References

ÅK, 1, 26, 3.2
  ṣoḍaśāṅgulikotsedhā navāṅgulisuvistarā //Context
ÅK, 1, 26, 4.2
  viṃśatyaṅguladīrghā vā syādutsedhe daśāṅgulā //Context
ÅK, 1, 26, 8.2
  utsedhena navāṅgulaḥ khalu kalātulyāṅgulāyāmavān vistāreṇa navāṅgulo rasamitair nimnaistathaivāṅgulaiḥ /Context
ÅK, 1, 26, 66.2
  vitastipramitotsedhāṃ tatastatra niveśayet //Context
ÅK, 1, 26, 94.2
  dvādaśāṅgulamutsedhaṃ ṣoḍaśāṅgulamāyatam //Context
ÅK, 1, 26, 95.2
  pātraṃ karṇādadho droṇīṃ dvyaṅgulotsedhamātrakām //Context
ÅK, 1, 26, 217.2
  dvādaśāṅgulakotsedhā sā caturaṅgulā //Context
RCūM, 5, 6.1
  utsedhena daśāṅgulaḥ khalu kalātulyāṅgulāyāmavān /Context
RCūM, 5, 68.1
  vitastipramitotsedhāṃ tatastatra niveśayet /Context
RCūM, 5, 143.1
  dvādaśāṅgulakotsedhā sā budhne caturaṅgulā /Context
RHT, 5, 9.2
  tasyoparyādeyā kaṭorikā cāṅgulotsedhā //Context
RKDh, 1, 1, 7.7
  utsedhena navāṅgulaṃ śaśikalāsaṃkhyāṅgulaṃ dairghyato vistāreṇa navāṅgulaṃ rasamitair nimnaṃ tathaivāṅgulaiḥ /Context
RKDh, 1, 1, 8.1
  utsedhena daśāṅgulaḥ khalu kalātulyāṅgulāyāmavān vistāreṇa daśāṅgulo munimitair nimnas tathārdhāṅgulaiḥ /Context
RKDh, 1, 1, 54.5
  caturaṅgulakotsedhaṃ toyādhāraṃ galādadhaḥ //Context
RKDh, 1, 1, 143.2
  caturaṃgulotsedhaṃ toyādhāraṃ galādadhaḥ //Context
RKDh, 1, 1, 154.1
  tato narotsedhamitau stambhau bhūtau tu vinyaset /Context
RKDh, 1, 2, 1.2
  aṣṭādaśāṃgulotsedhapramāṇāyāmaveṣṭanām //Context
RPSudh, 1, 38.1
  kalāṃgulas tadāyāmaścotsedho 'pi navāṃgulaḥ /Context
RPSudh, 10, 40.1
  vitastipramitotsedhā sā budhne caturaṃgulā /Context
RRS, 10, 46.2
  dvādaśāṅgulakotsedhā sā budhne caturaṅgulā /Context
RRS, 9, 6.2
  caturaṅgulakotsedhaṃ toyādhāraṃ galādadhaḥ //Context
RRS, 9, 77.2
  ṣoḍaśāṅgulakotsedhā navāṅgulakavistarā //Context
RRS, 9, 78.2
  viṃśatyaṅguladīrghā vā syādutsedhe daśāṅgulā /Context
RRS, 9, 81.1
  utsedhe sa daśāṅgulaḥ khalu kalātulyāṅgulāyāmavān vistāreṇa daśāṅgulo munimitairnimnas tayaivāṅgulaiḥ /Context