References

BhPr, 2, 3, 8.1
  kāñcane galite nāgaṃ ṣoḍaśāṃśena nikṣipet /Context
BhPr, 2, 3, 154.2
  rasasya ṣoḍaśāṃśena dravyaṃ yuñjyāt pṛthak pṛthak //Context
RAdhy, 1, 157.2
  kṣiptvā vai ṣoḍaśāṃśena śuddhagandhakacūrṇakam //Context
RAdhy, 1, 159.1
  ṣoḍaśāṃśaṃ muhurdadyāt muhuḥ koḍīyakaṃ tathā /Context
RAdhy, 1, 183.1
  ṣoḍaśāṃśaṃ śuddhahemapattraṃ sūteṣu jārayet /Context
RArṇ, 12, 363.2
  ṣoḍaśe vatsare devi divyarūpaḥ sa jāyate //Context
RArṇ, 14, 112.0
  ṣoḍaśāṃśena tenaiva tārāriṣṭaṃ tu vedhayet //Context
RArṇ, 14, 127.1
  stambhitaṃ tattu golaṃ ca ṣoḍaśāṃśasamanvitam /Context
RArṇ, 15, 5.1
  vaikrāntaṃ ṣoḍaśāṃśena pūrvayogena dhāmayet /Context
RArṇ, 15, 76.1
  candrārkaṣoḍaśāṃśena viddhaṃ bhavati kāñcanam /Context
RArṇ, 15, 97.2
  ṣoḍaśāṃśena tenaiva tāravedhaṃ pradāpayet //Context
RArṇ, 15, 103.1
  ṣoḍaśāṃśena tenaiva tāravedhaṃ pradāpayet /Context
RArṇ, 15, 147.1
  khoṭastu jāyate divyaḥ ṣoḍaśāṃśena vedhayet /Context
RArṇ, 16, 58.0
  tena varṇadvayotkarṣaḥ ṣoḍaśāṃśena jāyate //Context
RCint, 3, 7.1
  bhiṣag vimardayeccūrṇair militaiḥ ṣoḍaśāṃśataḥ /Context
RCint, 3, 84.2
  sūtakāt ṣoḍaśāṃśena gandhenāṣṭāṃśakena vā //Context
RCint, 3, 109.2
  tṛtīyaḥ ṣoḍaśāṃśastu caturtho 'ṣṭāṃśa eva ca //Context
RCint, 3, 132.2
  vasayā caikayā yuktaṃ ṣoḍaśāṃśaiḥ supeṣitaiḥ //Context
RCint, 3, 143.1
  nirbījaṃ samajīrṇe pādone ṣoḍaśāṃśaṃ tu /Context
RCint, 6, 14.1
  triphalāṣṭaguṇe toye triphalāṣoḍaśaṃ palam /Context
RCūM, 15, 36.1
  mūlakāgnipaṭurājikārdrakaiḥ vyoṣakaiśca rasaṣoḍaśāṃśakaiḥ /Context
RCūM, 15, 55.2
  ṣoḍaśāṃśena citrāṃ tu tadatra svedanaṃ matam //Context
RHT, 16, 37.1
  iti paramahaṃsaparivrājakācāryaśrīmadgovindabhagavatpādaviracite rasahṛdayatantre sāraṇātmakaḥ ṣoḍaśo'vabodhaḥ //Context
RHT, 18, 21.2
  tatṣoḍaśāṃśajīrṇaṃ vidhyati tāraṃ śatārdhena //Context
RHT, 18, 48.2
  tāre hemākṛṣṭirmilitā syāt ṣoḍaśāṃśena //Context
RHT, 2, 4.2
  rasaṣoḍaśāṃśamānaiḥ sakāñjikairmardanaṃ tridinam //Context
RMañj, 1, 22.1
  iṣṭikārajanīcūrṇaiḥ ṣoḍaśāṃśaṃ rasasya ca /Context
RMañj, 2, 10.3
  dvātriṃśat ṣoḍaśāṃśena jārayet kanakaṃ budhaḥ //Context
RMañj, 5, 12.1
  galitasya suvarṇasya ṣoḍaśāṃśena sīsakam /Context
RMañj, 5, 50.1
  triphalādaṣṭaguṇe toye triphalā ṣoḍaśaṃ palam /Context
RPSudh, 1, 82.1
  biḍena sahitaṃ caiva ṣoḍaśāṃśena yatnataḥ /Context
RPSudh, 1, 88.2
  tataḥṣoḍaśabhāgena bījasya kavalaṃ nyaset //Context
RPSudh, 1, 125.2
  rasasya ṣoḍaśāṃśena caiteṣāṃ kalkamādiśet //Context
RRÅ, R.kh., 2, 3.2
  iṣṭakārajanīcūrṇaiḥ ṣoḍaśāṃśaiḥ rasasya tu //Context
RRÅ, R.kh., 2, 32.1
  kāṣṭhodumbarapañcāṅgaiḥ kaṣāyaṃ ṣoḍaśāṃśakam /Context
