Fundstellen

ÅK, 1, 25, 105.1
  vedhādhikyakaraṃ lohe sāraṇā sā prakīrtitā /Kontext
RArṇ, 10, 6.2
  śarīre hemni kartā ca jāraṇe sāraṇāsu ca //Kontext
RArṇ, 11, 196.1
  tataḥ ṣaḍguṇabījena sāraṇā kramayogataḥ /Kontext
RArṇ, 12, 325.1
  dvitīyasāraṇāṃ prāpya bhakṣayenmadhusarpiṣā /Kontext
RArṇ, 12, 327.1
  dvitīyasāraṇāṃ prāpya sahasrāṃśena vidhyati /Kontext
RArṇ, 12, 331.1
  pūrvavat sāraṇā kāryā pūrvavat siddhidā bhavet /Kontext
RArṇ, 12, 332.1
  dvitīyasāraṇāyogādayutaṃ vedhayettu sā /Kontext
RArṇ, 12, 333.1
  tṛtīyasāraṇāyogājjāyate lakṣavedhinī /Kontext
RArṇ, 12, 334.1
  caturthīṃ sāraṇāṃ prāpya koṭivedho na saṃśayaḥ /Kontext
RArṇ, 12, 336.1
  dadāti saptamīṃ sāpi sāraṇāṃ guṭikā parā /Kontext
RArṇ, 12, 379.1
  sāraṇākramayogena navīnaṃ jāyate vapuḥ /Kontext
RArṇ, 14, 65.1
  hemnā saha samāvartya sāraṇātrayasāritam /Kontext
RArṇ, 14, 67.2
  hemnā saha samāvartya sāraṇātrayasāritam //Kontext
RArṇ, 14, 75.1
  hemnā saha samāvartya sāraṇātrayasāritam /Kontext
RArṇ, 14, 85.2
  sāraṇātrayayogeṇa śulvavedhaṃ pradāpayet //Kontext
RArṇ, 14, 97.1
  tāreṇa ca samāvartya sāraṇātrayasāritam /Kontext
RArṇ, 14, 105.2
  tadbhasma jārayet paścāt sāraṇātrayasāritam //Kontext
RArṇ, 14, 138.1
  hemnā saha samāvartya sāraṇātrayasāritam /Kontext
RArṇ, 15, 119.2
  hemnā saha samāvartya sāraṇātrayasāritam //Kontext
RArṇ, 16, 13.2
  ṣaḍguṇaṃ hema jāryaṃ tu sārayet sāraṇātrayam //Kontext
RArṇ, 16, 110.1
  rasendro rañjati hy evaṃ kartavyaṃ sāraṇādikam /Kontext
RArṇ, 8, 53.2
  rañjane rasarājasya sāraṇāyāṃ ca śasyate //Kontext
RCint, 3, 144.1
  samādijīrṇasya sāraṇāyogyatvaṃ śatādivedhakatvaṃ ca /Kontext
RCint, 3, 159.2
  no previewKontext
RCūM, 4, 105.2
  vedhādhikyakaraṃ lohe sāraṇā sā prakīrtitā //Kontext
RHT, 16, 1.1
  iti rakto'pi rasendro jāritabījo'pi sāraṇārahitaḥ /Kontext
RHT, 16, 10.2
  īṣannāgaṃ deyaṃ trividhāyāṃ sāraṇāyāṃ tu //Kontext
RHT, 16, 37.1
  iti paramahaṃsaparivrājakācāryaśrīmadgovindabhagavatpādaviracite rasahṛdayatantre sāraṇātmakaḥ ṣoḍaśo'vabodhaḥ //Kontext
RHT, 18, 1.1
  anayā khalu sāraṇayā krāmaṇena ca viśati yojito vidhivat /Kontext
RPSudh, 1, 124.1
  ekīkṛtya vasāmeṣām evaṃ tailaṃ tu sāraṇam /Kontext
RPSudh, 1, 126.2
  sāraṇārthe kṛtaṃ tailaṃ tasmin taile supācayet //Kontext
RRÅ, V.kh., 12, 34.1
  naivedyaṃ rañjanaṃ divyaṃ sāraṇā syādvisarjanam /Kontext
RRÅ, V.kh., 12, 66.1
  sahasraguṇite jīrṇe pūrvavatsāraṇātrayam /Kontext
