 211.2
  yacca srāvaṃ yāti candrāṃśusaṅgāj jātyaṃ ratnaṃ candrakāntākhyametat //Context
RājNigh, 13, 217.2
  yat saṃskāravihīnam eṣu hi bhaved yaccānyathā saṃskṛtaṃ tanmartyaṃ viṣavan nihanti tadiha jñeyā budhaiḥ saṃskriyāḥ //Context
RājNigh, 13, 217.2
  yat saṃskāravihīnam eṣu hi bhaved yaccānyathā saṃskṛtaṃ tanmartyaṃ viṣavan nihanti tadiha jñeyā budhaiḥ saṃskriyāḥ //Context
RājNigh, 13, 218.1
  yān saṃskṛtān śubhaguṇān atha cānyathā ced doṣāṃś ca yān api diśanti rasādayo 'mī /Context
RājNigh, 13, 218.1
  yān saṃskṛtān śubhaguṇān atha cānyathā ced doṣāṃś ca yān api diśanti rasādayo 'mī /Context
RājNigh, 13, 218.2
  yāś ceha santi khalu saṃskṛtayas tadetan bahuvistarabhītibhāgbhiḥ //Context
RājNigh, 13, 220.1
  kurvanti ye nijaguṇena rasādhvagena nÂṝṇāṃ jarantyapi vapūṃṣi punarnavāni /Context
RājNigh, 13, 221.1
  nityaṃ yasya guṇāḥ kilāntaralasatkalyāṇabhūyas tathā cittākarṣaṇacañcavas tribhuvanaṃ bhūmnā parikurvate /Context
RCint, 3, 45.2
  dinamekaṃ rasendrasya yo dadāti hutāśanam //Context
RCint, 3, 97.2
  yo jānāti na vādī vṛthaiva so 'rthakṣayaṃ kurute //Context
RCint, 3, 175.1
  viddhaṃ rasena yaddravyaṃ pakṣārdhaṃ sthāpayedbhuvi /Context
RCint, 3, 182.1
  snigdhaṃ svinnaṃ viriktaṃ yannīrujaṃ siddhabheṣajaiḥ /Context
RCint, 3, 187.1
  akṛte kṣetrīkaraṇe rasāyanaṃ yo naraḥ prayuñjīta /Context
RCint, 3, 192.1
  yo'gnisahatvaṃ prāptaḥ saṃjāto hematārakartā ca /Context
RCint, 3, 214.1
  kaṭvamlatiktalavaṇaṃ pittalaṃ vātalaṃ ca yat /Context
RCint, 4, 3.1
  yadañjananibhaṃ kṣiptaṃ na vahnau vikṛtiṃ vrajet /Context
RCint, 4, 8.1
  kaṇaśo yadbhavetsattvaṃ mūṣāyāṃ praṇidhāya tat /Context
RCint, 4, 45.2
  anyāni yānyasādhyāni vyomasattvasya kā kathā //Context
RCint, 6, 39.1
  capalena vinā lauhaṃ yaḥ karoti pumāniha /Context
RCint, 6, 74.1
  sarvauṣadhiprayogair ye vyādhayo na vinirjitāḥ /Context
RCint, 6, 87.0
  yallohaṃ yadguṇaṃ proktaṃ tatkiṭṭaṃ cāpi tadguṇam //Context
RCint, 6, 87.0
  yallohaṃ yadguṇaṃ proktaṃ tatkiṭṭaṃ cāpi tadguṇam //Context
RCint, 7, 8.1
  yaḥ kando gostanākāro na dīrghaḥ pañcamāṅgulāt /Context
RCint, 7, 13.1
  vṛttakando bhavetkṛṣṇo jambīraphalavacca yaḥ /Context
RCint, 7, 18.1
  śuklābhaṃ yatkeśaraṃ syādgarbhe tatkeśaraṃ viduḥ /Context
RCint, 7, 34.1
  aśītiryasya varṣāṇi vasuvarṣāṇi yasya vā /Context
RCint, 7, 34.1
  aśītiryasya varṣāṇi vasuvarṣāṇi yasya vā /Context
RCint, 7, 123.2
  samastabījacūrṇaṃ yaduktānuktaṃ pṛthakpṛthak /Context
RCint, 8, 3.1
  sāgnīnāṃ carakamataṃ phalamūlādyauṣadhaṃ yadaviruddham /Context
RCint, 8, 26.1
  kṛtrimaṃ sthāvaraṃ caiva jaṅgamaṃ caiva yad viṣam /Context
RCint, 8, 28.3
  gṛhe ca rasarāḍayaṃ bhavati yasya candrodayaḥ /Context
RCint, 8, 45.1
  yasmin roge yaḥ kaṣāyo'sti coktastasmin golaṃ pācayitvā kaṣāye /Context
RCint, 8, 45.1
  yasmin roge yaḥ kaṣāyo'sti coktastasmin golaṃ pācayitvā kaṣāye /Context
RCint, 8, 45.2
  dadyāttattadroganāśāya pathyaṃ tattadroge kīrtitaṃ yattadeva //Context
RCint, 8, 65.2
  na samyaggalitaṃ yattu tenaiva vidhinā punaḥ //Context
RCint, 8, 66.2
  yallauhaṃ na mṛtaṃ tatra pācyaṃ bhūyo'pi pūrvavat //Context
RCint, 8, 67.1
  māraṇānna mṛtaṃ yacca tat tyaktavyam alauhavat /Context
RCint, 8, 103.1
  nāgārjuno munīndraḥ śaśāsa yallohaśāstram atigahanam /Context
RCint, 8, 104.1
  mene muniḥ svatantre yaḥ pākaṃ na palapañcakādarvāk /Context
RCint, 8, 120.2
  yasya kṛte tallauhaṃ paktavyaṃ tasya śubhe divase //Context
RCint, 8, 131.1
  yallauhaṃ na mṛtaṃ tatpunarapi paktavyam uktamārgeṇa /Context
RCint, 8, 131.2
  yanna mṛtaṃ tathāpi tat tyaktavyam alauhameva hi yat //Context
RCint, 8, 131.2
  yanna mṛtaṃ tathāpi tat tyaktavyam alauhameva hi yat //Context
RCint, 8, 147.1
  nikṣipya triphalājalam uditaṃ yattad ghṛtaṃ ca dugdhaṃ ca /Context
RCint, 8, 181.2
  anyadapi yacca vṛṣyaṃ madhuraṃ panasādikaṃ jyāyaḥ //Context
RCint, 8, 184.2
  anupītamambu yadvā komalaśasyasya nārikelasya //Context
RCint, 8, 185.1
  yasya na tathāpi sarati sayavakṣāraṃ jalaṃ pibetkoṣṇam /Context
