Fundstellen

ÅK, 2, 1, 26.1
  ādāya matsyapittena saptadhā bhāvyamātape /Kontext
ÅK, 2, 1, 79.1
  saptadhā dadhyajāpittairgharme tāpyaṃ viśuddhaye /Kontext
ÅK, 2, 1, 195.1
  cakṣuṣyaṃ raktapittaghnaṃ viṣahidhmāvamipraṇut /Kontext
ÅK, 2, 1, 211.1
  śilājaṃ pāṇḍurogaghnaṃ viśeṣātpittarogajit /Kontext
ÅK, 2, 1, 235.2
  pittapradaḥ śoṇitasannipātaśūlādivātāmayanāśakaśca //Kontext
ÅK, 2, 1, 240.1
  acchaṃ kharparavat tuttham uttamaṃ rasakaḥ sarvadoṣaghnaḥ kaphapittavināśanaḥ /Kontext
ÅK, 2, 1, 260.2
  pittavraṇādhmānavibandhanaghnaḥ śleṣmodarārtikrimigulmahārī /Kontext
ÅK, 2, 1, 288.2
  netryaṃ hidhmāvamicchardikaphapittāsrakopanut //Kontext
ÅK, 2, 1, 296.1
  puṣpāñjanaṃ hitaṃ proktaṃ pittahikkāpradāhanut /Kontext
ÅK, 2, 1, 314.2
  gopittena śataṃ vārānsaurāṣṭrīṃ bhāvayettataḥ //Kontext
ÅK, 2, 1, 320.1
  vātapittaharaḥ sphoṭakaṇḍūtivraṇanāśanaḥ /Kontext
ÅK, 2, 1, 331.2
  loṇakakṣāram atyuṣṇaṃ tīkṣṇaṃ pittapravṛddhidam //Kontext
BhPr, 1, 8, 20.2
  vayasaḥ sthāpanaṃ snigdhaṃ lekhanaṃ vātapittajit /Kontext
BhPr, 1, 8, 26.2
  pittāpahaṃ śleṣmaharaṃ ca śītaṃ tadropaṇaṃ syāllaghu lekhanaṃ ca //Kontext
BhPr, 1, 8, 33.2
  yasadaṃ tuvaraṃ tiktaṃ śītalaṃ kaphapittahṛt /Kontext
BhPr, 1, 8, 42.1
  kaphaṃ pittaṃ garaṃ śūlaṃ śothārśaḥplīhapāṇḍutāḥ /Kontext
BhPr, 1, 8, 47.2
  chardiṃ ca pīnasaṃ pittaṃ śvāsaṃ kāsaṃ vyapohati //Kontext
BhPr, 1, 8, 68.1
  lekhanaṃ bhedanaṃ śītaṃ cakṣuṣyaṃ kaphapittahṛt /Kontext
BhPr, 1, 8, 71.2
  guru netrahitaṃ rūkṣaṃ kaphapittaharaṃ param //Kontext
BhPr, 1, 8, 105.1
  tiktaṃ kaṣāyaṃ kaṭu hiṅgulaṃ syānnetrāmayaghnaṃ kaphapittahāri /Kontext
BhPr, 1, 8, 130.3
  kaṇḍūkuṣṭhāsyarogāsrakaphapittakacavraṇān //Kontext
BhPr, 1, 8, 137.2
  srotoñjanaṃ smṛtaṃ svādu cakṣuṣyaṃ kaphapittanut //Kontext
BhPr, 1, 8, 140.0
  ṭaṅkaṇo 'gnikaro rūkṣaḥ kaphaghno vātapittakṛt //Kontext
BhPr, 1, 8, 142.1
  sphaṭikā tu kaṣāyoṣṇā vātapittakaphavraṇān /Kontext
BhPr, 1, 8, 143.3
  rājāvarttaḥ kaṭustiktaḥ śiśiraḥ pittanāśanaḥ /Kontext
BhPr, 1, 8, 155.2
  kṛṣṇamṛt kṣatadāhāsrapradaraśleṣmapittanut //Kontext
BhPr, 1, 8, 157.3
  karṇasrāvāgnimāndyaghnī pittāsrakaphanāśinī //Kontext
BhPr, 1, 8, 158.2
