References

RRÅ, R.kh., 3, 18.2
  tadgolaṃ rakṣayedyatnādviḍo'yaṃ vāḍavānalaḥ /Context
RRÅ, R.kh., 4, 51.2
  dante śṛṅge'thavā vaṃśe rakṣayetsādhitaṃ rasam //Context
RRÅ, V.kh., 15, 43.2
  bhāṇḍe sakāṃjike caiva tasmāduddhṛtya rakṣayet /Context
RRÅ, V.kh., 19, 4.1
  kiṃcitpacyāttataḥ śītaṃ kācakūpyāṃ surakṣayet /Context
RRÅ, V.kh., 19, 14.1
  tatsarvaṃ pācayedyāmam avatārya surakṣayet /Context
RRÅ, V.kh., 19, 16.1
  tatsarvaṃ pācayedyāmamavatārya surakṣayet /Context
RRÅ, V.kh., 19, 17.2
  rakṣayitvā prayatnena prāpte kārye niyojayet //Context
RRÅ, V.kh., 19, 89.1
  saṃchedya nimbavṛkṣaṃ tu hastaikaṃ rakṣayedadhaḥ /Context
RRÅ, V.kh., 19, 100.2
  dinaṃ śubhrapaṭe baddhvā mukhaṃ tasyaiva rakṣayet //Context
RRÅ, V.kh., 19, 114.1
  tatsarvaṃ chāyayā śoṣyaṃ madanā rakṣayetpṛthak /Context
RRÅ, V.kh., 4, 60.2
  yathā na patate tasmiñjalaṃ dhūlistu rakṣayet /Context