RCint, 8, 199.1
  yadbhavati gairikābhaṃ tatpiṣṭam ardhagandhakaṃ tadanu /Context
RCint, 8, 217.2
  abhyāsādyasya bhagavān lakṣanārīṣu vallabhaḥ //Context
RCint, 8, 218.2
  jatvābhaṃ mṛdumṛtsnācchaṃ yanmalaṃ tacchilājatu //Context
RCint, 8, 220.1
  madhuraśca satiktaśca japāpuṣpanibhaśca yaḥ /Context
RCint, 8, 222.1
  yastu guggulukābhāsastiktako lavaṇānvitaḥ /Context
RCint, 8, 226.1
  malinaṃ yadbhavet tacca kṣālayetkevalāmbhasā /Context
RCint, 8, 242.1
  śuddhaṃ kṛṣṇābhracūrṇaṃ dvipalaparimitaṃ śāṇamānaṃ yadanyat /Context
RCint, 8, 247.1
  bhojyaṃ yojyaṃ yatheṣṭaṃ lalitalalanayā dīyamānaṃ mudā yacchṛṅgārābhreṇa kāmī yuvatijanaśatāṃ bhogayogādatuṣṭaḥ /Context
RCūM, 10, 3.1
  rājahastād adhastādyatsamānītaṃ ghanaṃ khaneḥ /Context
RCūM, 10, 14.1
  yairuktaṃ yuktinirmuktaiḥ patrābhrakarasāyanam /Context
RCūM, 10, 100.2
  vahnau kṣiptaṃ bhavedyattu liṅgākāraṃ hyadhūmakam /Context
RCūM, 10, 102.1
  rasoparasasūtendraratnaloheṣu ye guṇāḥ /Context
RCūM, 10, 114.1
  rasaśca rasakaścobhau yenāgnisahanau kṛtau /Context
RCūM, 11, 3.1
  tathā cāmalasāraḥ syād yo bhavetpītavarṇavān /Context
RCūM, 11, 40.1
  sarvatra sukaraṃ yacca sulabhaṃ phaladāyakam /Context
RCūM, 11, 49.1
  saurāṣṭrakhanisambhūtā mṛtsnā tuvarī matā /Context
RCūM, 11, 49.2
  vastreṣu lipyate yāsau mañjiṣṭhārāgabandhinī //Context
RCūM, 11, 114.1
  yāni kāni ca sattvāni tāni śudhyantyaśeṣataḥ /Context
RCūM, 12, 67.2
  suratnamabravīt somo neti yadguṇitaṃ guṇī //Context
RCūM, 13, 29.1
  bhūyo bhūyo visūcyartir dehino yasya jāyate /Context
RCūM, 13, 50.2
  na so'sti rogo loke'sminyo hyanena na śāmyati //Context
RCūM, 13, 74.1
  yat kiṃcid yācate tasmai tattaddeyamabhīpsitam /Context
RCūM, 14, 3.1
  brahmāṇḍaṃ saṃvṛtaṃ yena rajoguṇabhuvā khalu /Context
RCūM, 14, 4.1
  brahmā yenāvṛto jātaḥ suvarṇena jarāyuṇā /Context
RCūM, 14, 7.1
  tatra tatra girīṇāṃ hi jātaṃ khaniṣu yadbhavet /Context
RCūM, 14, 9.2
  yattārajaṃ hi pravadanti rāgataḥ svarṇaṃ kalāvarṇacaturguṇaṃ hi //Context
RCūM, 14, 28.1
  himācalādrikūṭeṣu yad rūpyaṃ jāyate hi tat /Context
RCūM, 14, 29.1
  śrīrāmapādukānyastaṃ vaṅgaṃ yadrūpyatāṃ gatam /Context
RCūM, 14, 76.2
  etatsātmyīkṛtaṃ yena tena mṛtyur vinirjitaḥ //Context
RCūM, 14, 78.2
  hataṃ yatprasaredduḥkhaṃ tanmuṇḍaṃ madhyamaṃ smṛtam /Context
RCūM, 14, 78.3
  yanmuṇḍaṃ bhajyate bhaṅge kṛṣṇaṃ syāttatkaḍārakam //Context
RCūM, 14, 81.2
  namate bhaṅguraṃ yattat kharaloham udāhṛtam //Context
RCūM, 14, 82.1
  vegabhaṅguradhāraṃ yatsāralohaṃ tadīritam /Context
RCūM, 14, 92.1
  yatspṛṣṭvā drāvayellohaṃ suvarṇādyamaśeṣataḥ /Context
RCūM, 14, 93.1
  pātre yasya prasarati jale tailabindurna lipto hiṅgurgandhaṃ visṛjati nijaṃ tiktatāṃ nimbakalkaḥ /Context
RCūM, 14, 175.1
  yatpītaṃ dahane tāmraṃ kharaṃ rūkṣaṃ ghanāsaham /Context
RCūM, 14, 188.1
  svataḥ śītaṃ samāhṛtya paṭṭake viniveśya yat /Context
RCūM, 14, 203.2
  tena tailena saṃklinnāḥ pāṣāṇā ye kūpe prakṣālitāḥ kṣiptā jvalanti niśi te ciram //Context
RCūM, 15, 9.2
  śivahastacyutaṃ yattat samabhūt khalu pāradaḥ //Context
RCūM, 15, 11.1
  pāvakāsyāccyutaṃ yattu rasastatsamabhūt khalu /Context
RCūM, 15, 12.1
  pīyamānaṃ tu nāgāsyātpatitaṃ gauraveṇa yat /Context
RCūM, 15, 14.1
  nīyamānastu gaṅgāyā vāyunā gauravena yat /Context
RCūM, 15, 20.1
  pātanaiḥ śodhyamānasya yasya pādo'vaśiṣyate /Context
RCūM, 15, 26.2
  anapākṛtya yo dadyāt sa vaidyo brahmahā bhavet //Context
RCūM, 16, 2.1
  iha niṣpattrakagrāsaṃ yo rasāya prayacchati /Context
RCūM, 16, 3.1
  pakṣacchedamakṛtvā yo rasabandhaṃ samīhate /Context
RCūM, 16, 15.1
  yadvā dviguṇitaṃ tāpyaṃ nirvyūḍhaṃ ghanasattvake /Context
RCūM, 16, 44.1
  pariphalaghanayuktas triṃśatā tulyavārair grasati yadi rasendro yo jalaukākṛtiḥ saḥ /Context
RCūM, 3, 13.1
  kṣuraprāśca tathā pālyo yaccānyattatra yujyate /Context
RCūM, 3, 14.1
  śālāsammārjanārthaṃ hi rasapākāntakarma yat /Context
RCūM, 3, 14.2
  tatropayogi yaccānyattatsarvaṃ paravidyayā //Context