  śaṅkho netryo himaḥ śīto laghuḥ pittakaphāsrajit //Kontext
BhPr, 2, 3, 52.2
  vayasaḥ sthāpanaṃ snigdhaṃ lekhanaṃ vātapittajit /Kontext
BhPr, 2, 3, 68.2
  pittāpahaṃ śleṣmaharaṃ ca śītaṃ tadropaṇaṃ syāllaghu lekhanaṃ ca //Kontext
BhPr, 2, 3, 81.1
  yaśadaṃ ca saraṃ tiktaṃ śītalaṃ kaphapittahṛt /Kontext
BhPr, 2, 3, 103.1
  kaphaṃ pittaṃ garaṃ śūlaṃ śophārśaḥplīhapāṇḍutāḥ /Kontext
BhPr, 2, 3, 119.1
  lekhanaṃ bhedanaṃ śītaṃ cakṣuṣyaṃ kaphapittahṛt /Kontext
BhPr, 2, 3, 124.2
  guru netrahitaṃ rūkṣaṃ kaphapittaharaṃ param //Kontext
BhPr, 2, 3, 201.1
  tiktaṃ kaṣāyaṃ kaṭu hiṅgulaṃ syānnetrāmayaghnaṃ kaphapittahāri /Kontext
BhPr, 2, 3, 204.1
  aśuddho gandhakaḥ kuryātkuṣṭhaṃ pittarujāṃ bhramam /Kontext
BhPr, 2, 3, 227.2
  kaṇḍūkuṣṭhāsyarogāsrakaphapittakacavraṇān //Kontext
BhPr, 2, 3, 231.2
  bhāvayetsaptadhā pittairajāyāḥ sā viśudhyati //Kontext
BhPr, 2, 3, 234.2
  lekhanaṃ bhedanaṃ śītaṃ cakṣuṣyaṃ kaphapittahṛt /Kontext
KaiNigh, 2, 9.1
  vayasaḥ sthāpanaṃ snigdhaṃ lekhanaṃ vātapittajit /Kontext
KaiNigh, 2, 12.1
  lekhanaṃ kaṭukaṃ pāke ropaṇaṃ kaphapittajit /Kontext
KaiNigh, 2, 14.1
  rūkṣaṃ guru kaphaṃ pittaṃ hanti dṛṣṭiprasādanam /Kontext
KaiNigh, 2, 15.1
  varttalohaṃ himaṃ rūkṣaṃ kaṭvamlaṃ kaphapittajit /Kontext
KaiNigh, 2, 16.2
  rītistiktā himā rūkṣā vātalā kaphapittajit //Kontext
KaiNigh, 2, 25.2
  kaphapittaṃ garaṃ śūlaṃ śophārśaḥkuṣṭhapāṇḍutāḥ //Kontext
KaiNigh, 2, 48.1
  kaphapittāsyarogāsrakaṇḍūkuṣṭhakaphavraṇān /Kontext
KaiNigh, 2, 51.2
  cakṣuṣyo dāhahṛllāsakaphapittaviṣāpahaḥ //Kontext
KaiNigh, 2, 63.1
  netrārtikuṣṭhavisarpaviṣapittakaphapraṇut /Kontext
KaiNigh, 2, 73.1
  hikkāśvāsaviṣacchardikaphapittakṣayāsrajit /Kontext
KaiNigh, 2, 80.1
  kaphapittaviṣaśvitrakaṇḍūvraṇavisarpakān /Kontext
KaiNigh, 2, 81.1
  kardamaḥ śītalaḥ snigdho viṣapittāsrabhagnajit /Kontext
KaiNigh, 2, 86.2
  medhyā gopittajā vaśyā piṅgalā rocanā smṛtā //Kontext
KaiNigh, 2, 96.2
  vīryoṣṇaṃ dīpanaṃ tīkṣṇaṃ kaphapittavivardhanam //Kontext
KaiNigh, 2, 115.2
  guṭikālavaṇaṃ bhedi dīpanaṃ pittakopanam //Kontext
KaiNigh, 2, 128.1
  ṭaṅkaṇo dīpano rūkṣaḥ śleṣmaghno'nilapittakṛt /Kontext
KaiNigh, 2, 133.1
  śuklārmapaṭalaśleṣmapittakarṇāmayaṃ viṣam /Kontext