RRÅ, V.kh., 12, 83.2
  sāraṇādikrāmaṇāntaṃ yathāpūrvaṃ tu jārayet //Kontext
RRÅ, V.kh., 14, 26.1
  anena siddhabījena pūrvavatsāraṇātrayam /Kontext
RRÅ, V.kh., 14, 91.2
  tatastu tārabījena sārayetsāraṇātrayam //Kontext
RRÅ, V.kh., 14, 94.2
  tatastaṃ tārabījena sārayetsāraṇātrayam //Kontext
RRÅ, V.kh., 14, 105.1
  sārayettārabījena vidhinā sāraṇātrayam /Kontext
RRÅ, V.kh., 15, 128.2
  jīrṇe raṃjanasāraṇāmukhamatho baddhvātha baddhvā rasaṃ kuryātkāṃcanamabhramerusadṛśaṃ dānāya bhogāya vai //Kontext
RRÅ, V.kh., 16, 1.3
  tadyuktyā pāradendre carati yadi samaṃ sāraṇākarmayogairbaddho'yaṃ koṭivedhī samaravirajate yojayed bhāskare vā //Kontext
RRÅ, V.kh., 16, 28.2
  yāvad golaṃ tu taṃ kṛtvā sāraṇāyāṃ tu madhyataḥ //Kontext
RRÅ, V.kh., 18, 64.1
  mūṣāyantre samaṃ jāryaṃ sārayetsāraṇātrayam /Kontext
RRÅ, V.kh., 18, 77.1
  jāraṇā sāraṇā kāryā punaḥ sāraṇajāraṇe /Kontext
RRÅ, V.kh., 18, 93.2
  tatastaṃ pakvabījena sārayetsāraṇātrayam //Kontext
RRÅ, V.kh., 18, 95.2
  sāraṇā yatra yatroktā vijñeyā vārtikaiḥ punaḥ //Kontext
RRÅ, V.kh., 18, 115.1
  vajrabījena tulyena prathamā sāraṇā bhavet /Kontext
RRÅ, V.kh., 18, 117.2
  ityevaṃ ca punaḥ kuryātsāraṇāṃ koṭivedhake //Kontext
RRÅ, V.kh., 18, 118.2
  triprakārā prakartavyā sāraṇā tu tridhā tridhā //Kontext
RRÅ, V.kh., 18, 121.1
  kramaśaḥ sāraṇā kāryā yathāśaktyānusārataḥ /Kontext
RRÅ, V.kh., 18, 142.1
  tatastenaiva bījena sāraṇākrāmaṇātrayam /Kontext
RRÅ, V.kh., 18, 177.2
  anenaiva suvarṇena sārayetsāraṇātrayam //Kontext
RRÅ, V.kh., 3, 25.2
  saiva chidrānvitā madhyagambhīrā sāraṇocitā //Kontext
RRÅ, V.kh., 7, 57.2
  tataḥ śuddhasuvarṇena sārayetsāraṇātrayam //Kontext
RRÅ, V.kh., 7, 88.1
  svarṇena ca samāvartya sāraṇātrayasāritam /Kontext
RRÅ, V.kh., 7, 90.2
  dattvā viḍavaṭīṃ caiva sārayetsāraṇātrayam //Kontext
RRÅ, V.kh., 7, 100.2
  suvarṇena samāvartya sārayetsāraṇātrayam //Kontext
RRÅ, V.kh., 8, 64.2
  sārayetsāraṇāstisraḥ sahasrāṃśena vedhayet //Kontext
RRÅ, V.kh., 8, 70.1
  rajatena samāvartya sāraṇātrayasāritam /Kontext
RRÅ, V.kh., 9, 25.1
  svarṇena tu samāvartya sāraṇātrayayogataḥ /Kontext
RRÅ, V.kh., 9, 40.1
  svarṇena ca samāvartya sāraṇātrayasāritam /Kontext
RRÅ, V.kh., 9, 59.1
  tenaiva vajradvaṃdvena sārayetsāraṇātrayam /Kontext
RRÅ, V.kh., 9, 67.2
  ekaviṃśaguṇe jīrṇe sārayetsāraṇātrayam //Kontext
RRS, 8, 88.2
  vedhādhikyakaraṃ lohe sāraṇā sā prakīrtitā //Kontext