RCūM, 4, 2.2
  yo dīyeta bhiṣagvarāya gadibhirnirdiśya dhanvantariṃ sarvārogyasukhāptaye nigadito bhāgaḥ sa dhānvantaraḥ //Context
RCūM, 4, 3.1
  bhaiṣajyakrīṇitadravyabhāgaścaikādaśo hi yaḥ /Context
RCūM, 4, 4.1
  pragṛhyādhikarudrāṃśaṃ yo'samīcīnamauṣadham /Context
RCūM, 4, 28.2
  nirvāpaṇaṃ tu yatproktaṃ vaidyairnirvāhaṇaṃ khalu //Context
RCūM, 4, 38.2
  yastato nirgataḥ sāraḥ sattvamityabhidhīyate //Context
RCūM, 4, 42.2
  samākṛṣṭo raso yo'sau hiṅgulākṛṣṭa ucyate //Context
RCūM, 4, 76.1
  drute dravyāntare kṣepo lohādyaiḥ kriyate hi yaḥ /Context
RCūM, 4, 81.1
  vahnisthameva śītaṃ yat taduktaṃ svāṅgaśītalam /Context
RCūM, 4, 85.1
  svarūpasya vināśena piṣṭatāpādanaṃ hi yat /Context
RCūM, 4, 86.1
  svedātapādiyogena svarūpāpādanaṃ hi yat /Context
RCūM, 4, 88.2
  sthitirāsthāpanī kumbhe yāsau rodhanamucyate //Context
RCūM, 4, 89.2
  kriyate yo ghaṭe svedaḥ proktaṃ niyamanaṃ hi tat //Context
RCūM, 4, 91.2
  iyatītyucyate yāsau grāsamānamitīritam //Context
RCūM, 4, 97.2
  bhuṅkte nikhilalohādyaṃ yo'sau rākṣasavaktravān //Context
RCūM, 4, 105.1
  sūte satailayantrasthe svarṇādikṣepaṇaṃ hi yat /Context
RCūM, 4, 109.1
  saṃdaṃśadhṛtasūtena drutadravyāhṛtiśca /Context
RCūM, 4, 113.2
  bhūmau nikhanyate yattatsvedanaṃ saṃprakīrtitam //Context
RCūM, 5, 2.2
  yantryate pārado yasmāttasmādyantramitīritam //Context
RCūM, 5, 7.2
  gharṣaścaiva daśāṅgulastu yadidaṃ khalvākhyayantraṃ smṛtam //Context
RCūM, 5, 101.1
  mṛttikā dagdhatuṣaiḥ śaṇena śikhitrakairvā hayaladdinā ca /Context
RCūM, 5, 105.1
  tayā vihitā mūṣā yogamūṣeti kathyate /Context
RCūM, 5, 117.2
  kṣaṇamuddharaṇaṃ yat tanmūṣāpyāyanam ucyate //Context
RCūM, 5, 120.1
  mūṣā gostanākārā śikhāyuktapidhānakā /Context
RCūM, 5, 121.1
  nirdiṣṭā mallamūṣā malladvitayasampuṭāt /Context
RCūM, 5, 122.1
  kulālabhāṇḍarūpā dṛḍhā ca paripācitā /Context
RCūM, 5, 124.1
  tale kūrparākārā kramād upari vistṛtā /Context
RCūM, 5, 125.1
  mañjūṣākāramūṣā nimnatāyāmavistarā /Context
RCūM, 5, 126.1
  mūṣā cipiṭā mūle vartulāṣṭāṅgulocchrayā /Context
RCūM, 5, 138.2
  dvādaśāṅgulanimnā prādeśapramitā tathā //Context
RCūM, 5, 154.1
  puṭaṃ bhūmitale yattadvitastidvitayocchrayam /Context
RCūM, 5, 164.1
  yaḥ somadevairvihitaṃ prakīrṇamadhyāyam enaṃ prakaroti pāṭhe /Context
RCūM, 9, 27.1
  raktavargādivargaiśca dravyaṃ yajjāraṇātmakam /Context
RHT, 13, 7.2
  śatavāpyaṃ yadvahnau drāvitaṃ hi bījaṃ viśuddhamidaṃ //Context
RHT, 14, 1.1
  samād adhi ca yajjīrṇaṃ bījaṃ tenaiva cāvartatā kāryā /Context
RHT, 16, 30.1
  sāritavartitasūtaḥ samānabījena milati yaḥ sāryaḥ /Context
RHT, 18, 24.1
  vakṣye samprati samyagyad bījaṃ samarase jīrṇam /Context
RHT, 18, 59.3
  rañjati yena vidhinā samāsataḥ sūtarājastu //Context
RHT, 3, 9.2
  sarvamanena ha bhāvyaṃ yatkiṃcit cāraṇāvastu //Context
RHT, 3, 14.1
  dolanavidhinā yair api nānāvidhabhaṅgasaṃskṛtaṃ gaganam /Context
RHT, 3, 19.1
  taṃ pravakṣyāmyupadeśaṃ gandhābhrakasaṃpraveśanaṃ yena /Context
RHT, 4, 1.1
  kṛṣṇo raktaḥ pīto yo 'bhraḥ syāt sthūlatārakārahitaḥ /Context
RHT, 4, 4.1
  pakṣacchedamakṛtvā rasabandhaṃ kartum īhate yastu /Context
RHT, 4, 7.1
  sitaraktāsitapītā ye kecidudāhṛtā ghanā loke /Context
RHT, 4, 25.2
  yo jānāti na vādī vṛthaiva so'rthakṣayaṃ kurute //Context
RHT, 5, 3.2
  yena dravanti garbhe rasarājasyāmlavargeṇa //Context
RHT, 5, 30.1
  ye kecidviḍayogāḥ kṣārāmlalavaṇāni dīptavargāśca /Context
RHT, 5, 52.1
  yo niḥsṛto bhujaṅgād rasakeśarīvajrapañjaraḥ sa punaḥ /Context
RHT, 9, 3.1
  yaḥ punaretaiḥ kurute karmāśuddhairbhavedrasastasya /Context
RKDh, 1, 1, 12.1
  lohair nivartito yastu taptakhalvaḥ sa ucyate /Context
RKDh, 1, 1, 58.3
  yasminnipatati sūtaḥ proktaṃ tad dīpikāyantram //Context
RKDh, 1, 1, 144.1
  adhobhāṇḍamukhaṃ yasya bhāṇḍasyoparivartinaḥ /Context
RKDh, 1, 1, 186.1
  kulālabhāṇḍarūpā dṛḍhaiva paripācitā /Context
RKDh, 1, 1, 194.1
  mañjūṣākāramūṣā nimnatākāravistarā /Context
RKDh, 1, 1, 204.2
  mṛttikā dagdhatuṣopalena śikhitrakairvā hayaladdinā ca /Context