KaiNigh, 2, 135.1
  cakṣuṣyo lekhanaḥ paktiśūlapittakaphāsrajit /Kontext
KaiNigh, 2, 137.1
  śambūkaḥ sṛṣṭaviṇmūtro madhuraḥ pittarogahā /Kontext
KaiNigh, 2, 138.1
  pittaghnāḥ śuktayaḥ sṛṣṭaviṇmūtrāś cakṣuṣor hitāḥ /Kontext
MPālNigh, 4, 5.2
  rūpyaṃ śītaṃ saraṃ vātapittahāri rasāyanam //Kontext
MPālNigh, 4, 8.1
  tāmraṃ saraṃ laghu svādu śītaṃ pittakaphāpaham /Kontext
MPālNigh, 4, 9.2
  kāṃsyaṃ gurūṣṇaṃ cakṣuṣyaṃ kaphapittaharaṃ saram //Kontext
MPālNigh, 4, 10.3
  pītalohaṃ himaṃ rūkṣaṃ kaṭūṣṇaṃ kaphapittanut //Kontext
MPālNigh, 4, 12.2
  jasadaṃ tuvaraṃ tiktaṃ śītalaṃ kaphapittahṛt /Kontext
MPālNigh, 4, 15.1
  lohaṃ saraṃ guru svādu kaṣāyaṃ kaphapittanut /Kontext
MPālNigh, 4, 27.3
  kaṇḍūkuṣṭhāsyarogāṃśca kaphapittakacagrahān //Kontext
MPālNigh, 4, 34.2
  hiṃgulaṃ pittakaphanuccakṣuṣyaṃ viṣakuṣṭhahṛt //Kontext
MPālNigh, 4, 47.1
  sphaṭikākhyā kaṣāyoṣṇā kaphapittaviṣavraṇān /Kontext
MPālNigh, 4, 62.1
  cakṣuṣyo lekhanaḥ paktiśūlapittavināśanaḥ /Kontext
MPālNigh, 4, 62.2
  śaṅkho netrahitaḥ śīto laghuḥ pittakaphāsrajit //Kontext
MPālNigh, 4, 65.2
  paṅko dāhāsrapittārttiśothaghnaḥ śītalaḥ saraḥ /Kontext
RAdhy, 1, 184.1
  mūlikā lavaṇaṃ gandhamabhāve pittatailayoḥ /Kontext
RArṇ, 11, 133.2
  kevalaṃ śikhipittaṃ ca nīlīniryāsamiśritam //Kontext
RArṇ, 11, 135.1
  raktāni śikhipittaṃ ca mahāratnasamanvitam /Kontext
RArṇ, 12, 160.1
  gopittaṃ śikhipittaṃ ca kāṅkṣīkāsīsasaṃyutam /Kontext
RArṇ, 12, 160.1
  gopittaṃ śikhipittaṃ ca kāṅkṣīkāsīsasaṃyutam /Kontext
RArṇ, 14, 87.1
  tadbhasma tu punaḥ paścād gopittena tu mardayet /Kontext
RArṇ, 15, 91.1
  bhāvitaṃ gandhakaṃ dadyānnarapittena saṃyutam /Kontext
RArṇ, 16, 53.2
  viṣapittāmlapiṣṭena hanyāt saṃkrāntikālikām //Kontext
RArṇ, 16, 69.3
  śilāyāḥ pañcakaṃ caiva gopittena tu mardayet //Kontext
RArṇ, 16, 71.2
  ekaikāṃ vaṭikāṃ paścādgopittena tu mardayet //Kontext
RArṇ, 5, 36.0
  pittaṃ pañcavidhaṃ matsyagavāśvanarabarhijam //Kontext
RArṇ, 7, 14.3
  kaphapittaharaṃ balyaṃ yogavāhi rasāyanam //Kontext
RArṇ, 7, 48.2
  ekaikaṃ tridinaṃ paktvā śikhipittena bhāvayet //Kontext
RArṇ, 7, 69.1
  jvālinībījacūrṇena matsyapittaiśca bhāvayet /Kontext