RRÅ, R.kh., 3, 8.2
  ṣoḍaśāṃśaṃ śuddhahemapatraṃ sūteṣu nikṣipet //Context
RRÅ, R.kh., 9, 6.1
  triphalāṣṭaguṇais toyaistriphalāṣoḍaśaṃ palam /Context
RRÅ, R.kh., 9, 31.2
  ṣoḍaśāṃśena lohasya dātavyaṃ mākṣikaṃ śilā //Context
RRÅ, R.kh., 9, 36.2
  ṣoḍaśāṃśena mūṣāyāṃ nirvāte'harniśaṃ pacet //Context
RRÅ, V.kh., 12, 79.1
  abhrasya ṣoḍaśāṃśena pratyekaṃ miśrayettataḥ /Context
RRÅ, V.kh., 14, 11.2
  saiṃdhavena yutaṃ sarvaṃ ṣoḍaśāṃśaṃ rasasya tu //Context
RRÅ, V.kh., 14, 14.1
  ṣoḍaśāṃśaṃ pradātavyaṃ tajjīrṇe cāṣṭamāṃśakam /Context
RRÅ, V.kh., 16, 21.1
  asyaiva ṣoḍaśāṃśena dattvā bhūnāgasattvakam /Context
RRÅ, V.kh., 18, 58.2
  ṣoḍaśāṃśaṃ rasātsarvaṃ liptamūṣāndhitaṃ puṭet //Context
RRÅ, V.kh., 4, 47.1
  ṣoḍaśāṃśena tenaiva tāre vedhaṃ pradāpayet /Context
RRÅ, V.kh., 5, 28.1
  anena ṣoḍaśāṃśena sitasvarṇaṃ tu vedhayet /Context
RRÅ, V.kh., 5, 29.1
  punarvedhyaṃ punaḥ secyaṃ ṣoḍaśāṃśena buddhimān /Context
RRÅ, V.kh., 5, 43.1
  ṣoḍaśāṃśena tenaiva aṣṭavarṇaṃ tu vedhayet /Context
RRÅ, V.kh., 6, 2.2
  tasyāḥ ṣoḍaśabhāgā vai bhāgaikaṃ mṛtavajrakam //Context
RRÅ, V.kh., 6, 8.2
  ṣoḍaśāṃśena nāgasya vedhe datte ca kāñcanam //Context
RRÅ, V.kh., 8, 17.2
  māsamātraṃ divārātrau tadvāpaṃ ṣoḍaśāṃśataḥ //Context
RRÅ, V.kh., 8, 25.1
  taccūrṇaṃ ṣoḍaśāṃśena drute vaṅge pradāpayet /Context
RRÅ, V.kh., 8, 26.2
  tadvāpaṃ ṣoḍaśāṃśena drute vaṅge pradāpayet //Context
RRÅ, V.kh., 8, 49.1
  anena ṣoḍaśāṃśena drutaṃ vaṅgaṃ tu vedhayet /Context
RRÅ, V.kh., 8, 50.1
  ṣoḍaśāṃśena yaddattaṃ vaṅgaṃ tasyāparo vidhiḥ /Context
RRÅ, V.kh., 8, 74.2
  tenaiva ṣoḍaśāṃśena drutaṃ tāmraṃ tu vedhayet /Context
RRÅ, V.kh., 8, 75.2
  tattāraṃ jāyate divyaṃ ṣoḍaśāṃśe na saṃśayaḥ //Context
RRÅ, V.kh., 8, 118.1
  ṣoḍaśāṃśena śulbaṃ tu ḍhālayeddadhigomaye /Context
RRÅ, V.kh., 8, 127.2
  ṣoḍaśāṃśena tenaiva śulbakaṃ tena vedhayet //Context
RRÅ, V.kh., 9, 16.2
  samyak ṣoḍaśabhāgena mūṣāyāṃ pūrvavatkṣipet //Context
RRÅ, V.kh., 9, 47.2
  pūrvābhraṃ ṣoḍaśāṃśaṃ ca mūṣāyāṃ caṇakadravaiḥ //Context
RRÅ, V.kh., 9, 100.1
  tenaiva ṣoḍaśāṃśena drutaṃ tāraṃ tu vedhayet /Context
RRS, 11, 31.1
  ṣoḍaśāṃśaṃ tu tad dravyaṃ sūtamānān niyojayet /Context
RRS, 5, 102.1
  kvāthyamaṣṭaguṇe toye triphalāṣoḍaśaṃ palam /Context
RRS, 5, 160.1
  pradrāvya kharpare vaṃgaṃ ṣoḍaśāṃśaṃ rasaṃ kṣipet /Context
RSK, 1, 46.1
  pittāni ṣoḍaśāṃśena viṣāṇāmapi raktikā /Context
RSK, 2, 6.2
  suvarṇe galite nāgaṃ prakṣipet ṣoḍaśāṃśakam //Context
ŚdhSaṃh, 2, 11, 7.2
  kāñcane gālite nāgaṃ ṣoḍaśāṃśena nikṣipet //Context
ŚdhSaṃh, 2, 12, 246.2
  bījapūrārdrakadrāvair maricaiḥ ṣoḍaśonmitaiḥ //Context