RKDh, 1, 2, 9.1
  sthūlaṃ vitastiracitaṃ yadvaktraṃ koṣṭhakasya tu /Context
RKDh, 1, 2, 30.1
  puṭaṃ bhūmitale yaddhi vitastidvitayocchritam /Context
RKDh, 1, 2, 31.1
  yatpuṭaṃ dīyate bhūmāvaṣṭasaṃkhyavanopalaiḥ /Context
RKDh, 1, 2, 43.8
  nāgārjuno munīndraḥ yallohaśāstram atigahanam /Context
RKDh, 1, 2, 44.3
  mene muniḥ svatantre yaḥ pākaṃ na palapañcakād arvāk /Context
RKDh, 1, 2, 60.2
  yasya kṛte tallauhaṃ paktavyaṃ tasya śubhadivase /Context
RKDh, 1, 2, 60.9
  auṣadhaṃ śodhanārthaṃ yadūrdhvādho dayite budhaiḥ /Context
RMañj, 1, 1.1
  yadgaṇḍamaṇḍalagalanmadhuvāri binduḥ pānālasāti nibhṛtāṃ lalitālimālā /Context
RMañj, 1, 1.2
  yadguñjitena vinihanti navendranīla śaṅkāṃ sa vo gaṇapatiḥ śivamātanotu //Context
RMañj, 1, 2.1
  indīvarī bhavati yacca caraṇāravindadvandve purandarapuraḥsaradevatānām /Context
RMañj, 1, 5.1
  harati sakalarogānmūrchito yo narāṇāṃ vitarati kila baddhaḥ khecaratvaṃ javena /Context
RMañj, 1, 7.1
  tejo mṛgāṅkamaule soḍhuṃ yannaiva tejasāṃ puñjaiḥ /Context
RMañj, 1, 8.1
  yo na vetti kṛpārāśiṃ rasahariharātmakam /Context
RMañj, 1, 9.1
  gurusevāṃ vinā karma yaḥ kuryānmūḍhacetasaḥ /Context
RMañj, 1, 37.1
  saṃskārahīnaṃ khalu sūtarājaṃ yaḥ sevate tasya karoti bādhām /Context
RMañj, 2, 1.2
  athājīrṇam abījaṃ ca sūtakaṃ yastu ghātayet //Context
RMañj, 2, 53.2
  yasyaitāni na dṛśyante taṃ vidyānmṛtasūtakam //Context
RMañj, 2, 62.1
  yasya rogasya yo yogastenaiva saha yojayet /Context
RMañj, 2, 62.1
  yasya rogasya yo yogastenaiva saha yojayet /Context
RMañj, 3, 5.1
  dhautaṃ yat salile tasmin gandhavadgandhakaṃ smṛtam /Context
RMañj, 3, 41.1
  kambalādgalitaṃ ślakṣṇaṃ vālukārahitaṃ ca yat /Context
RMañj, 3, 64.2
  anyāni yānyasādhyāni vyomasattvasya kā kathā //Context
RMañj, 4, 20.1
  aśītiryasya varṣāṇi vasuvarṣāṇi yasya vā /Context
RMañj, 4, 20.1
  aśītiryasya varṣāṇi vasuvarṣāṇi yasya vā /Context
RMañj, 5, 68.1
  ye guṇā mārite muṇḍe te guṇā muṇḍakiṭṭake /Context
RMañj, 6, 4.1
  yasya rogasya yo yogo munibhiḥ parikīrtitaḥ /Context
RMañj, 6, 4.1
  yasya rogasya yo yogo munibhiḥ parikīrtitaḥ /Context
RMañj, 6, 21.1
  triśūlī samākhyātā tanmūlaṃ kvāthayed īṣaddhiṅgusamāyuktaṃ kākiṇī citrakaṃ vacā /Context
RMañj, 6, 35.1
  ye śuṣkā viṣamānilaiḥ kṣayarujā vyāptāśca ye kuṣṭhino ye pāṇḍutvahatāḥ kuvaidyavidhinā ye śoṣiṇo durbhagāḥ /Context
RMañj, 6, 35.1
  ye śuṣkā viṣamānilaiḥ kṣayarujā vyāptāśca ye kuṣṭhino ye pāṇḍutvahatāḥ kuvaidyavidhinā ye śoṣiṇo durbhagāḥ /Context
RMañj, 6, 35.1
  ye śuṣkā viṣamānilaiḥ kṣayarujā vyāptāśca ye kuṣṭhino ye pāṇḍutvahatāḥ kuvaidyavidhinā ye śoṣiṇo durbhagāḥ /Context
RMañj, 6, 35.1
  ye śuṣkā viṣamānilaiḥ kṣayarujā vyāptāśca ye kuṣṭhino ye pāṇḍutvahatāḥ kuvaidyavidhinā ye śoṣiṇo durbhagāḥ /Context
RMañj, 6, 35.2
  ye taptā vividhair jvarair bhramamadonmādaiḥ pramādaṃ gatāste sarve vigatāmayā hatarujaḥ syuḥ poṭalīsevayā //Context
RMañj, 6, 70.2
  ajājīcitrakaṃ hiṅgu svarjikā ṭaṅkaṇaṃ ca yat //Context
RMañj, 6, 125.3
  sannipātārṇave magnaṃ yo'bhyuddharati dehinam //Context
RMañj, 6, 314.1
  abhyāsena nihanti mṛtyupalitaṃ kāmeśvaro vatsarāt sarveṣāṃ hitakārako nigaditaḥ śrīvaidyanāthena yaḥ /Context
RMañj, 6, 325.1
  śotho hṛtpārśvaśūlaṃ ca yasyāsādhyārśasāṃ hitaḥ /Context
RPSudh, 1, 29.1
  dvādaśaiva hi doṣāḥ syuryaiśca niṣkāsitā dvijaiḥ /Context
RPSudh, 1, 36.1
  atha mardanakaṃ karma yena śuddhatamo rasaḥ /Context
RPSudh, 1, 66.2
  bubhukṣā vyāpakatvaṃ ca yena kṛtvā prajāyate //Context
RPSudh, 1, 102.1
  abhraśeṣaṃ kṛtaṃ yacca tatsatvaṃ jārayedrase /Context
RPSudh, 1, 120.2
  mahāsiddhikaraṃ yatsyātsāraṇaṃ sarvakarmaṇām //Context
RPSudh, 1, 139.2
  yena vijñātamātreṇa vedhajño jāyate naraḥ //Context
RPSudh, 10, 1.1
  atha yantrāṇi vakṣyante pārado yena yantryate /Context
RPSudh, 10, 2.1
  dolā palabhalīyantram ūrdhvapātanakaṃ ca yat /Context
RPSudh, 10, 11.1
  tayā racitā mūṣā yogamūṣeti kathyate /Context
RPSudh, 10, 14.1