RArṇ, 7, 78.2
  tāṃ raktapītapuṣpāṇāṃ rasaiḥ pittaiśca bhāvayet //Kontext
RArṇ, 7, 80.1
  gopittena śataṃ vārān saurāṣṭrīṃ bhāvayettataḥ /Kontext
RArṇ, 7, 82.2
  rājakośātakītoyaiḥ pittaiśca paribhāvayet //Kontext
RArṇ, 7, 83.2
  raktavargarasakvāthapittaistadbhāvayet pṛthak //Kontext
RArṇ, 7, 130.2
  matsyapittena deveśi vahnisthaṃ dhārayet priye //Kontext
RājNigh, 13, 16.2
  vātapittaharaṃ rucyaṃ valīpalitanāśanam //Kontext
RājNigh, 13, 19.2
  kaphāpahaṃ pittaharaṃ vibandhaśūlaghnapāṇḍūdaragulmanāśi //Kontext
RājNigh, 13, 30.2
  śodhanaṃ pāṇḍuvātaghnaṃ krimiplīhārtipittajit //Kontext
RājNigh, 13, 36.2
  kaphahṛt pittaśamanaṃ madhuraṃ dāhamehanut //Kontext
RājNigh, 13, 45.1
  lohaṃ rūkṣoṣṇatiktaṃ syād vātapittakaphāpaham /Kontext
RājNigh, 13, 63.2
  cakṣuṣyā grahaṇīchardipittasaṃtāpahāriṇī //Kontext
RājNigh, 13, 92.1
  puṣpāñjanaṃ himaṃ proktaṃ pittahikkāpradāhanut /Kontext
RājNigh, 13, 131.1
  khaṭinī madhurā tiktā śītalā pittadāhanut /Kontext
RājNigh, 13, 133.2
  pittahṛdrogaśūlaghnaḥ kāsādhmānavināśanaḥ //Kontext
RājNigh, 13, 147.1
  māṇikyaṃ madhuraṃ snigdhaṃ vātapittapraṇāśanam /Kontext
RājNigh, 13, 159.1
  pravālo madhuro'mlaśca kaphapittādidoṣanut /Kontext
RājNigh, 13, 164.2
  āmapittaharaṃ rucyaṃ puṣṭidaṃ bhūtanāśanam //Kontext
RājNigh, 13, 180.1
  nīlaḥ satiktakoṣṇaśca kaphapittānilāpahaḥ /Kontext
RājNigh, 13, 201.1
  sphaṭikaḥ samavīryaśca pittadāhārtidoṣanut /Kontext
RājNigh, 13, 202.1
  yad gaṅgātoyabinduchavivimalatamaṃ nistuṣaṃ netrahṛdyaṃ snigdhaṃ śuddhāntarālaṃ madhuram atihimaṃ pittadāhāsrahāri /Kontext
RājNigh, 13, 210.1
  candrakāntastu śiśiraḥ snigdhaḥ pittāsratāpahṛt /Kontext
RājNigh, 13, 213.1
  rājāvartaḥ kaṭuḥ snigdhaḥ śiśiraḥ pittanāśanaḥ /Kontext
RCint, 3, 82.2
  cullikālavaṇaṃ gandhamabhāve śikhipittataḥ //Kontext
RCint, 3, 172.1
  catvāraḥ prativāpāḥ sulakṣayā matsyapittabhāvitayā /Kontext
RCint, 6, 80.0
  rītikā śleṣmapittaghnī kāṃsyamuṣṇaṃ ca lekhanam //Kontext
RCint, 6, 83.3
  tārasya rañjako nāgo vātapittakaphāpahaḥ //Kontext
RCint, 7, 45.1
  na krodhite na pittārte na klībe rājayakṣmaṇi /Kontext
RCint, 7, 108.2
  kaphapittaharaṃ balyaṃ yogavāhi rasāyanam //Kontext
