References

ÅK, 2, 1, 26.1
  ādāya matsyapittena saptadhā bhāvyamātape /Context
ÅK, 2, 1, 79.1
  saptadhā dadhyajāpittairgharme tāpyaṃ viśuddhaye /Context
ÅK, 2, 1, 195.1
  cakṣuṣyaṃ raktapittaghnaṃ viṣahidhmāvamipraṇut /Context
ÅK, 2, 1, 211.1
  śilājaṃ pāṇḍurogaghnaṃ viśeṣātpittarogajit /Context
ÅK, 2, 1, 235.2
  pittapradaḥ śoṇitasannipātaśūlādivātāmayanāśakaśca //Context
ÅK, 2, 1, 240.1
  acchaṃ kharparavat tuttham uttamaṃ rasakaḥ sarvadoṣaghnaḥ kaphapittavināśanaḥ /Context
ÅK, 2, 1, 260.2
  pittavraṇādhmānavibandhanaghnaḥ śleṣmodarārtikrimigulmahārī /Context
ÅK, 2, 1, 288.2
  netryaṃ hidhmāvamicchardikaphapittāsrakopanut //Context
ÅK, 2, 1, 296.1
  puṣpāñjanaṃ hitaṃ proktaṃ pittahikkāpradāhanut /Context
ÅK, 2, 1, 314.2
  gopittena śataṃ vārānsaurāṣṭrīṃ bhāvayettataḥ //Context
ÅK, 2, 1, 320.1
  vātapittaharaḥ sphoṭakaṇḍūtivraṇanāśanaḥ /Context
ÅK, 2, 1, 331.2
  loṇakakṣāram atyuṣṇaṃ tīkṣṇaṃ pittapravṛddhidam //Context