  pūrvoktā mṛttikā tu raktavargāṃbubhāvitā /Context
RPSudh, 10, 17.1
  viḍena racitā tu viḍenaiva pralepitā /Context
RPSudh, 10, 23.1
  gostanākāramūṣā mukhopari vimudritā /Context
RPSudh, 10, 24.1
  nirdiṣṭā mallamūṣā malladvitayasaṃpuṭāt /Context
RPSudh, 10, 25.1
  pakvamūṣā kulālabhāṇḍarūpā dṛḍhā ca paripācitā /Context
RPSudh, 10, 29.1
  mūṣā cipiṭā mūle vartulāṣṭāṃgulocchrayā /Context
RPSudh, 2, 57.2
  rasāgameṣu yatproktaṃ baṃdhanaṃ pāradasya ca //Context
RPSudh, 2, 108.2
  kurvanti ye tattvavido bhiṣagvarā rājñāṃ gṛhe te'pi bhavanti pūjyāḥ //Context
RPSudh, 3, 65.1
  yaḥ śrīsūtavarasya sevanamidaṃ nityaṃ karotīha vai dīrghāyurdhanadhānyadharmasahitaḥ prāpnoti saukhyaṃ param /Context
RPSudh, 4, 20.3
  yaḥ seveta naraḥ samān dvidaśakān vṛddhaśca no jāyate /Context
RPSudh, 4, 23.1
  rasavedhena yajjātaṃ vaṅgāttatkṛtrimaṃ matam /Context
RPSudh, 4, 23.2
  yadrūpyaṃ vahninā taptam ujjvalaṃ hi viniḥsaret /Context
RPSudh, 4, 59.1
  khanyāṃ saṃkhanyamānāyāṃ pāṣāṇā niḥsaranti ye /Context
RPSudh, 4, 59.2
  tebhyo yaddrāvitaṃ lohaṃ romakaṃ tatpracakṣate //Context
RPSudh, 4, 60.2
  tasmājjātaṃ tu yallauhaṃ bhrāmakaṃ tadihocyate //Context
RPSudh, 4, 62.1
  himādrau labhyate duḥkhād yaḥ spṛṣṭo drāvayedayaḥ /Context
RPSudh, 4, 79.2
  yacchuddhaṃ saralaṃ śubhraṃ khuraṃ tadabhidhīyate //Context
RPSudh, 5, 74.2
  sudhāyuktaṃ viṣaṃ yena sudhādhikaguṇaṃ tathā //Context
RPSudh, 5, 103.2
  guṇādhikaṃ tayormadhye yatpūrvaṃ sarvadoṣahṛt //Context
RPSudh, 5, 109.1
  agnau yajjāyate kṣiptaṃ liṃgākāramadhūmakam /Context
RPSudh, 5, 113.1
  śilājatu tu saṃśuddhaṃ seveta yaḥ pumān sadā /Context
RPSudh, 5, 114.3
  ye guṇāḥ kathitāḥ sadbhiḥ śilādhātau vadanti te //Context
RPSudh, 5, 121.1
  kṛtau yenāgnisahanau sūtakharparakau śubhau /Context
RPSudh, 6, 9.2
  yāni kāryakarāṇyeva satvāni kathitāni vai //Context
RPSudh, 6, 11.2
  lepitā śvetavastre raṅgabandhakarī hi sā //Context
RPSudh, 6, 32.1
  pītavarṇo bhavedyastu sa cokto'malasārakaḥ /Context
RPSudh, 6, 34.1
  yaḥ kṛṣṇavarṇaḥ sa tu durlabho'sti nāśaṃ karotīha jarāpamṛtyoḥ /Context
RPSudh, 6, 40.2
  sevito balirājñā yaḥ prabhūtabalahetave //Context
RPSudh, 6, 57.2
  yaddhastijaṃ śvetamathātipītaṃ virecanaṃ tatprakaroti śīghram //Context
RPSudh, 6, 72.1
  varāṭikā tu sārdhaniṣkapramāṇikā /Context
RPSudh, 6, 73.0
  pādonaṭaṅkabhārā kathyate sā kaniṣṭhikā //Context
RPSudh, 7, 23.1
  puṃvajraṃ yatprocyate cāṣṭadhāraṃ ṣaṭkoṇaṃ ced indracāpena tulyam /Context
RPSudh, 7, 25.1
  strī pumān no strī pumān yacca vajraṃ yojyaṃ tacca strīṣu puṃsveva ṣaṇḍhe /Context
RPSudh, 7, 26.1
  varṇe'pyevaṃ yasya varṇasya vajraṃ tattadvarṇe śobhanīyaṃ pradiṣṭam /Context
RPSudh, 7, 53.0
  ye kṣetratoyaprabhavāśca doṣāḥ sarveṣu ratneṣu galanti samyak //Context
RRÃ…, R.kh., 1, 9.1
  mohayedyaḥ parānbaddho jīvayecca mṛtaḥ parān /Context
RRÃ…, R.kh., 1, 16.1
  yaduktaṃ śambhunā pūrvaṃ rasakhaṇḍe rasāyane /Context
RRÃ…, R.kh., 1, 17.1
  vyādhitānāṃ hitārthāya proktaṃ nāgārjunena yat /Context
RRÃ…, R.kh., 1, 18.2
  yaduktaṃ vāgbhaṭe tantre suśrute vaidyasāgare //Context
RRÃ…, R.kh., 1, 19.1
  anyaiśca bahubhiḥ siddhair yad uktaṃ ca vilokya tat /Context
RRÃ…, R.kh., 1, 19.2
  tatra yadyadasādhyaṃ syādyadyaddurlabhamauṣadham //Context
RRÃ…, R.kh., 1, 19.2
  tatra yadyadasādhyaṃ syādyadyaddurlabhamauṣadham //Context
RRÃ…, R.kh., 1, 19.2
  tatra yadyadasādhyaṃ syādyadyaddurlabhamauṣadham //Context
RRÃ…, R.kh., 1, 19.2
  tatra yadyadasādhyaṃ syādyadyaddurlabhamauṣadham //Context
RRÃ…, R.kh., 1, 22.2
  yadyadgurumukhājjñātaṃ svānubhūtaṃ ca yanmayā /Context
RRÃ…, R.kh., 1, 22.2
  yadyadgurumukhājjñātaṃ svānubhūtaṃ ca yanmayā /Context
RRÃ…, R.kh., 1, 22.2
  yadyadgurumukhājjñātaṃ svānubhūtaṃ ca yanmayā /Context
RRÃ…, R.kh., 1, 25.1
  yadanyatra tadatrāsti yadatrāsti na tatkvacit /Context
RRÃ…, R.kh., 1, 25.1
  yadanyatra tadatrāsti yadatrāsti na tatkvacit /Context
RRÃ…, R.kh., 3, 1.2
  ajīrṇaṃ cāpyabījaṃ ca sūtakaṃ yastu mārayet //Context
RRÃ…, R.kh., 4, 48.2