RCint, 7, 111.2
  pittāpasmāraśamanaṃ rasavad guṇakārakam //Kontext
RCint, 8, 43.1
  lauhe pātre pācayitvā tu deyaṃ śuṣke pāṇḍau kāmale pittaroge /Kontext
RCint, 8, 77.2
  hanti vātaṃ tathā pittaṃ kuṣṭhāni viṣamajvaram //Kontext
RCint, 8, 148.2
  pittasamīraṇaśleṣmaprakṛtīnāṃ madhyamastu samaḥ //Kontext
RCint, 8, 160.1
  idam āpyāyakam idam atipittanud idameva kāntibalajananam /Kontext
RCint, 8, 176.1
  vātakṛtaḥ pittakṛtaḥ sarvān kaṭvamlatiktakaṣāyān /Kontext
RCint, 8, 224.1
  yathākramaṃ vātapitte śleṣmapitte kaphe triṣu /Kontext
RCint, 8, 224.1
  yathākramaṃ vātapitte śleṣmapitte kaphe triṣu /Kontext
RCint, 8, 227.1
  vātapittakaphaghnaistu niryūhais tat subhāvitam /Kontext
RCint, 8, 246.1
  pāṇḍutvaṃ raktapittaṃ garalabhavagadān pīnasaṃ plīharogaṃ hanyād āmānilotthān kaphapavanakṛtān pittarogānaśeṣān /Kontext
RCūM, 10, 2.1
  gaurītejaḥ paramam amṛtaṃ vātapittakṣayaghnaṃ prajñodbodhi praśamitarujaṃ vṛṣyam āyuṣyam agryam /Kontext
RCūM, 10, 86.2
  marutpittaharo vṛṣyo vimalo'tirasāyanaḥ //Kontext
RCūM, 10, 94.2
  mūlārtiṃ grahaṇīṃ ca śūlamatulaṃ yakṣmāmayān kāmalāṃ sarvānpittamarudgadān kimaparaṃ yogairaśeṣān gadān //Kontext
RCūM, 10, 99.1
  śilājaṃ pittarogaghnaṃ viśeṣāt pāṇḍurogahṛt /Kontext
RCūM, 10, 112.1
  rasakaḥ sarvamehaghnaḥ kaphapittavināśanaḥ /Kontext
RCūM, 10, 147.1
  vātapittakaphodbhūtāṃstattadrogān aśeṣataḥ /Kontext
RCūM, 11, 64.2
  śvāsahidhmāpahaṃ varṇyaṃ vātapittāsranāśanam //Kontext
RCūM, 11, 65.2
  netryaṃ hidhmāviṣacchardikaphapittāsrakopanut //Kontext
RCūM, 11, 93.1
  pittavraṇādhmānavibandhanighnaḥ śleṣmodarārttikṛmigulmavairī /Kontext
RCūM, 12, 10.1
  kaphapittakṣayadhvaṃsi kāsaśvāsāgnimāndyanut /Kontext
RCūM, 12, 50.1
  gomedaṃ kaphapittaghnaṃ kṣayapāṇḍukṣayaṃkaram /Kontext
RCūM, 12, 53.2
  pittapradhānarogaghnaṃ dīpanaṃ malamocanam //Kontext
RCūM, 14, 39.2
  līḍhaṃ prātaḥ kṣapayatitarāṃ yakṣmapāṇḍūdarārśaḥ kāsaṃ śvāsaṃ nayanajarujaḥ pittarogānaśeṣān //Kontext
RCūM, 14, 69.1
  tāmraṃ tiktakaṣāyakaṃ ca madhuraṃ pāke ca vīryoṣṇakaṃ sāmlaṃ pittakaphāpahaṃ jaṭhararukkuṣṭhāmajūrttyantakṛt /Kontext
RCūM, 14, 87.1
  rūkṣaṃ syāt kharalohakaṃ sumadhuraṃ pāke ca vīrye himaṃ tiktoṣṇaṃ kaphapittakuṣṭhajaṭharaplīhāmapāṇḍvartinut /Kontext