  valipalitavināśaṃ sevanādvīryavṛddhiṃ sthiramapi kurute yaḥ kāminīnāṃ prasaṅge //Context
RRÃ…, R.kh., 4, 54.1
  rasādibhiryā kriyate cikitsā daivīti sadbhiḥ parikīrtitā sā /Context
RRÃ…, R.kh., 4, 54.2
  sā mānuṣī mantrakṛtā śiphādyaiḥ sā rākṣasī śastrakṛtādibhiryā //Context
RRÃ…, R.kh., 6, 10.0
  adho yadgālitaṃ sūkṣmaṃ śuddhaṃ dhānyābhrakaṃ bhavet //Context
RRÃ…, R.kh., 6, 27.2
  piṣṭvābhraṃ secayettena yad vānyāmlarasena ca //Context
RRÃ…, R.kh., 7, 40.1
  śaṅkhaṃ nīlāñjanaṃ caiva sarvoparasāśca ye /Context
RRÃ…, R.kh., 7, 45.1
  kāntapāṣāṇatulyaṃ ca kaṭhinyuparasāśca ye /Context
RRÃ…, R.kh., 9, 2.1
  pātre yasminprasarati na cettailabindurvisṛṣṭaḥ /Context
RRÃ…, R.kh., 9, 4.1
  kāntaṃ taduttamaṃ yacca rūpyenāvartitaṃ milet /Context
RRÃ…, R.kh., 9, 18.2
  dantīpatraṃ dravaṃ yacca lauhacūrṇaṃ viloḍayet //Context
RRÃ…, V.kh., 1, 1.1
  yena sṛṣṭaṃ vidā cidātmasvamaruttejojalorvīgaṇāḥ satsaṃvicchivaśaktibhairavakalāḥ śrīkaṇṭhapañcānanaḥ /Context
RRÃ…, V.kh., 1, 12.1
  śāstraṃ kramayutaṃ jñātvā yaḥ karoti sa siddhibhāk /Context
RRÃ…, V.kh., 1, 18.2
  nāstikā ye durācārāścumbakā gurutalpagāḥ //Context
RRÃ…, V.kh., 1, 30.2
  liṅgakoṭisahasrasya yatphalaṃ samyagarcanāt //Context
RRÃ…, V.kh., 1, 44.1
  yasyāḥ saṃkucitāḥ keśāḥ śyāmā yā padmalocanā /Context
RRÃ…, V.kh., 1, 44.1
  yasyāḥ saṃkucitāḥ keśāḥ śyāmā padmalocanā /Context
RRÃ…, V.kh., 1, 47.2
  tadabhāve surūpā tu kācit taruṇāṅganā //Context
RRÃ…, V.kh., 1, 49.1
  evaṃ śaktiyuto yo 'sau dīkṣayettaṃ gurūttamaḥ /Context
RRÃ…, V.kh., 12, 25.2
  yena vyomādivaikrāntaṃ caratyāśvabhiṣecitam //Context
RRÃ…, V.kh., 12, 36.1
  yatkiṃcidrasarājasya sādhanārthe vyayo bhavet /Context
RRÃ…, V.kh., 13, 81.1
  vyomasattvasya cūrṇaṃ tu yatkiṃciddhātucūrṇakam /Context
RRÃ…, V.kh., 13, 89.3
  yatkiṃcid dvaṃdvayogaṃ tu dhamanena milatyalam //Context
RRÃ…, V.kh., 13, 100.2
  yatkiṃcic cāraṇāvastu tatastaṃ jārayedrase /Context
RRÃ…, V.kh., 14, 1.2
  vijñāya yastu matimān sa tu vārtikendraścaṃdrārkavedhavidhinā kanakaṃ karoti //Context
RRÃ…, V.kh., 14, 20.2
  ityevaṃ ṣaḍguṇaṃ dvaṃdvaṃ yatkiṃcij jārayedrase //Context
RRÃ…, V.kh., 14, 43.1
  rasakasya tu yatsattvaṃ cūrṇitaṃ vābhiṣekitam /Context
RRÃ…, V.kh., 15, 58.1
  mahārasaiścoparasairyatkiṃcitsatvamāharet /Context
RRÃ…, V.kh., 15, 64.1
  gaṃdhena yanmṛtaṃ nāgaṃ pakvabījasya sādhanam /Context
RRÃ…, V.kh., 15, 74.2
  mahārasaiścoparasairyatsattvaṃ pātitaṃ purā //Context
RRÃ…, V.kh., 15, 110.1
  jārayettriguṇaṃ tasya bījaṃ yadraṃjakaṃ punaḥ /Context
RRÃ…, V.kh., 15, 124.2
  abhrādisatvaṃ yatsarvaṃ pratyekaṃ triguṇaṃ kramāt //Context
RRÃ…, V.kh., 16, 1.1
  yāsāṃ chedena raktaṃ pravahati satataṃ prāyaśo raktabhūmau /Context
RRÃ…, V.kh., 18, 57.1
  drutayo mīlitā yena mūṣāṃ tenaiva lepayet /Context
RRÃ…, V.kh., 18, 122.2
  ityevaṃ padmaparyantaṃ saṃkhyāvedhāttu yo rasaḥ //Context
RRÃ…, V.kh., 18, 126.1
  sparśavedhī raso yo'sau guṭikāṃ tena kārayet /Context
RRÃ…, V.kh., 18, 127.1
  śabdavedhī raso yo'sau guṭikāṃ tena kārayet /Context
RRÃ…, V.kh., 18, 128.1
  pāṣāṇavedhako yo'sau parvatāni tu tena vai /Context
RRÃ…, V.kh., 18, 129.1
  medinīvedhako yo'sau rājikārdhārdhamātrakaḥ /Context
RRÃ…, V.kh., 18, 130.1
  trailokyavyāpako yo'sau taṃ kare dhārayettu yaḥ /Context
RRÃ…, V.kh., 18, 130.1
  trailokyavyāpako yo'sau taṃ kare dhārayettu yaḥ /Context
RRÃ…, V.kh., 18, 138.1
  tanmadhye pūrvapakvaṃ yadruddhvā dhāmyaṃ dṛḍhāgninā /Context
RRÃ…, V.kh., 18, 163.2
  athavā dvaṃdvitaṃ vajraṃ samaṃ svarṇena yatkṛtam //Context
RRÃ…, V.kh., 18, 183.2
  teṣāṃ karma vicārya sāramakhilaṃ spaṣṭīkṛtaṃ tanmayā yaḥ kaścid gurutantramantraniratastasyaiva siddhaṃ bhavet //Context
RRÃ…, V.kh., 19, 115.2
  yatkiṃcicchubhrakāṣṭhaṃ vā toyena saha kārayet //Context
RRÃ…, V.kh., 19, 133.1
  yattu tatkāṣṭhaṃ tu samāharet /Context
RRÃ…, V.kh., 19, 135.2
  yasminkasminbhave dravye dhānye vā vṛddhikārakam //Context
RRÃ…, V.kh., 19, 136.1
  kṛṣṇacitrakamūlaṃ tu kṣiptaṃ yasmin suvastuni /Context
RRÃ…, V.kh., 19, 137.2
  yatkiṃcid dravyajātaṃ tadakṣayyaṃ tiṣṭhati dhruvam //Context
RRÃ…, V.kh., 20, 1.1
  sāṅgopāṅgam anekayoganicayaṃ sāraṃ varaṃ coddhṛtaṃ yuktaṃ pāradabandhanaṃ mṛduhaṭhāt dṛṣṭaṃ paraṃ yanmayā /Context
RRÃ…, V.kh., 3, 4.2
  trikoṇaṃ pattradehaṃ yaddīrghaṃ yatsyānnapuṃsakam //Context
RRÃ…, V.kh., 3, 4.2
  trikoṇaṃ pattradehaṃ yaddīrghaṃ yatsyānnapuṃsakam //Context
RRÃ…, V.kh., 3, 15.2
  kṣīravṛkṣāśca ye sarve tathā nānāvidhaṃ viṣam //Context
RRÃ…, V.kh., 4, 1.2
  yaddṛṣṭaṃ sulabhaṃ suvarṇakaraṇaṃ tārasya saṃraṃjanāt /Context
RRÃ…, V.kh., 4, 48.1
  yayā kayā gandhapiṣṭyā stambhanaṃ jāraṇaṃ vinā /Context
RRÃ…, V.kh., 6, 1.3
  paścādrañjanavedhanaṃ ca vidhinā candrārkatāmrasya yat /Context
RRÃ…, V.kh., 6, 2.1
  stambhitā gandhapiṣṭī gandhajāraṇavarjitā /Context
RRÃ…, V.kh., 6, 92.2
  stambhitā gandhapiṣṭī gandhajāraṇavarjitā //Context
RRÃ…, V.kh., 6, 104.1
  pūrvaṃ yacchodhitaṃ khoṭam āvartyaṃ svarṇatulyakam /Context
RRÃ…, V.kh., 6, 116.1
  stambhitā gandhapiṣṭī gandhajāraṇavarjitā /Context
RRÃ…, V.kh., 7, 7.1
  pūrvaṃ yanmarditaṃ sūtaṃ tasya bhāgatrayaṃ bhavet /Context
RRÃ…, V.kh., 7, 56.2
  pūrvā viḍavaṭī tu tāmekaikāṃ pradāpayet //Context
RRÃ…, V.kh., 8, 50.1
  ṣoḍaśāṃśena yaddattaṃ vaṅgaṃ tasyāparo vidhiḥ /Context
RRÃ…, V.kh., 8, 72.1
  vajreṇa sāritaṃ yattu sūtabhasma purā kṛtam /Context
RRÃ…, V.kh., 9, 53.2
  pūrvoktā gandhapiṣṭī stambhitā jāraṇaṃ vinā //Context
RRÃ…, V.kh., 9, 54.2
  caturthaṃ raktabhasmāpi pūrvaṃ vajreṇa yatkṛtam //Context
RRÃ…, V.kh., 9, 116.1
  divyayogavaraiḥ khoṭaṃ pūrvaṃ nānāvidhaṃ tu yat /Context
RRÃ…, V.kh., 9, 129.1
  tadrasaṃ vaktramadhye tu yaḥ karoti narottamaḥ /Context
RRS, 10, 2.0
  muṣṇāti doṣān mūṣā sā mūṣeti nigadyate //Context
RRS, 10, 7.1
  mṛttikā dugdhatuṣaiḥ śaṇena śikhitrakair vā hayaladdinā ca /Context
RRS, 10, 11.1
  tayā vihitā mūṣā yogamūṣeti kathyate /Context
RRS, 10, 22.2
  kṣaṇamuddharaṇaṃ yattanmūṣāpyāyanam ucyate //Context
RRS, 10, 25.1
  mūṣā gostanākārā śikhāyuktapidhānakā /Context
RRS, 10, 26.1
  nirdiṣṭā mallamūṣā malladvitayasampuṭāt /Context
RRS, 10, 27.1
  kulālabhāṇḍarūpā dṛḍhā ca paripācitā /Context
RRS, 10, 29.1
  tale kūrparākārā kramādupari vistṛtā /Context
RRS, 10, 30.1
  maṇḍūkākārā nimnatāyāmavistarā /Context
RRS, 10, 31.1
  mūṣā cipiṭā mūle vartulāṣṭāṅgulocchrayā /Context
RRS, 10, 43.1
  dvādaśāṅgulanimnā prādeśapramitā tathā /Context
RRS, 10, 57.1
  yatpuṭaṃ dīyate bhūmāv aṣṭasaṃkhyair vanopalaiḥ /Context
RRS, 10, 92.1
  raktavargādivargaiśca dravyaṃ yajjāraṇātmakam /Context
RRS, 11, 13.2
  rasopayogi yat kiṃcid diṅmātraṃ tatpradarśitam //Context
RRS, 11, 33.2
  mardanākhyaṃ hi yatkarma tatsūtaguṇakṛd bhavet //Context
RRS, 11, 60.2
  yena yena hi cāñcalyaṃ durgrahatvaṃ ca naśyati /Context
RRS, 11, 60.2
  yena yena hi cāñcalyaṃ durgrahatvaṃ ca naśyati /Context
RRS, 11, 67.1
  puṭito yo raso yāti yogaṃ muktvā svabhāvatām /Context
RRS, 11, 68.1
  asaṃśodhitalohādyaiḥ sādhito yo rasottamaḥ /Context
RRS, 11, 70.1
  śaṅkhaśuktivarāṭādyair yo 'sau saṃsādhito rasaḥ /Context
RRS, 11, 71.1
  bandho yaḥ khoṭatāṃ yāti dhmāto dhmātaḥ kṣayaṃ vrajet /Context
RRS, 11, 78.1
  piṣṭīkṛtair abhrakasattvahematārārkakāntaiḥ parijārito yaḥ /Context
RRS, 11, 82.1
  harodbhavo yo dviguṇābhrajīrṇaḥ sa syātkumāro mitataṇḍulo'sau /Context
RRS, 11, 84.1
  yasyābhrakaḥ ṣaḍguṇito hi jīrṇaḥ prāptāgnisakhyaḥ sa hi vṛddhanāmā /Context
RRS, 11, 85.1
  yo divyamūlikābhiśca kṛto'tyagnisaho rasaḥ /Context
RRS, 11, 94.2
  tapte khallatale vimardya vidhivadyatnādvaṭī kṛtā sā strīṇāṃ madadarpanāśanakarī khyātā jalūkā varā //Context
RRS, 11, 131.1
  yasminrase ca kaṇṭhoktyā kakārādirniṣedhitaḥ /Context
RRS, 2, 3.1
  rājahastād adhastād yatsamānītaṃ ghanaṃ khaneḥ /Context
RRS, 2, 9.3
  pītābhamabhrakaṃ yattu śreṣṭhaṃ tatpītakarmaṇi //Context
RRS, 2, 14.1
  yair uktaṃ yuktinirmuktaiḥ pattrābhrakarasāyanam /Context
RRS, 2, 107.1
  vahnau kṣiptaṃ bhavedyattalliṅgākāramadhūmakam /Context