RCūM, 14, 129.2
  hanyātpittakaphāmayān bahuvidhānkuṣṭhapramehāṃstathā pāṇḍuṃ yakṣmagadaṃ ca kāmalagadaṃ mūlāmayaṃ vātajān //Kontext
RCūM, 14, 165.1
  kākatuṇḍī gatasnehā tiktoṣṇā kaphapittanut /Kontext
RCūM, 14, 176.2
  krimikoṭiharaṃ vātapittaghnaṃ bhājane hitam //Kontext
RCūM, 14, 180.1
  himāmlakaṭukaṃ rūkṣaṃ kaphapittavināśanam /Kontext
RHT, 18, 6.1
  dattvādau prativāpaṃ lākṣāmatsyādipittabhāvanayā /Kontext
RHT, 18, 44.1
  bhāvyaṃ kaṃguṇitaile krauñcīpittabhāvanāḥ sapta /Kontext
RKDh, 1, 2, 56.3
  kaphapittānilaprāyā dehāstatra mahītale /Kontext
RKDh, 1, 2, 56.6
  kaphakṣetraṃ śiraḥsthānaṃ hṛdayaṃ pittabhaṇḍakām /Kontext
RMañj, 2, 8.1
  athavā biḍayogena śikhipittena lepitam /Kontext
RMañj, 3, 7.1
  aśuddhagandhaḥ kurute'tikuṣṭhaṃ tāpaṃ bhramaṃ pittarujaṃ karoti /Kontext
RMañj, 3, 84.2
  kaphapittaharaṃ balyaṃ yogavāhi rasāyanam //Kontext
RMañj, 3, 86.2
  pittāpasmāraśamanaṃ rasavad guṇakārakam //Kontext
RMañj, 5, 36.1
  kaphapittakṣayaṃ dhātukuṣṭhaghnaṃ ca rasāyanam /Kontext
RMañj, 5, 43.2
  tārastho rañjano nāgo vātapittakaphāpahaḥ //Kontext
RMañj, 6, 32.2
  aṅgakārśye'gnimāndye ca kāsapitte rasastvayam //Kontext
RMañj, 6, 91.2
  samīnapittajaipālāstulyā ekatra marditāḥ //Kontext
RMañj, 6, 127.2
  bhāvayenmatsyapittena trivāraṃ cūrṇayettataḥ //Kontext
RMañj, 6, 131.1
  catustulyā sitā yojyā matsyapittena bhāvayet /Kontext
RMañj, 6, 136.2
  pathyaṃ madhurapākitvānna ca pittaprakopanam //Kontext
RMañj, 6, 155.2
  vātottarāyāṃ maricājyayuktaḥ pittottarāyāṃ madhupippalībhiḥ //Kontext
RPSudh, 3, 8.2
  pavanapittakaphakṣayahārakaḥ sakalarogaharaḥ paramaḥ sadā //Kontext
RPSudh, 4, 34.1
  pittajān kāsasambhūtān pāṇḍujānudarāṇi ca /Kontext
RPSudh, 4, 116.1
  śleṣmapittaharaṃ cāmlaṃ rucyaṃ kṛmiharaṃ tathā /Kontext
RPSudh, 5, 100.2
  grahaṇīkāmalāśūlamandāgnikṣayapittahṛt //Kontext
RPSudh, 5, 102.0
  vṛṣyaḥ pittānilaharo rasāyanavaraḥ khalu //Kontext
RPSudh, 5, 107.2
  pittapāṇḍukṣayaghnaṃ ca śilājatu hi pāṇḍuram //Kontext
RPSudh, 5, 120.1
  sarvamehaharaścaiva pittaśleṣmavināśanaḥ /Kontext
RPSudh, 6, 76.1
  sthūlā varāṭikā proktā guruśca śleṣmapittahā /Kontext
RPSudh, 7, 10.1
  kāsaṃ śvāsaṃ vahnimāṃdyaṃ kṣayaṃ ca hanyād vṛṣyaṃ bṛṃhaṇaṃ pittahāri /Kontext
RPSudh, 7, 48.1
  gomedakaṃ pittaharaṃ pradiṣṭaṃ pāṇḍukṣayaghnaṃ kaphanāśanaṃ ca /Kontext
RPSudh, 7, 51.2
  pittarogamalamocanaṃ sadā dhārayecca matimān sukhāvaham //Kontext
RRÅ, R.kh., 3, 9.1
  śikhipittena sampiṣṭaṃ tailaiśca sarṣapodbhavaiḥ /Kontext
RRÅ, R.kh., 3, 11.2
  mūlikā lavaṇaṃ gandhamabhāve pittatailayoḥ //Kontext
RRÅ, R.kh., 5, 4.1
  apakvagandhaṃ kurute'ti kuṣṭhaṃ tāpaṃ bhramaṃ pittarujāṃ karoti /Kontext
RRÅ, R.kh., 7, 10.2
  saptadhā tairajāpittair gharme bhāvyaṃ viśuddhaye //Kontext
RRÅ, R.kh., 8, 72.1
  kaphapittakṣayaṃ pāṇḍukuṣṭhaghnaṃ ca rasāyanam /Kontext
RRÅ, R.kh., 9, 63.2
  kaphapittarujaṃ hanti hṛddehāyuṣyavardhanam //Kontext
RRÅ, V.kh., 10, 46.1
  saurāṣṭrīṃ bhāvayed gharme gavāṃ pittaiḥ tridhātataḥ /Kontext
RRÅ, V.kh., 13, 37.4
  tāṃ raktapītapuṣpāṇāṃ rasaiḥ pittaiśca bhāvayet //Kontext
RRÅ, V.kh., 13, 57.1
  kṣārāmlaṃ snehapittaiśca kramād bhāvyaṃ dinaṃ dinam /Kontext
RRÅ, V.kh., 13, 72.1
  sitāsitā ca saurāṣṭrī gopittairbhāvayettu tām /Kontext
RRÅ, V.kh., 18, 170.1
  nīlīniryāsasaṃtulyaṃ śikhipittaṃ vimardayet /Kontext
RRÅ, V.kh., 18, 173.1
  śikhipittanṛraktābhyāṃ lepitaṃ padmarāgakam /Kontext
RRÅ, V.kh., 2, 11.2
  narāśvaśikhigomatsyapittāni pittavargake //Kontext
RRÅ, V.kh., 2, 50.1
  sadravaṃ taṃ samādāya śikhipittena bhāvayet /Kontext
RRÅ, V.kh., 3, 64.2
  matsyapittaistailaghṛtaiḥ kulatthaiḥ kāñjikānvitaiḥ //Kontext
RRÅ, V.kh., 3, 73.1
  ādāya matsyapittena saptadhā bhāvyamātape /Kontext
RRÅ, V.kh., 4, 14.1
  tad gandhaṃ karṣamekaṃ tu narapittena lolitam /Kontext
RRÅ, V.kh., 7, 66.1
  gopittena tu tatsarvaṃ mardyaṃ yāmacatuṣṭayam /Kontext
RRÅ, V.kh., 9, 111.2
  gopittena punarmardyaṃ deyaṃ puṭacaturdaśa //Kontext
RRÅ, V.kh., 9, 112.1
  tattulyaṃ svarṇacūrṇaṃ ca dattvā pittena mardayet /Kontext
RRS, 10, 82.2
  pittaṃ ca viṣavargo 'yaṃ sa varaḥ parikīrtitaḥ //Kontext
RRS, 2, 2.2
  gaurītejaḥ paramamamṛtaṃ vātapittakṣayaghnam prajñābodhi praśamitarujaṃ vṛṣyamāyuṣyamagryam /Kontext
RRS, 2, 90.2
  marutpittaharo vṛṣyo vimalo 'tirasāyanaḥ //Kontext
RRS, 2, 101.2