RRS, 2, 109.1
  rasoparasasūtendraratnaloheṣu ye guṇāḥ /Context
RRS, 2, 121.1
  dravyaṃ viṣayutaṃ yattaddravyādhikaguṇaṃ bhavet /Context
RRS, 2, 145.1
  rasaśca rasakaścobhau yenāgnisahanau kṛtau /Context
RRS, 3, 11.2
  ye guṇāḥ pārade proktāste caivātra bhavantviti //Context
RRS, 3, 15.1
  tathā cāmalasāraḥ syādyo bhavetpītavarṇavān /Context
RRS, 3, 62.2
  vastreṣu lipyate yāsau mañjiṣṭhārāgabandhinī //Context
RRS, 3, 158.1
  yāni kāni ca sattvāni tāni śudhyantyaśeṣataḥ /Context
RRS, 5, 4.1
  brahmāṇḍaṃ saṃvṛtaṃ yena rajoguṇabhuvā khalu /Context
RRS, 5, 5.1
  brahmā yenāvṛto jātaḥ suvarṇena jarāyuṇā /Context
RRS, 5, 8.1
  tatra tatra girīṇāṃ hi jātaṃ khaniṣu yadbhavet /Context
RRS, 5, 23.1
  himālayādikūṭeṣu yadrūpaṃ jāyate hi tat /Context
RRS, 5, 24.1
  śrīrāmapādukānyastaṃ vaṃgaṃ yadrūpyatāṃ gatam /Context
RRS, 5, 70.0
  hataṃ yatprasared duḥkhāttatkuṇṭhaṃ madhyamaṃ smṛtam //Context
RRS, 5, 71.0
  yaddhataṃ bhajyate bhaṃge kṛṣṇaṃ syāttatkaḍārakam //Context
RRS, 5, 75.2
  namane bhaṅguraṃ yattatkharalohamudāhṛtam //Context
RRS, 5, 76.1
  vegabhaṅguradhāraṃ yatsāralohaṃ tadīritam /Context
RRS, 5, 87.0
  bhrāmayellohajātaṃ yattatkāntaṃ bhrāmakaṃ matam //Context
RRS, 5, 89.0
  sākṣād yaddrāvayellohaṃ tatkāntaṃ drāvakaṃ bhavet //Context
RRS, 5, 95.1
  pātre yasya prasarati jale tailabindurna lipto gandhaṃ hiṅgustyajati ca tathā tiktatāṃ nimbakalkaḥ /Context
RRS, 5, 129.2
  tāreṇāvartate yattatkāntalohaṃ tanūkṛtam //Context
RRS, 5, 134.1
  yāmadvayātsamuddhṛtya yadgolaṃ tāmrapātrake /Context
RRS, 5, 152.1
  ye guṇā mārite muṇḍe te guṇā muṇḍakiṭṭake /Context
RRS, 5, 192.0
  evaṃ jāyate kṛṣṇā kākatuṇḍīti sā matā //Context
RRS, 7, 21.2
  kṣuraprāśca tathā pākyaḥ yaccānyattatra yujyate /Context
RRS, 7, 22.1
  śālāsammārjanādyaṃ hi rasapākāntakarma yat /Context
RRS, 7, 22.2
  tatropayogi yaccānyattatsarvaṃ paravidyayā //Context
RRS, 8, 2.2
  yo dīyeta bhiṣagvarāya gadibhirnirdiśya dhanvantarim sarvārogyasukhāptaye nigadito bhāgaḥ sa dhanvantareḥ //Context
RRS, 8, 3.1
  bhaiṣajyakrīṇitadravyabhāgo 'py ekādaśo hi yaḥ /Context
RRS, 8, 4.1
  pragṛhyādhikarudrāṃśaṃ yo 'samīcīnam auṣadham /Context
RRS, 8, 27.0
  mṛtaṃ tarati yattoye lohaṃ vāritaraṃ hi tat //Context
RRS, 8, 28.1
  aṅguṣṭhatarjanīghṛṣṭaṃ yat tad rekhāntare viśet /Context
RRS, 8, 36.2
  yastato nirgataḥ sāraḥ sattvamityabhidhīyate //Context
RRS, 8, 39.2
  samākṛṣṭo raso yo 'sau hiṅgulākṛṣṭa ucyate //Context
RRS, 8, 54.1
  drute dravyāntarakṣepo lohādye kriyate hi yaḥ /Context
RRS, 8, 60.0
  vahnistham eva śītaṃ yattaduktaṃ svāṅgaśītalam //Context
RRS, 8, 61.0
  agnerākṛṣya śītaṃ yattad bahiḥśītamucyate //Context
RRS, 8, 65.1
  svedātapādiyogena svarūpāpādanaṃ hi yat /Context
RRS, 8, 68.2
  sthitir āsthāpanī kumbhe yāsau rodhanamucyate //Context
RRS, 8, 71.2
  iyatītyucyate yāsau grāsamānaṃ samīritam //Context
RRS, 8, 79.2
  bhuñjītākhilalohādyaṃ yo 'sau rākṣasavaktravān //Context
RRS, 8, 88.1
  sūte satailayantrasthe svarṇādikṣepaṇaṃ hi yat /Context
RRS, 8, 93.1
  saṃdaṃśadhṛtasūtena drutadravyāhṛtiśca /Context
RRS, 9, 2.2
  yantryate pārado yasmāttasmādyantramiti smṛtam //Context
RRS, 9, 13.2
  yasminnipatati sūtaḥ proktaṃ taddīpikāyantram //Context
RSK, 1, 3.2
  saumyādidiktrayasthaṃ yad gaurīśāpānna kāryakṛt //Context
RSK, 1, 26.2
  ūrdhvasthālyāṃ tu yallagnaṃ tadūrdhvaṃ bhasma siddhidam //Context
RSK, 2, 36.1
  pātre yasminprasarati jale tailabindurna lipto hiṅgurgandhaṃ visṛjati nijaṃ tiktatāṃ nimbakalkaḥ /Context
RSK, 3, 4.1
  nānārasauṣadhairye tu duṣṭā yāntīha no gadāḥ /Context
RSK, 3, 9.2
  etānyupaviṣāṇyāhuḥ yastāni rasakarmaṇi //Context
ŚdhSaṃh, 2, 11, 96.1
  uparisthaṃ ghanaṃ yatsyāttatkṣipedanyapātrake /Context
ŚdhSaṃh, 2, 11, 98.2
  adhaḥsthitaṃ ca yaccheṣaṃ tasmin nīraṃ vinikṣipet //Context
ŚdhSaṃh, 2, 12, 3.2
  kāṃsyakaṃ kāntalohaṃ ca dhātavo nava ye smṛtāḥ //Context
ŚdhSaṃh, 2, 12, 123.2
  saṃlagno yo bhavetsūtastaṃ gṛhṇīyācchanaiḥ śanaiḥ //Context