  mūlārtiṃ grahaṇīṃ ca śūlamatulaṃ yakṣmāmayaṃ kāmalāṃ sarvānpittamarudgadānkimaparairyogairaśeṣāmayān //Kontext
RRS, 2, 105.2
  śilājaṃ pittarogaghnaṃ viśeṣātpāṇḍurogahṛt //Kontext
RRS, 2, 143.2
  rasakaḥ sarvamehaghnaḥ kaphapittavināśanaḥ /Kontext
RRS, 2, 162.1
  pittaṃ kṣayaṃ ca pāṇḍuṃ ca śvayathuṃ gulmameva ca /Kontext
RRS, 3, 57.0
  kāsīsaṃ śuddhimāpnoti pittaiśca rajasā striyāḥ //Kontext
RRS, 3, 69.1
  gopittena śataṃ vārān saurāṣṭrāṃ bhāvayettataḥ /Kontext
RRS, 3, 102.1
  sauvīramañjanaṃ dhūmraṃ raktapittaharaṃ himam /Kontext
RRS, 3, 103.2
  śvāsahidhmāpahaṃ varṇyaṃ vātapittāsranāśanam //Kontext
RRS, 3, 104.2
  netryaṃ hidhmāviṣachardikaphapittāsraroganut //Kontext
RRS, 3, 129.1
  pittavraṇādhmānavibandhanighnaḥ śleṣmodarārtikṛmigulmavairī /Kontext
RRS, 4, 17.1
  kaphapittakṣayadhvaṃsi kāsaśvāsāgnimāndyanut /Kontext
RRS, 4, 56.1
  gomedaṃ kaphapittaghnaṃ kṣayapāṇḍukṣayaṃkaram /Kontext
RRS, 4, 59.2
  pittapradhānarogaghnaṃ dīpanaṃ malamocanam //Kontext
RRS, 5, 41.2
  līḍhaṃ prātaḥ kṣapayatitarāṃ yakṣmapāṇḍūdarārśaḥ śvāsaṃ kāsaṃ nayanajarujaḥ pittarogānaśeṣān //Kontext
RRS, 5, 46.1
  tāmraṃ tiktakaṣāyakaṃ ca madhuraṃ pāke'tha vīryoṣṇakaṃ sāmlaṃ pittakaphāpahaṃ jaṭhararukkuṣṭhāmajantvantakṛt /Kontext
RRS, 5, 81.1
  rūkṣaṃ syāt kharalohakaṃ samadhuraṃ pāke'tha vīrye himaṃ tiktoṣṇaṃ kaphapittakuṣṭhajaṭharaplīhāmapāṃḍvartinut /Kontext
RRS, 5, 139.1
  lohaṃ jantuvikārapāṇḍupavanakṣīṇatvapittāmayasthaulyārśograhaṇījvarārtikaphajicchophapramehapraṇut /Kontext
RRS, 5, 194.1
  kākatuṇḍī gatasnehā tiktoṣṇā kaphapittanut /Kontext
RRS, 5, 207.2
  kṛmikuṣṭhaharaṃ vātapittaghnaṃ dīpanaṃ hitam //Kontext
RRS, 5, 213.1
  himāmlaṃ kaṭukaṃ rūkṣaṃ kaphapittavināśanam /Kontext
RSK, 1, 46.1
  pittāni ṣoḍaśāṃśena viṣāṇāmapi raktikā /Kontext
RSK, 3, 7.1
  na deyaṃ krodhine klībe pittārte rājayakṣmiṇi /Kontext
ŚdhSaṃh, 2, 11, 73.1
  bhāvayetsaptadhā pittairajāyāḥ śuddhimṛcchati /Kontext
ŚdhSaṃh, 2, 12, 43.2
  nāgavallīrasaiḥ sārdhaṃ vātapittajvarāpaham //Kontext
ŚdhSaṃh, 2, 12, 63.2
  ghṛtena vātaje dadyānnavanītena pittaje //Kontext
ŚdhSaṃh, 2, 12, 128.2
  cūrṇayedbhāvayet pittair matsyamāyūrasaṃbhavaiḥ //Kontext